This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 11

Kaikeyi Asks for Boons

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकादशः सर्गः ॥२-११॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekādaśaḥ sargaḥ ||2-11||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   0

तं मन्मथशरैर्विद्धं कामवेगवशानुगम्।उवाच पृथिवीपालं कैकेयी दारुणं वचः॥ १॥
taṃ manmathaśarairviddhaṃ kāmavegavaśānugam|uvāca pṛthivīpālaṃ kaikeyī dāruṇaṃ vacaḥ|| 1||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   1

नास्मि विप्रकृता देव केनचिन्नावमानिता।अभिप्रायस्तु मे कश्चित् तमिच्छामि त्वया कृतम्॥ २॥
nāsmi viprakṛtā deva kenacinnāvamānitā|abhiprāyastu me kaścit tamicchāmi tvayā kṛtam|| 2||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   2

प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि।अथ ते व्याहरिष्यामि यथाभिप्रार्थितं मया॥ ३॥
pratijñāṃ pratijānīṣva yadi tvaṃ kartumicchasi|atha te vyāhariṣyāmi yathābhiprārthitaṃ mayā|| 3||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   3

तामुवाच महाराजः कैकेयीमीषदुत्स्मयः।कामी हस्तेन संगृह्य मूर्धजेषु भुवि स्थिताम्॥ ४॥
tāmuvāca mahārājaḥ kaikeyīmīṣadutsmayaḥ|kāmī hastena saṃgṛhya mūrdhajeṣu bhuvi sthitām|| 4||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   4

अवलिप्ते न जानासि त्वत्तः प्रियतरो मम।मनुजो मनुजव्याघ्राद् रामादन्यो न विद्यते॥५॥
avalipte na jānāsi tvattaḥ priyataro mama|manujo manujavyāghrād rāmādanyo na vidyate||5||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   5

तेनाजय्येन मुख्येन राघवेण महात्मना।शपे ते जीवनार्हेण ब्रूहि यन्मनसेप्सितम्॥ ६॥
tenājayyena mukhyena rāghaveṇa mahātmanā|śape te jīvanārheṇa brūhi yanmanasepsitam|| 6||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   6

यं मुहूर्तमपश्यंस्तु न जीवे तमहं ध्रुवम्।तेन रामेण कैकेयि शपे ते वचनक्रियाम्॥ ७॥
yaṃ muhūrtamapaśyaṃstu na jīve tamahaṃ dhruvam|tena rāmeṇa kaikeyi śape te vacanakriyām|| 7||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   7

आत्मना चात्मजैश्चान्यैर्वृणे यं मनुजर्षभम्।तेन रामेण कैकेयि शपे ते वचनक्रियाम्॥ ८॥
ātmanā cātmajaiścānyairvṛṇe yaṃ manujarṣabham|tena rāmeṇa kaikeyi śape te vacanakriyām|| 8||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   8

भद्रे हृदयमप्येतदनुमृश्योद्धरस्व मे।एतत् समीक्ष्य कैकेयि ब्रूहि यत् साधु मन्यसे॥ ९॥
bhadre hṛdayamapyetadanumṛśyoddharasva me|etat samīkṣya kaikeyi brūhi yat sādhu manyase|| 9||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   9

बलमात्मनि पश्यन्ती न विशङ्कितुमर्हसि।करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे॥ १०॥
balamātmani paśyantī na viśaṅkitumarhasi|kariṣyāmi tava prītiṃ sukṛtenāpi te śape|| 10||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   10

सा तदर्थमना देवी तमभिप्रायमागतम्।निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुर्वचं वचः॥ ११॥
sā tadarthamanā devī tamabhiprāyamāgatam|nirmādhyasthyācca harṣācca babhāṣe durvacaṃ vacaḥ|| 11||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   11

तेन वाक्येन संहृष्टा तमभिप्रायमात्मनः।व्याजहार महाघोरमभ्यागतमिवान्तकम्॥ १२॥
tena vākyena saṃhṛṣṭā tamabhiprāyamātmanaḥ|vyājahāra mahāghoramabhyāgatamivāntakam|| 12||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   12

यथा क्रमेण शपसे वरं मम ददासि च।तच्छृण्वन्तु त्रयस्त्रिंशद् देवाः सेन्द्रपुरोगमाः॥ १३॥
yathā krameṇa śapase varaṃ mama dadāsi ca|tacchṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ|| 13||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   13

चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः।जगच्च पृथिवी चेयं सगन्धर्वाः सराक्षसाः॥ १४॥
candrādityau nabhaścaiva grahā rātryahanī diśaḥ|jagacca pṛthivī ceyaṃ sagandharvāḥ sarākṣasāḥ|| 14||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   14

निशाचराणि भूतानि गृहेषु गृहदेवताः।यानि चान्यानि भूतानि जानीयुर्भाषितं तव॥ १५॥
niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ|yāni cānyāni bhūtāni jānīyurbhāṣitaṃ tava|| 15||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   15

सत्यसंधो महातेजा धर्मज्ञः सत्यवाक्शुचिः।वरं मम ददात्येष सर्वे शृण्वन्तु दैवताः॥ १६॥
satyasaṃdho mahātejā dharmajñaḥ satyavākśuciḥ|varaṃ mama dadātyeṣa sarve śṛṇvantu daivatāḥ|| 16||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   16

इति देवी महेष्वासं परिगृह्याभिशस्य च।ततः परमुवाचेदं वरदं काममोहितम्॥ १७॥
iti devī maheṣvāsaṃ parigṛhyābhiśasya ca|tataḥ paramuvācedaṃ varadaṃ kāmamohitam|| 17||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   17

स्मर राजन् पुरा वृत्तं तस्मिन् देवासुरे रणे।तत्र त्वां च्यावयच्छत्रुस्तव जीवितमन्तरा॥ १८॥
smara rājan purā vṛttaṃ tasmin devāsure raṇe|tatra tvāṃ cyāvayacchatrustava jīvitamantarā|| 18||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   18

तत्र चापि मया देव यत् त्वं समभिरक्षितः।जाग्रत्या यतमानायास्ततो मे प्रददौ वरौ॥ १९॥
tatra cāpi mayā deva yat tvaṃ samabhirakṣitaḥ|jāgratyā yatamānāyāstato me pradadau varau|| 19||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   19

तौ दत्तौ च वरौ देव निक्षेपौ मृगयाम्यहम्।तवैव पृथिवीपाल सकाशे रघुनन्दन॥ २०॥
tau dattau ca varau deva nikṣepau mṛgayāmyaham|tavaiva pṛthivīpāla sakāśe raghunandana|| 20||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   20

तत् प्रतिश्रुत्य धर्मेण न चेद् दास्यसि मे वरम्।अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता॥ २१॥
tat pratiśrutya dharmeṇa na ced dāsyasi me varam|adyaiva hi prahāsyāmi jīvitaṃ tvadvimānitā|| 21||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   21

वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः।प्रचस्कन्द विनाशाय पाशं मृग इवात्मनः॥ २२॥
vāṅmātreṇa tadā rājā kaikeyyā svavaśe kṛtaḥ|pracaskanda vināśāya pāśaṃ mṛga ivātmanaḥ|| 22||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   22

ततः परमुवाचेदं वरदं काममोहितम्।वरौ देयौ त्वया देव तदा दत्तौ महीपते॥ २३॥
tataḥ paramuvācedaṃ varadaṃ kāmamohitam|varau deyau tvayā deva tadā dattau mahīpate|| 23||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   23

तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः।अभिषेकसमारम्भो राघवस्योपकल्पितः॥ २४॥
tau tāvadahamadyaiva vakṣyāmi śṛṇu me vacaḥ|abhiṣekasamārambho rāghavasyopakalpitaḥ|| 24||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   24

अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम्।यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया॥ २५॥
anenaivābhiṣekeṇa bharato me'bhiṣicyatām|yo dvitīyo varo deva dattaḥ prītena me tvayā|| 25||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   25

तदा देवासुरे युद्धे तस्य कालोऽयमागतः।नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः॥ २६॥
tadā devāsure yuddhe tasya kālo'yamāgataḥ|nava pañca ca varṣāṇi daṇḍakāraṇyamāśritaḥ|| 26||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   26

चीराजिनधरो धीरो रामो भवतु तापसः।भरतो भजतामद्य यौवराज्यमकण्टकम्॥ २७॥
cīrājinadharo dhīro rāmo bhavatu tāpasaḥ|bharato bhajatāmadya yauvarājyamakaṇṭakam|| 27||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   27

एष मे परमः कामो दत्तमेव वरं वृणे।अद्य चैव हि पश्येयं प्रयान्तं राघवं वने॥ २८॥
eṣa me paramaḥ kāmo dattameva varaṃ vṛṇe|adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane|| 28||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   28

स राजराजो भव सत्यसंगरः कुलं च शीलं च हि जन्म रक्ष च।परत्र वासे हि वदन्त्यनुत्तमं तपोधनाः सत्यवचो हितं नृणाम्॥ २९॥
sa rājarājo bhava satyasaṃgaraḥ kulaṃ ca śīlaṃ ca hi janma rakṣa ca|paratra vāse hi vadantyanuttamaṃ tapodhanāḥ satyavaco hitaṃ nṛṇām|| 29||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   29

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकादशः सर्गः ॥२-११॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe ekādaśaḥ sargaḥ ||2-11||

Kanda : Ayodhya Kanda

Sarga :   11

Shloka :   30

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In