यथा हि चोर: स तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि । तस्माद्धि य: शङ्क्यतम: प्रजानां न नास्तिकेनाभिमुखो बुध: स्यात् ॥ २.१०९.३४ ॥
PADACHEDA
यथा हि चोर स तथा हि बुद्धः तथागतम् नास्तिकम् अत्र विद्धि । तस्मात् हि यः शङ्क्यतमः प्रजानाम् न नास्तिकेन अभिमुखः बुधः स्यात् ॥ २।१०९।३४ ॥
TRANSLITERATION
yathā hi cora sa tathā hi buddhaḥ tathāgatam nāstikam atra viddhi . tasmāt hi yaḥ śaṅkyatamaḥ prajānām na nāstikena abhimukhaḥ budhaḥ syāt .. 2.109.34 ..
न नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किञ्चन। समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः॥२.१०९.३८॥
PADACHEDA
न नास्तिकानाम् वचनम् ब्रवीमि अहम् न नास्तिकः अहम् न च ना अस्ति किञ्चन। समीक्ष्य कालम् पुनर् आस्तिकः अभवम् भवेय काले पुनर् एव नास्तिकः॥२।१०९।३८॥
TRANSLITERATION
na nāstikānām vacanam bravīmi aham na nāstikaḥ aham na ca nā asti kiñcana. samīkṣya kālam punar āstikaḥ abhavam bhaveya kāle punar eva nāstikaḥ..2.109.38..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.