This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तोत्तरशततम:: सर्गः ॥२-१०7॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe saptottaraśatatama:: sargaḥ ..2-107..
पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रज: । प्रत्युवाच तत: श्रीमान् ज्ञातिमध्ये ऽभिसत्कृत: ॥ २.१०७.१ ॥
punarevaṃ bruvāṇaṃ taṃ bharataṃ lakṣmaṇāgraja: . pratyuvāca tata: śrīmān jñātimadhye 'bhisatkṛta: .. 2.107.1 ..
उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथा: । जात: पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ॥ २.१०७.२ ॥
upapannamidaṃ vākyaṃ yattvamevamabhāṣathā: . jāta: putro daśarathāt kaikeyyāṃ rājasattamāt .. 2.107.2 ..
पुरा भ्रात: पिता न: स मातरं ते समुद्वहन् । मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥ २.१०७.३ ॥
purā bhrāta: pitā na: sa mātaraṃ te samudvahan . mātāmahe samāśrauṣīdrājyaśulkamanuttamam .. 2.107.3 ..
दैवासुरे च सङ्ग्रामे जनन्यै तव पार्थिव: । सम्प्रहृष्टो ददौ राजा वरमाराधित: प्रभु: ॥ २.१०७.४ ॥
daivāsure ca saṅgrāme jananyai tava pārthiva: . samprahṛṣṭo dadau rājā varamārādhita: prabhu: .. 2.107.4 ..
तत: सा सम्प्रतिश्राव्य तव माता यशस्विनी । अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ॥ २.१०७.५ ॥
tata: sā sampratiśrāvya tava mātā yaśasvinī . ayācata naraśreṣṭhaṃ dvau varau varavarṇinī .. 2.107.5 ..
तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा । तौ च राजा तदा तस्यै नियुक्त: प्रददौ वरौ ॥ २.१०७.६ ॥
tava rājyaṃ naravyāghra mama pravrājanaṃ tathā . tau ca rājā tadā tasyai niyukta: pradadau varau .. 2.107.6 ..
तेन पित्रा ऽहमप्यत्र नियुक्त: पुरुषर्षभ । चतुर्दश वने वासं वर्षाणि वरदानिकम् ॥ २.१०७.७ ॥
tena pitrā 'hamapyatra niyukta: puruṣarṣabha . caturdaśa vane vāsaṃ varṣāṇi varadānikam .. 2.107.7 ..
सो ऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वित: । सीतया चाप्रतिद्वन्द्व: सत्यवादे स्थित: पितु: ॥ २.१०७.८ ॥
so 'haṃ vanamidaṃ prāpto nirjanaṃ lakṣmaṇānvita: . sītayā cāpratidvandva: satyavāde sthita: pitu: .. 2.107.8 ..
भवानपि तथेत्येव पितरं सत्यवादिनम् । कर्त्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात् ॥ २.१०७.९ ॥
bhavānapi tathetyeva pitaraṃ satyavādinam . karttumarhati rājendra kṣipramevābhiṣecanāt .. 2.107.9 ..
ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् । पितरं चापि धर्मज्ञं मातरं चाभिनन्दय ॥ २.१०७.१० ॥
ṛṇānmocaya rājānaṃ matkṛte bharata prabhum . pitaraṃ cāpi dharmajñaṃ mātaraṃ cābhinandaya .. 2.107.10 ..
श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विना । गयेन यजमानेन गयेष्वेव पितऽन् प्रति ॥ २.१०७.११ ॥
śrūyate hi purā tāta śrutirgītā yaśasvinā . gayena yajamānena gayeṣveva pita'n prati .. 2.107.11 ..
पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुत: । तस्मात् पुत्र इति प्रोक्त: पितऽन् यत्पाति वा सुत: ॥ २.१०७.१२ ॥
punnāmno narakādyasmāt pitaraṃ trāyate suta: . tasmāt putra iti prokta: pita'n yatpāti vā suta: .. 2.107.12 ..
एष्टव्या बहव: पुत्रा गुणवन्तो बहुश्रुता: । तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ॥ २.१०७.१३ ॥
eṣṭavyā bahava: putrā guṇavanto bahuśrutā: . teṣāṃ vai samavetānāmapi kaścidgayāṃ vrajet .. 2.107.13 ..
एवं राजर्षय: सर्वे प्रतीता राजनन्दन । तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो ॥ २.१०७.१४ ॥
evaṃ rājarṣaya: sarve pratītā rājanandana . tasmāt trāhi naraśreṣṭha pitaraṃ narakāt prabho .. 2.107.14 ..
अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय । शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभि: ॥ २.१०७.१५ ॥
ayodhyāṃ gaccha bharata prakṛtīranurañjaya . śatrughnasahito vīra saha sarvairdvijātibhi: .. 2.107.15 ..
प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् । आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च ॥ २.१०७.१६ ॥
pravekṣye daṇḍakāraṇyamahamapyavilambayan . ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca .. 2.107.16 ..
त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् । गच्छत्वं पुरवरमद्य सम्प्रहृष्ट: संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये ॥ २.१०७.१७ ॥
tvaṃ rājā bharata bhava svayaṃ narāṇāṃ vanyānāmahamapi rājarāṇmṛgāṇām . gacchatvaṃ puravaramadya samprahṛṣṭa: saṃhṛṣṭastvahamapi daṇḍakān pravekṣye .. 2.107.17 ..
छायां ते दिनकरभा: प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् । एतेषामहमपि काननद्रुमाणां छायां तामति शयिनीं सुखी श्रयिष्ये ॥ २.१०७.१८ ॥
chāyāṃ te dinakarabhā: prabādhamānaṃ varṣatraṃ bharata karotu mūrdhni śītām . eteṣāmahamapi kānanadrumāṇāṃ chāyāṃ tāmati śayinīṃ sukhī śrayiṣye .. 2.107.18 ..
शत्रुघ्न: कुशलमतिस्तु ते सहाय: सौमित्रिर्मम विदित: प्रधानमित्रम् । चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम् ॥ २.१०७.१९ ॥
śatrughna: kuśalamatistu te sahāya: saumitrirmama vidita: pradhānamitram . catvārastanayavarā vayaṃ narendraṃ satyasthaṃ bharata carāma mā viṣādam .. 2.107.19 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तोत्तरशततम: सर्ग: ॥ १०७ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe saptottaraśatatama: sarga: .. 107 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In