श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे नवोत्तरशततम: सर्गः ॥२-१०९॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe navottaraśatatama: sargaḥ ||2-109||
जाबालेस्तु वच: श्रुत्वा राम: सत्यात्मनां वर: । उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ।। २.१०९.१ ।।
jābālestu vaca: śrutvā rāma: satyātmanāṃ vara: | uvāca parayā bhaktyā svabuddhyā cāvipannayā || 2.109.1 ||
भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् । अकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम् ।। २.१०९.२ ।।
bhavān me priyakāmārthaṃ vacanaṃ yadihoktavān | akāryyaṃ kāryyasaṅkāśamapathyaṃ pathyasammitam || 2.109.2 ||
निर्मर्यादस्तु पुरुष: पापाचारसमन्वित: । मानं न लभते सत्सु भिन्नचारित्रदर्शन: ।। २.१०९.३ ।।
nirmaryādastu puruṣa: pāpācārasamanvita: | mānaṃ na labhate satsu bhinnacāritradarśana: || 2.109.3 ||
कुलीनमकुलीनं वा वीरं पुरुषमानिनम् । चारित्रमेव व्याख्याति शुचिं वा यदि वा ऽशुचिम् ।। २.१०९.४ ।।
kulīnamakulīnaṃ vā vīraṃ puruṣamāninam | cāritrameva vyākhyāti śuciṃ vā yadi vā 'śucim || 2.109.4 ||
अनार्यस्त्वार्यसङ्काश: शौचाद्धीनस्तथा शुचि: । लक्षण्यवदलक्षण्यो दु:शील: शीलवानिव ।। २.१०९.५ ।।
anāryastvāryasaṅkāśa: śaucāddhīnastathā śuci: | lakṣaṇyavadalakṣaṇyo du:śīla: śīlavāniva || 2.109.5 ||
अधर्मं धर्मवेषेण यदीमं लोकसङ्करम् । अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ।। २.१०९.६ ।।
adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṅkaram | abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam || 2.109.6 ||
कश्चेतयान: पुरुष: कार्याकार्यविचक्षण: । बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ।। २.१०९.७ ।।
kaścetayāna: puruṣa: kāryākāryavicakṣaṇa: | bahumaṃsyati māṃ loke durvṛttaṃ lokadūṣaṇam || 2.109.7 ||
कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् । अनया वर्त्तमानो हि वृत्त्या हीनप्रतिज्ञया ।। २.१०९.८ ।।
kasya dhāsyāmyahaṃ vṛttaṃ kena vā svargamāpnuyām | anayā varttamāno hi vṛttyā hīnapratijñayā || 2.109.8 ||
कामवृत्तस्त्वयं लोक: कृत्स्न: समुपवर्त्तते । यद्वृत्ता: सन्ति राजानस्तद्वृत्ता: सन्ति हि प्रजा: ।। २.१०९.९ ।।
kāmavṛttastvayaṃ loka: kṛtsna: samupavarttate | yadvṛttā: santi rājānastadvṛttā: santi hi prajā: || 2.109.9 ||
सत्यमेवानृशंसञ्च राजवृत्तं सनातनम् । तस्मात्सत्यात्मकं राज्यं सत्ये लोक: प्रतिष्ठित: ।। २.१०९.१० ।।
satyamevānṛśaṃsañca rājavṛttaṃ sanātanam | tasmātsatyātmakaṃ rājyaṃ satye loka: pratiṣṭhita: || 2.109.10 ||
ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे । सत्यवादी हि लोके ऽस्मिन् परमं गच्छति क्षयम् ।। २.१०९.११ ।।
ṛṣayaścaiva devāśca satyameva hi menire | satyavādī hi loke 'smin paramaṃ gacchati kṣayam || 2.109.11 ||
उद्विजन्ते यथा सर्प्पान्नरादनृतवादिन: । धर्म: सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ।। २.१०९.१२ ।।
udvijante yathā sarppānnarādanṛtavādina: | dharma: satyaṃ paro loke mūlaṃ svargasya cocyate || 2.109.12 ||
सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा । सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ।। २.१०९.१३ ।।
satyameveśvaro loke satyaṃ padmā śritā sadā | satyamūlāni sarvāṇi satyānnāsti paraṃ padam || 2.109.13 ||
दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च । वेदा: सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ।। २.१०९.१४ ।।
dattamiṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca | vedā: satyapratiṣṭhānāstasmāt satyaparo bhavet || 2.109.14 ||
एक: पालयते लोकमेक: पालयते कुलम् । मज्जत्येको हि निरय एक: स्वर्गे महीयते ।। २.१०९.१५ ।।
eka: pālayate lokameka: pālayate kulam | majjatyeko hi niraya eka: svarge mahīyate || 2.109.15 ||
सो ऽहं पितुर्नियोगन्तु किमर्थं नानुपालये । सत्यप्रतिश्रव: सत्यं सत्येन समयीकृत: ।। २.१०९.१६ ।।
so 'haṃ piturniyogantu kimarthaṃ nānupālaye | satyapratiśrava: satyaṃ satyena samayīkṛta: || 2.109.16 ||
नैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोन्वित: । सेतुं सत्यस्य भेत्स्यामि गुरो: सत्यप्रतिश्रव: ।। २.१०९.१७ ।।
naiva lobhānna mohādvā na hyajñānāttamonvita: | setuṃ satyasya bhetsyāmi guro: satyapratiśrava: || 2.109.17 ||
असत्यसन्धस्य सतश्चलस्यास्थिरचेतस: । नैव देवा न पितर: प्रतीच्छन्तीति न: श्रुतम् ।। २.१०९.१८ ।।
asatyasandhasya sataścalasyāsthiracetasa: | naiva devā na pitara: pratīcchantīti na: śrutam || 2.109.18 ||
प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् । भार: सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ।। २.१०९.१९ ।।
pratyagātmamimaṃ dharmaṃ satyaṃ paśyāmyahaṃ svayam | bhāra: satpuruṣācīrṇastadarthamabhimanyate || 2.109.19 ||
क्षात्ऺत्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् । क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभि: ।। २.१०९.२० ।।
kṣātऺtraṃ dharmamahaṃ tyakṣye hyadharmaṃ dharmasaṃhitam | kṣudrairnṛśaṃsairlubdhaiśca sevitaṃ pāpakarmabhi: || 2.109.20 ||
कायेन कुरुते पापं मनसा सम्प्रधार्य च । अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ।। २.१०९.२१ ।।
kāyena kurute pāpaṃ manasā sampradhārya ca | anṛtaṃ jihvayā cāha trividhaṃ karma pātakam || 2.109.21 ||
भूमि: कीर्त्तिर्यशो लक्ष्मी: पुरुषं प्रार्थयन्ति हि । स्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत् ।। २.१०९.२२ ।।
bhūmi: kīrttiryaśo lakṣmī: puruṣaṃ prārthayanti hi | svargasthaṃ cānupaśyanti satyameva bhajeta tat || 2.109.22 ||
श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य्य माम् । आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ।। २.१०९.२३ ।।
śreṣṭhaṃ hyanāryameva syādyadbhavānavadhāryya mām | āha yuktikarairvākyairidaṃ bhadraṃ kuruṣva ha || 2.109.23 ||
कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ । भरतस्य करिष्यामि वचो हित्वा गुरोर्वच: ।। २.१०९.२४ ।।
kathaṃ hyahaṃ pratijñāya vanavāsamimaṃ gurau | bharatasya kariṣyāmi vaco hitvā gurorvaca: || 2.109.24 ||
स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ । प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ।। २.१०९.२५ ।।
sthirā mayā pratijñātā pratijñā gurusannidhau | prahṛṣyamāṇā sā devī kaikeyī cābhavattadā || 2.109.25 ||
वनवासं वसन्नेवं शुचिर्नियतभोजन: । मूलै: पुष्पै: फलै: पुण्यै: पितऽन् देवांश्च तर्पयन् ।। २.१०९.२६ ।।
vanavāsaṃ vasannevaṃ śucirniyatabhojana: | mūlai: puṣpai: phalai: puṇyai: pita'n devāṃśca tarpayan || 2.109.26 ||
सन्तुष्टपञ्चवर्गो ऽहं लोकयात्रां प्रवर्त्तये । अकुह: श्रद्दधानस्सन् कार्य्याकार्य्यविचक्षण: ।। २.१०९.२७ ।।
santuṣṭapañcavargo 'haṃ lokayātrāṃ pravarttaye | akuha: śraddadhānassan kāryyākāryyavicakṣaṇa: || 2.109.27 ||
कर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम् । अग्निर्वायुश्च सोमश्च कर्मणां फलभागिन: ।। २.१०९.२८ ।।
karmabhūmimimāṃ prāpya karttavyaṃ karma yacchubham | agnirvāyuśca somaśca karmaṇāṃ phalabhāgina: || 2.109.28 ||
शतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गत: । तपांस्युग्राणि चास्थाय दिवं याता महर्षय: ।। २.१०९.२९ ।।
śataṃ kratūnāmāhṛtya devarāṭ tridivaṅgata: | tapāṃsyugrāṇi cāsthāya divaṃ yātā maharṣaya: || 2.109.29 ||
अमृष्यमाण: पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम् । अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य ।। २.१०९.३० ।।
amṛṣyamāṇa: punarugratejā niśamya tannāstikavākyahetum | athābravīttaṃ nṛpatestanūjo vigarhamāṇo vacanāni tasya || 2.109.30 ||
सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादिताञ्च । द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्त: ।। २.१०९.३१ ।।
satyaṃ ca dharmaṃ ca parākramaṃ ca bhūtānukampāṃ priyavāditāñca | dvijātidevātithipūjanaṃ ca panthānamāhustridivasya santa: || 2.109.31 ||
तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्रा: । धर्मं चरन्त: सकलं यथावत् कांक्षन्ति लोकागममप्रमत्ता: ।। २.१०९.३२ ।।
tenaivamājñāya yathāvadarthamekodayaṃ sampratipadya viprā: | dharmaṃ caranta: sakalaṃ yathāvat kāṃkṣanti lokāgamamapramattā: || 2.109.32 ||
निन्दाम्यहं कर्म पितु: कृतं तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम् । बुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ।। २.१०९.३३ ।।
nindāmyahaṃ karma pitu: kṛtaṃ tadyastvāmagṛhṇādviṣamasthabuddhim | buddhyānayaivaṃvidhayā carantaṃ sunāstikaṃ dharmapathādapetam || 2.109.33 ||
यथा हि चोर: स तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि । तस्माद्धि य: शङ्क्यतम: प्रजानां न नास्तिकेनाभिमुखो बुध: स्यात् ।। २.१०९.३४ ।।
yathā hi cora: sa tathā hi buddhastathāgataṃ nāstikamatra viddhi | tasmāddhi ya: śaṅkyatama: prajānāṃ na nāstikenābhimukho budha: syāt || 2.109.34 ||
त्वत्तो जना: पूर्वतरे वराश्च शुभानि कर्माणि बहूनि चक्रु: । जित्वा सदेमं च परञ्च लोकं तस्माद्द्विजा: स्वस्ति हुतं कृतं च ।। २.१०९.३५ ।।
tvatto janā: pūrvatare varāśca śubhāni karmāṇi bahūni cakru: | jitvā sademaṃ ca parañca lokaṃ tasmāddvijā: svasti hutaṃ kṛtaṃ ca || 2.109.35 ||
धर्मे रता: सत्पुरुषै: समेतास्तेजस्विनो दानगुणप्रधाना: । अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनय: प्रधाना: ।। २.१०९.३६ ।।
dharme ratā: satpuruṣai: sametāstejasvino dānaguṇapradhānā: | ahiṃsakā vītamalāśca loke bhavanti pūjyā munaya: pradhānā: || 2.109.36 ||
इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम् । उवाच तथ्यं पुनरास्तिकं च सत्यं वच: सानुनयं च विप्र: ।। २.१०९.३७ ।।
iti bruvantaṃ vacanaṃ saroṣaṃ rāmaṃ mahātmānamadīnasattvam | uvāca tathyaṃ punarāstikaṃ ca satyaṃ vaca: sānunayaṃ ca vipra: || 2.109.37 ||
न नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किञ्चन। समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः।।२.१०९.३८।।
na nāstikānāṃ vacanaṃ bravīmyahaṃ na nāstiko'haṃ na ca nāsti kiñcana| samīkṣya kālaṃ punarāstiko'bhavaṃ bhaveya kāle punareva nāstikaḥ||2.109.38||
स चापि कालो ऽयमुपागत: शनैर्यथा मया नास्तिकवागुदीरिता । निवर्त्तनार्थं तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम् ।। २.१०९.३९ ।।
sa cāpi kālo 'yamupāgata: śanairyathā mayā nāstikavāgudīritā | nivarttanārthaṃ tava rāma kāraṇāt prasādanārthaṃ tu mayaitadīritam || 2.109.39 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे दशोत्तरशततम: सर्ग: ।। १०९ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe daśottaraśatatama: sarga: || 109 ||