This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकनवतितम: सर्गः ॥२-९१॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekanavatitama: sargaḥ ..2-91..
क्रुद्धमाज्ञाय रामं तं वसिष्ठ: प्रत्युवाच ह । जाबालिरपि जानीते लोकस्यास्य गतागतिम् ॥ २.११०.१ ॥
kruddhamājñāya rāmaṃ taṃ vasiṣṭha: pratyuvāca ha . jābālirapi jānīte lokasyāsya gatāgatim .. 2.110.1 ..
निवर्त्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान् । इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ॥ २.११०.२ ॥
nivarttayitukāmastu tvāmetadvākyamuktavān . imāṃ lokasamutpattiṃ lokanātha nibodha me .. 2.110.2 ..
सर्वं सलिलमेवासीत् पृथिवी यत्र निर्मिता । तत: समभवद्ब्रह्मा स्वयम्भूर्दैवतै: सह । स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम् ॥ २.११०.३ ॥
sarvaṃ salilamevāsīt pṛthivī yatra nirmitā . tata: samabhavadbrahmā svayambhūrdaivatai: saha . sa varāhastato bhūtvā projjahāra vasundharām .. 2.110.3 ..
असृजच्च जगत् सर्वं सह पुत्रै: कृतात्मभि: । आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्यय: ॥ २.११०.४ ॥
asṛjacca jagat sarvaṃ saha putrai: kṛtātmabhi: . ākāśaprabhavo brahmā śāśvato nitya avyaya: .. 2.110.4 ..
तस्मान्मरीचि: संजज्ञे मरीचे: काश्यप: सुत: ॥ २.११०.५ ॥
tasmānmarīci: saṃjajñe marīce: kāśyapa: suta: .. 2.110.5 ..
विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस्सुत: । स तु प्रजापति: पूर्वमिक्ष्वाकुस्तु मनो: सुत: ॥ २.११०.६ ॥
vivasvān kāśyapājjajñe manurvaivasvatassuta: . sa tu prajāpati: pūrvamikṣvākustu mano: suta: .. 2.110.6 ..
यस्येयं प्रथमं दत्ता समृद्धा मनुना मही । तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥ २.११०.७ ॥
yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī . tamikṣvākumayodhyāyāṃ rājānaṃ viddhi pūrvakam .. 2.110.7 ..
इक्ष्वाकोस्तु सुत: श्रीमान् कुक्षिरेवेति विश्रुत: । कुक्षेरथात्मजो ऺवीरो विकुक्षिरुदपद्यत ॥ २.११०.८ ॥
ikṣvākostu suta: śrīmān kukṣireveti viśruta: . kukṣerathātmajo övīro vikukṣirudapadyata .. 2.110.8 ..
विकुक्षेस्तु महातेजा बाण: पुत्र: प्रतापवान् । बाणस्य तु महाबाहुरनरण्यो महायशा: ॥ २.११०.९ ॥
vikukṣestu mahātejā bāṇa: putra: pratāpavān . bāṇasya tu mahābāhuranaraṇyo mahāyaśā: .. 2.110.9 ..
नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे । अनरण्ये महाराजे तस्करो नापि कश्चन ॥ २.११०.१० ॥
nānāvṛṣṭirbabhūvāsminna durbhikṣaṃ satāṃ vare . anaraṇye mahārāje taskaro nāpi kaścana .. 2.110.10 ..
अनरण्यान्महाबाहु: पृथू राजा बभूव ह । तस्मात् पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत । स सत्यवचनाद्वीर: सशरीरो दिवङ्गत: ॥ २.११०.११ ॥
anaraṇyānmahābāhu: pṛthū rājā babhūva ha . tasmāt pṛthormahārājastriśaṅkurudapadyata . sa satyavacanādvīra: saśarīro divaṅgata: .. 2.110.11 ..
त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशा: । धुन्धुमारो महातेजा युवनाश्वो व्यजायत ॥ २.११०.१२ ॥
triśaṅkorabhavatsūnurdhundhumāro mahāyaśā: . dhundhumāro mahātejā yuvanāśvo vyajāyata .. 2.110.12 ..
युवनाश्वसुत: श्रीमान् मान्धाता समपद्यत । मान्धातुस्तु महातेजा: सुसन्धिरुदपद्यत ॥ २.११०.१३ ॥
yuvanāśvasuta: śrīmān māndhātā samapadyata . māndhātustu mahātejā: susandhirudapadyata .. 2.110.13 ..
सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धि: प्रसेनजित् । यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदन: ॥ २.११०.१४ ॥
susandherapi putrau dvau dhruvasandhi: prasenajit . yaśasvī dhruvasandhestu bharato ripusūdana: .. 2.110.14 ..
भरतात्तु महाबाहोरसितो नाम जायत । यस्यैते प्रतिराजान उदपद्यन्त शत्रव: । हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दव: ॥ २.११०.१५ ॥
bharatāttu mahābāhorasito nāma jāyata . yasyaite pratirājāna udapadyanta śatrava: . haihayāstālajaṅghāśca śūrāśca śaśibindava: .. 2.110.15 ..
तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासित: । स च शैलवरे रम्ये बभूवाभिरतो मुनि: ॥ २.११०.१६ ॥
tāṃstu sarvān prativyūhya yuddhe rājā pravāsita: . sa ca śailavare ramye babhūvābhirato muni: .. 2.110.16 ..
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुति: । एका गर्भविनाशाय सपत्न्यै सगरं ददौ ॥ २.११०.१७ ॥
dve cāsya bhārye garbhiṇyau babhūvaturiti śruti: . ekā garbhavināśāya sapatnyai sagaraṃ dadau .. 2.110.17 ..
भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रित: । तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् ॥ २.११०.१८ ॥
bhārgavaścyavano nāma himavantamupāśrita: . tamṛṣiṃ samupāgamya kālindī tvabhyavādayat .. 2.110.18 ..
स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि । पुत्रस्ते भविता देवि महात्मा लोकविश्रुत: । धार्मिकश्च सुशीलश्च वंशकर्त्ता ऽरिसूदन: ॥ २.११०.१९ ॥
sa tāmabhyavadadvipro varepsuṃ putrajanmani . putraste bhavitā devi mahātmā lokaviśruta: . dhārmikaśca suśīlaśca vaṃśakarttā 'risūdana: .. 2.110.19 ..
कृत्वा प्रदक्षिणं हृष्टा मुनिं तमनुमान्य च । पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् । तत: सा गृहमागम्य देवी पुत्रं व्यजायत ॥ २.११०.२० ॥
kṛtvā pradakṣiṇaṃ hṛṣṭā muniṃ tamanumānya ca . padmapatrasamānākṣaṃ padmagarbhasamaprabham . tata: sā gṛhamāgamya devī putraṃ vyajāyata .. 2.110.20 ..
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया । गरेण सह तेनैव जात: स सगरो ऽभवत् ॥ २.११०.२१ ॥
sapatnyā tu garastasyai datto garbhajighāṃsayā . gareṇa saha tenaiva jāta: sa sagaro 'bhavat .. 2.110.21 ..
स राजा सगरो नाम य: समुद्रमखानयत् । इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमा: प्रजा: ॥ २.११०.२२ ॥
sa rājā sagaro nāma ya: samudramakhānayat . iṣṭvā parvaṇi vegena trāsayantamimā: prajā: .. 2.110.22 ..
असमञ्जस्तु पुत्रोभूत् सगरस्येति न: श्रुतम् । जीवन्नेव स पित्रा तु निरस्त: पापकर्मकृत् ॥ २.११०.२३ ॥
asamañjastu putrobhūt sagarasyeti na: śrutam . jīvanneva sa pitrā tu nirasta: pāpakarmakṛt .. 2.110.23 ..
अंशुमानपि पुत्रो ऽभूदसमञ्जस्य वीर्य्यवान् । दिलीपों ऽशुमत: पुत्रो दिलीपस्य भगीरथ: ॥ २.११०.२४ ॥
aṃśumānapi putro 'bhūdasamañjasya vīryyavān . dilīpoṃ 'śumata: putro dilīpasya bhagīratha: .. 2.110.24 ..
भगीरथात् ककुत्स्थस्तु काकुत्स्था येन विश्रुता: । ककुत्स्थस्य च पुत्रो ऽभूद्रघुर्येन तु राघवा: ॥ २.११०.२५ ॥
bhagīrathāt kakutsthastu kākutsthā yena viśrutā: . kakutsthasya ca putro 'bhūdraghuryena tu rāghavā: .. 2.110.25 ..
रघोस्तु पुत्रस्तेजस्वी प्रवृद्ध: पुरुषादक: । कल्माषपाद: सौदास इत्येवं प्रथितो भुवि ॥ २.११०.२६ ॥
raghostu putrastejasvī pravṛddha: puruṣādaka: . kalmāṣapāda: saudāsa ityevaṃ prathito bhuvi .. 2.110.26 ..
कल्माषपादपुत्रो ऽभूच्छङ्खणस्त्विति विश्रुत: । यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ॥ २.११०.२७ ॥
kalmāṣapādaputro 'bhūcchaṅkhaṇastviti viśruta: . yastu tadvīryamāsādya sahasainyo vyanīnaśat .. 2.110.27 ..
शङ्खणस्य च पुत्रो ऽभूच्छूर: श्रीमान् सुदर्शन: । सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रग: ॥ २.११०.२८ ॥
śaṅkhaṇasya ca putro 'bhūcchūra: śrīmān sudarśana: . sudarśanasyāgnivarṇa agnivarṇasya śīghraga: .. 2.110.28 ..
शीघ्रगस्य मरु: पुत्रो मरो: पुत्र: प्रशुश्रुक: । प्रशुश्रुकस्य पुत्रो ऽभूदम्बरीषो महाद्युति: ॥ २.११०.२९ ॥
śīghragasya maru: putro maro: putra: praśuśruka: . praśuśrukasya putro 'bhūdambarīṣo mahādyuti: .. 2.110.29 ..
अम्बरीषस्य पुत्रो ऽभून्नहुष: सत्यविक्रम: । नहुषस्य च नाभाग: पुत्र: परमधार्मिक: ॥ २.११०.३० ॥
ambarīṣasya putro 'bhūnnahuṣa: satyavikrama: . nahuṣasya ca nābhāga: putra: paramadhārmika: .. 2.110.30 ..
अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ । अजस्य चैव धर्मात्मा राजा दशरथ: सुत: ॥ २.११०.३१ ॥
ajaśca suvrataścaiva nābhāgasya sutāvubhau . ajasya caiva dharmātmā rājā daśaratha: suta: .. 2.110.31 ..
तस्य ज्येष्ठो ऽसि दायादो राम इत्यभिविश्रुत: । तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप ॥ २.११०.३२ ॥
tasya jyeṣṭho 'si dāyādo rāma ityabhiviśruta: . tadgṛhāṇa svakaṃ rājyamavekṣasva janaṃ nṛpa .. 2.110.32 ..
इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वज: । पूर्वजे नावर: पुत्रो ज्येष्ठो राज्ये ऽभिषिच्यते ॥ २.११०.३३ ॥
ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvaja: . pūrvaje nāvara: putro jyeṣṭho rājye 'bhiṣicyate .. 2.110.33 ..
स राघवाणां कुलधर्ममात्मन: सनातनं नाद्य विहन्तुमर्हसि । प्रभूतरत्नामनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन्महायश: ॥ २.११०.३४ ॥
sa rāghavāṇāṃ kuladharmamātmana: sanātanaṃ nādya vihantumarhasi . prabhūtaratnāmanuśādhi medinīṃ prabhūtarāṣṭrāṃ pitṛvanmahāyaśa: .. 2.110.34 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे दशोत्तरशततम: सर्ग: ॥ ११० ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe daśottaraśatatama: sarga: .. 110 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In