This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकादशः सर्गः ॥२-११॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekādaśaḥ sargaḥ ..2-11..
तं मन्मथशरैर्विद्धं कामवेगवशानुगम्।उवाच पृथिवीपालं कैकेयी दारुणं वचः॥ १॥
taṃ manmathaśarairviddhaṃ kāmavegavaśānugam.uvāca pṛthivīpālaṃ kaikeyī dāruṇaṃ vacaḥ.. 1..
नास्मि विप्रकृता देव केनचिन्नावमानिता।अभिप्रायस्तु मे कश्चित् तमिच्छामि त्वया कृतम्॥ २॥
nāsmi viprakṛtā deva kenacinnāvamānitā.abhiprāyastu me kaścit tamicchāmi tvayā kṛtam.. 2..
प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि।अथ ते व्याहरिष्यामि यथाभिप्रार्थितं मया॥ ३॥
pratijñāṃ pratijānīṣva yadi tvaṃ kartumicchasi.atha te vyāhariṣyāmi yathābhiprārthitaṃ mayā.. 3..
तामुवाच महाराजः कैकेयीमीषदुत्स्मयः।कामी हस्तेन संगृह्य मूर्धजेषु भुवि स्थिताम्॥ ४॥
tāmuvāca mahārājaḥ kaikeyīmīṣadutsmayaḥ.kāmī hastena saṃgṛhya mūrdhajeṣu bhuvi sthitām.. 4..
अवलिप्ते न जानासि त्वत्तः प्रियतरो मम।मनुजो मनुजव्याघ्राद् रामादन्यो न विद्यते॥५॥
avalipte na jānāsi tvattaḥ priyataro mama.manujo manujavyāghrād rāmādanyo na vidyate..5..
तेनाजय्येन मुख्येन राघवेण महात्मना।शपे ते जीवनार्हेण ब्रूहि यन्मनसेप्सितम्॥ ६॥
tenājayyena mukhyena rāghaveṇa mahātmanā.śape te jīvanārheṇa brūhi yanmanasepsitam.. 6..
यं मुहूर्तमपश्यंस्तु न जीवे तमहं ध्रुवम्।तेन रामेण कैकेयि शपे ते वचनक्रियाम्॥ ७॥
yaṃ muhūrtamapaśyaṃstu na jīve tamahaṃ dhruvam.tena rāmeṇa kaikeyi śape te vacanakriyām.. 7..
आत्मना चात्मजैश्चान्यैर्वृणे यं मनुजर्षभम्।तेन रामेण कैकेयि शपे ते वचनक्रियाम्॥ ८॥
ātmanā cātmajaiścānyairvṛṇe yaṃ manujarṣabham.tena rāmeṇa kaikeyi śape te vacanakriyām.. 8..
भद्रे हृदयमप्येतदनुमृश्योद्धरस्व मे।एतत् समीक्ष्य कैकेयि ब्रूहि यत् साधु मन्यसे॥ ९॥
bhadre hṛdayamapyetadanumṛśyoddharasva me.etat samīkṣya kaikeyi brūhi yat sādhu manyase.. 9..
बलमात्मनि पश्यन्ती न विशङ्कितुमर्हसि।करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे॥ १०॥
balamātmani paśyantī na viśaṅkitumarhasi.kariṣyāmi tava prītiṃ sukṛtenāpi te śape.. 10..
सा तदर्थमना देवी तमभिप्रायमागतम्।निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुर्वचं वचः॥ ११॥
sā tadarthamanā devī tamabhiprāyamāgatam.nirmādhyasthyācca harṣācca babhāṣe durvacaṃ vacaḥ.. 11..
तेन वाक्येन संहृष्टा तमभिप्रायमात्मनः।व्याजहार महाघोरमभ्यागतमिवान्तकम्॥ १२॥
tena vākyena saṃhṛṣṭā tamabhiprāyamātmanaḥ.vyājahāra mahāghoramabhyāgatamivāntakam.. 12..
यथा क्रमेण शपसे वरं मम ददासि च।तच्छृण्वन्तु त्रयस्त्रिंशद् देवाः सेन्द्रपुरोगमाः॥ १३॥
yathā krameṇa śapase varaṃ mama dadāsi ca.tacchṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ.. 13..
चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः।जगच्च पृथिवी चेयं सगन्धर्वाः सराक्षसाः॥ १४॥
candrādityau nabhaścaiva grahā rātryahanī diśaḥ.jagacca pṛthivī ceyaṃ sagandharvāḥ sarākṣasāḥ.. 14..
निशाचराणि भूतानि गृहेषु गृहदेवताः।यानि चान्यानि भूतानि जानीयुर्भाषितं तव॥ १५॥
niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ.yāni cānyāni bhūtāni jānīyurbhāṣitaṃ tava.. 15..
सत्यसंधो महातेजा धर्मज्ञः सत्यवाक्शुचिः।वरं मम ददात्येष सर्वे शृण्वन्तु दैवताः॥ १६॥
satyasaṃdho mahātejā dharmajñaḥ satyavākśuciḥ.varaṃ mama dadātyeṣa sarve śṛṇvantu daivatāḥ.. 16..
इति देवी महेष्वासं परिगृह्याभिशस्य च।ततः परमुवाचेदं वरदं काममोहितम्॥ १७॥
iti devī maheṣvāsaṃ parigṛhyābhiśasya ca.tataḥ paramuvācedaṃ varadaṃ kāmamohitam.. 17..
स्मर राजन् पुरा वृत्तं तस्मिन् देवासुरे रणे।तत्र त्वां च्यावयच्छत्रुस्तव जीवितमन्तरा॥ १८॥
smara rājan purā vṛttaṃ tasmin devāsure raṇe.tatra tvāṃ cyāvayacchatrustava jīvitamantarā.. 18..
तत्र चापि मया देव यत् त्वं समभिरक्षितः।जाग्रत्या यतमानायास्ततो मे प्रददौ वरौ॥ १९॥
tatra cāpi mayā deva yat tvaṃ samabhirakṣitaḥ.jāgratyā yatamānāyāstato me pradadau varau.. 19..
तौ दत्तौ च वरौ देव निक्षेपौ मृगयाम्यहम्।तवैव पृथिवीपाल सकाशे रघुनन्दन॥ २०॥
tau dattau ca varau deva nikṣepau mṛgayāmyaham.tavaiva pṛthivīpāla sakāśe raghunandana.. 20..
तत् प्रतिश्रुत्य धर्मेण न चेद् दास्यसि मे वरम्।अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता॥ २१॥
tat pratiśrutya dharmeṇa na ced dāsyasi me varam.adyaiva hi prahāsyāmi jīvitaṃ tvadvimānitā.. 21..
वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः।प्रचस्कन्द विनाशाय पाशं मृग इवात्मनः॥ २२॥
vāṅmātreṇa tadā rājā kaikeyyā svavaśe kṛtaḥ.pracaskanda vināśāya pāśaṃ mṛga ivātmanaḥ.. 22..
ततः परमुवाचेदं वरदं काममोहितम्।वरौ देयौ त्वया देव तदा दत्तौ महीपते॥ २३॥
tataḥ paramuvācedaṃ varadaṃ kāmamohitam.varau deyau tvayā deva tadā dattau mahīpate.. 23..
तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः।अभिषेकसमारम्भो राघवस्योपकल्पितः॥ २४॥
tau tāvadahamadyaiva vakṣyāmi śṛṇu me vacaḥ.abhiṣekasamārambho rāghavasyopakalpitaḥ.. 24..
अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम्।यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया॥ २५॥
anenaivābhiṣekeṇa bharato me'bhiṣicyatām.yo dvitīyo varo deva dattaḥ prītena me tvayā.. 25..
तदा देवासुरे युद्धे तस्य कालोऽयमागतः।नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः॥ २६॥
tadā devāsure yuddhe tasya kālo'yamāgataḥ.nava pañca ca varṣāṇi daṇḍakāraṇyamāśritaḥ.. 26..
चीराजिनधरो धीरो रामो भवतु तापसः।भरतो भजतामद्य यौवराज्यमकण्टकम्॥ २७॥
cīrājinadharo dhīro rāmo bhavatu tāpasaḥ.bharato bhajatāmadya yauvarājyamakaṇṭakam.. 27..
एष मे परमः कामो दत्तमेव वरं वृणे।अद्य चैव हि पश्येयं प्रयान्तं राघवं वने॥ २८॥
eṣa me paramaḥ kāmo dattameva varaṃ vṛṇe.adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane.. 28..
स राजराजो भव सत्यसंगरः कुलं च शीलं च हि जन्म रक्ष च।परत्र वासे हि वदन्त्यनुत्तमं तपोधनाः सत्यवचो हितं नृणाम्॥ २९॥
sa rājarājo bhava satyasaṃgaraḥ kulaṃ ca śīlaṃ ca hi janma rakṣa ca.paratra vāse hi vadantyanuttamaṃ tapodhanāḥ satyavaco hitaṃ nṛṇām.. 29..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकादशः सर्गः ॥२-११॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe ekādaśaḥ sargaḥ ..2-11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In