This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकादशोत्तरशततम:सर्गः ॥२-१११॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekādaśottaraśatatama:sargaḥ ..2-111..
वसिष्ठस्तु तदा राममुक्त्वा राजपुरोऺहित: । अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वच: ॥ २.१११.१ ॥
vasiṣṭhastu tadā rāmamuktvā rājapuroöhita: . abravīddharmasaṃyuktaṃ punarevāparaṃ vaca: .. 2.111.1 ..
पुरुषस्येह जातस्य भवन्ति गुरवस्त्रय: । आचार्य्यश्चैव काकुत्स्थ पिता माता च राघव ॥ २.१११.२ ॥
puruṣasyeha jātasya bhavanti guravastraya: . ācāryyaścaiva kākutstha pitā mātā ca rāghava .. 2.111.2 ..
पिता ह्येनं जनयति पुरुषं पुरुषर्षभ । प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ॥ २.१११.३ ॥
pitā hyenaṃ janayati puruṣaṃ puruṣarṣabha . prajñāṃ dadāti cācāryastasmātsa gururucyate .. 2.111.3 ..
सो ऽहं ते पितुराचार्य्यस्तव चैव परन्तप । मम त्वं वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ॥ २.१११.४ ॥
so 'haṃ te piturācāryyastava caiva parantapa . mama tvaṃ vacanaṃ kurvan nātivartte: satāṅgatim .. 2.111.4 ..
इमा हि ते परिषद: श्रेणयश्च द्विजास्तथा । एषु तात चरन् धर्मं नातिवर्त्ते: सताङ्गतिम् ॥ २.१११.५ ॥
imā hi te pariṣada: śreṇayaśca dvijāstathā . eṣu tāta caran dharmaṃ nātivartte: satāṅgatim .. 2.111.5 ..
वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्त्तितुम् । अस्यास्तु वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ॥ २.१११.६ ॥
vṛddhāyā dharmaśīlāyā māturnārhasyavarttitum . asyāstu vacanaṃ kurvan nātivartte: satāṅgatim .. 2.111.6 ..
भरतस्य वच: कुर्वन् याचमानस्य राघव । आत्मानं नातिवर्त्तेस्त्वं सत्यधर्मपराक्रम ॥ २.१११.७ ॥
bharatasya vaca: kurvan yācamānasya rāghava . ātmānaṃ nātivarttestvaṃ satyadharmaparākrama .. 2.111.7 ..
एवं मधुरमुक्तस्तु गुरुणा राघव: स्वयम् । प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभ: ॥ २.१११.८ ॥
evaṃ madhuramuktastu guruṇā rāghava: svayam . pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabha: .. 2.111.8 ..
यन्मातापितरौ वृत्तं तनये कुरुत: सदा । न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ॥ २.१११.९ ॥
yanmātāpitarau vṛttaṃ tanaye kuruta: sadā . na supratikaraṃ tattu mātrā pitrā ca yatkṛtam .. 2.111.9 ..
यथाशक्ति प्रदानेन स्नापनोच्छादनेन च । नित्यं च प्रियवादेन तथा संवर्द्धनेन च ॥ २.१११.१० ॥
yathāśakti pradānena snāpanocchādanena ca . nityaṃ ca priyavādena tathā saṃvarddhanena ca .. 2.111.10 ..
स हि राजा जनयिता पिता दशरथो मम । आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ॥ २.१११.११ ॥
sa hi rājā janayitā pitā daśaratho mama . ājñātaṃ yanmayā tasya na tanmithyā bhaviṣyati .. 2.111.11 ..
एवमुक्तस्तु रामेण भरत: प्रत्यनन्तरम् । उवाच परमोदार: सूतं परमदुर्मना: ॥ २.१११.१२ ॥
evamuktastu rāmeṇa bharata: pratyanantaram . uvāca paramodāra: sūtaṃ paramadurmanā: .. 2.111.12 ..
इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे । आर्य्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ॥ २.१११.१३ ॥
iha me sthaṇḍile śīghraṃ kuśānāstara sārathe . āryyaṃ pratyupavekṣyāmi yāvanme na prasīdati .. 2.111.13 ..
अनाहारो निरालोको धनहीनो यथा द्विज: । शेष्ये पुरस्तात् शालाया यावन्न प्रतियास्यति ॥ २.१११.१४ ॥
anāhāro nirāloko dhanahīno yathā dvija: . śeṣye purastāt śālāyā yāvanna pratiyāsyati .. 2.111.14 ..
स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मना: । कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ॥ २.१११.१५ ॥
sa tu rāmamavekṣantaṃ sumantraṃ prekṣya durmanā: . kuśottaramupasthāpya bhūmāvevāstarat svayam .. 2.111.15 ..
तमुवाच महातेजा रामो राजर्षिसत्तम: । किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ॥ २.१११.१६ ॥
tamuvāca mahātejā rāmo rājarṣisattama: . kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi .. 2.111.16 ..
ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति । न तु मूर्द्धाभिषिक्तानां विधि: प्रत्युपवेशने ॥ २.१११.१७ ॥
brāhmaṇo hyekapārśvena narān roddhumihārhati . na tu mūrddhābhiṣiktānāṃ vidhi: pratyupaveśane .. 2.111.17 ..
उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् । पुरवर्य्यामित: क्षिप्रमयोध्यां याहि राघव ॥ २.१११.१८ ॥
uttiṣṭha naraśārdūla hitvaitaddāruṇaṃ vratam . puravaryyāmita: kṣipramayodhyāṃ yāhi rāghava .. 2.111.18 ..
आसीनस्त्वेव भरत: पौरजानपदं जनम् । उवाच सर्वत: प्रेक्ष्य किमार्यं नानुशासथ ॥ २.१११.१९ ॥
āsīnastveva bharata: paurajānapadaṃ janam . uvāca sarvata: prekṣya kimāryaṃ nānuśāsatha .. 2.111.19 ..
ते तमूचुर्महात्मानं पौरजानपदा जना: । काकुत्स्थमभिजानीम: सम्यग्वदति राघव: ॥ २.१११.२० ॥
te tamūcurmahātmānaṃ paurajānapadā janā: . kākutsthamabhijānīma: samyagvadati rāghava: .. 2.111.20 ..
एषो ऽपि हि महाभाग: पितुर्वचसि तिष्ठति । अत एव न शक्ता: स्मो व्यावर्त्तयितुमञ्जसा ॥ २.१११.२१ ॥
eṣo 'pi hi mahābhāga: piturvacasi tiṣṭhati . ata eva na śaktā: smo vyāvarttayitumañjasā .. 2.111.21 ..
तेषामाज्ञाय वचनं रामो वचनमब्रवीत् । एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ॥ २.१११.२२ ॥
teṣāmājñāya vacanaṃ rāmo vacanamabravīt . evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām .. 2.111.22 ..
एतच्चैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव । उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ॥ २.१११.२३ ॥
etaccaivobhayaṃ śrutvā samyak sampaśya rāghava . uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam .. 2.111.23 ..
अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् । श्रृण्वन्तु मे परिषदो मन्त्रिण: श्रेणयस्तथा ॥ २.१११.२४ ॥
athotthāya jalaṃ spṛṣṭvā bharato vākyamabravīt . śrṛṇvantu me pariṣado mantriṇa: śreṇayastathā .. 2.111.24 ..
न याचे पितरं राज्यं नानुशासामि मातरम् । आर्यं परमधर्मज्ञं नानुजानामि राघवम् ॥ २.१११.२५ ॥
na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram . āryaṃ paramadharmajñaṃ nānujānāmi rāghavam .. 2.111.25 ..
यदि त्ववश्यं वस्तव्यं कर्त्तव्यं च पितुर्वच: । अहमेव निवत्स्यामि चतुर्दश समा वने ॥ २.१११.२६ ॥
yadi tvavaśyaṃ vastavyaṃ karttavyaṃ ca piturvaca: . ahameva nivatsyāmi caturdaśa samā vane .. 2.111.26 ..
धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मित: । उवाच राम: सम्प्रेक्ष्य पौरजानपदं जनम् ॥ २.१११.२७ ॥
dharmātmā tasya tathyena bhrāturvākyena vismita: . uvāca rāma: samprekṣya paurajānapadaṃ janam .. 2.111.27 ..
विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम । न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥ २.१११.२८ ॥
vikrītamāhitaṃ krītaṃ yat pitrā jīvatā mama . na tallopayituṃ śakyaṃ mayā vā bharatena vā .. 2.111.28 ..
अपधिर्न मया कार्य्यो वनवासे जुगुप्सित: । युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ॥ २.१११.२९ ॥
apadhirna mayā kāryyo vanavāse jugupsita: . yuktamuktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam .. 2.111.29 ..
जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् । सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ॥ २.१११.३० ॥
jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam . sarvamevātra kalyāṇaṃ satyasandhe mahātmani .. 2.111.30 ..
अनेन धर्मशीलेन वनात् प्रत्यागत: पुन: । भ्रात्रा सह भविष्यामि पृथिव्या: पतिरुत्तम: ॥ २.१११.३१ ॥
anena dharmaśīlena vanāt pratyāgata: puna: . bhrātrā saha bhaviṣyāmi pṛthivyā: patiruttama: .. 2.111.31 ..
वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् । अनृतन्मोचयानेन पितरं तं महीपतिम् ॥ २.१११.३२ ॥
vṛto rājā hi kaikeyyā mayā tadvacanaṃ kṛtam . anṛtanmocayānena pitaraṃ taṃ mahīpatim .. 2.111.32 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकादशोत्तरशततम: सर्ग: ॥ १११ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe ekādaśottaraśatatama: sarga: .. 111 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In