This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वादशोत्तरशततम: : सर्गः ॥२-११२॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe dvādaśottaraśatatama: : sargaḥ ..2-112..
तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् । विस्मिता: सङ्गमं प्रेक्ष्य समवेता महर्षय: ॥ २.११२.१ ॥
tamapratimatejobhyāṃ bhrātṛbhyāṃ romaharṣaṇam . vismitā: saṅgamaṃ prekṣya samavetā maharṣaya: .. 2.112.1 ..
अन्तर्हितास्त्वृषिगणा: सिद्धाश्च परमर्षय: । तौ भ्रातरौ महात्मानौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥ २.११२.२ ॥
antarhitāstvṛṣigaṇā: siddhāśca paramarṣaya: . tau bhrātarau mahātmānau mahātmānau kākutsthau praśaśaṃsire .. 2.112.2 ..
स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ । श्रुत्वा वयं हि सम्भाषामुभयो: स्पृहयामहे ॥ २.११२.३ ॥
sa dhanyo yasya putrau dvau dharmajñau dharmavikramau . śrutvā vayaṃ hi sambhāṣāmubhayo: spṛhayāmahe .. 2.112.3 ..
ततस्त्वृषिगणा: क्षिप्रं दशग्रीववधैषिण: । भरतं राजशार्दूलमित्यूचु: सङ्गता वच: ॥ २.११२.४ ॥
tatastvṛṣigaṇā: kṣipraṃ daśagrīvavadhaiṣiṇa: . bharataṃ rājaśārdūlamityūcu: saṅgatā vaca: .. 2.112.4 ..
कुले जात महाप्राज्ञ महावृत्त महायश: । ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ॥ २.११२.५ ॥
kule jāta mahāprājña mahāvṛtta mahāyaśa: . grāhyaṃ rāmasya vākyaṃ te pitaraṃ yadyavekṣase .. 2.112.5 ..
सदानृणमिमं रामं वयमिच्छामहे पितु: । अनृणत्वाच्च कैकेय्या: स्वर्गं दशरथो गत: ॥ २.११२.६ ॥
sadānṛṇamimaṃ rāmaṃ vayamicchāmahe pitu: . anṛṇatvācca kaikeyyā: svargaṃ daśaratho gata: .. 2.112.6 ..
एतावदुक्त्वा वचनं गन्धर्वा: समहर्षय: । राजर्षयश्चैव तदा सर्वे स्वांस्वां गतिं गता: ॥ २.११२.७ ॥
etāvaduktvā vacanaṃ gandharvā: samaharṣaya: . rājarṣayaścaiva tadā sarve svāṃsvāṃ gatiṃ gatā: .. 2.112.7 ..
ह्लादितस्तेन वाक्येन शुभेन शुभदर्शन: । राम: संहृष्टवदनस्तानृषीनभ्यपूजयत् ॥ २.११२.८ ॥
hlāditastena vākyena śubhena śubhadarśana: . rāma: saṃhṛṣṭavadanastānṛṣīnabhyapūjayat .. 2.112.8 ..
स्रस्तगात्रस्तु भरत: स वाचा सज्जमानया । कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ॥ २.११२.९ ॥
srastagātrastu bharata: sa vācā sajjamānayā . kṛtāñjaliridaṃ vākyaṃ rāghavaṃ punarabravīt .. 2.112.9 ..
राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् । कर्त्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ॥ २.११२.१० ॥
rājadharmamanuprekṣya kuladharmānusantatim . karttumarhasi kākutstha mama mātuśca yācanām .. 2.112.10 ..
रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे । पौरजानपदांश्चापि रक्तान् रञ्जयितुं तथा ॥ २.११२.११ ॥
rakṣituṃ sumahadrājyamahamekastu notsahe . paurajānapadāṃścāpi raktān rañjayituṃ tathā .. 2.112.11 ..
ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च न: । त्वामेव प्रतिकांक्षन्ते पर्जन्यमिव कर्षका: ॥ २.११२.१२ ॥
jñātayaśca hi yodhāśca mitrāṇi suhṛdaśca na: . tvāmeva pratikāṃkṣante parjanyamiva karṣakā: .. 2.112.12 ..
इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि । शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ॥ २.११२.१३ ॥
idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi . śaktimānasi kākutstha lokasya paripālane .. 2.112.13 ..
इत्युक्त्वा न्यपतद् भ्रातु: पादयोर्भरतस्तदा । भृशं सम्प्रार्थयामास राममेव प्रियंवद: ॥ २.११२.१४ ॥
ityuktvā nyapatad bhrātu: pādayorbharatastadā . bhṛśaṃ samprārthayāmāsa rāmameva priyaṃvada: .. 2.112.14 ..
तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् । श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ॥ २.११२.१५ ॥
tamaṅke bhrātaraṃ kṛtvā rāmo vacanamabravīt . śyāmaṃ nalinapatrākṣaṃ mattahaṃsasvaraṃ svayam .. 2.112.15 ..
आगता त्वामियं बुद्धि: स्वजा वैनयिकी च या । भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ॥ २.११२.१६ ॥
āgatā tvāmiyaṃ buddhi: svajā vainayikī ca yā . bhṛśamutsahase tāta rakṣituṃ pṛthivīmapi .. 2.112.16 ..
अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभि: । सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कारय ॥ २.११२.१७ ॥
amātyaiśca suhṛdbhiśca buddhimadbhiśca mantribhi: . sarvakāryāṇi sammantrya sumahāntyapi kāraya .. 2.112.17 ..
लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत् । अतीयात् सागरो वेलां न प्रतिज्ञामहं पितु: ॥ २.११२.१८ ॥
lakṣmīścandrādapeyādvā himavān vā himaṃ tyajet . atīyāt sāgaro velāṃ na pratijñāmahaṃ pitu: .. 2.112.18 ..
कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् । न तन्मनसि कर्त्तव्यं वर्त्तितव्यं च मातृवत् ॥ २.११२.१९ ॥
kāmādvā tāta lobhādvā mātrā tubhyamidaṃ kṛtam . na tanmanasi karttavyaṃ varttitavyaṃ ca mātṛvat .. 2.112.19 ..
एवं ब्रुवाणं भरत: कौसल्यासुतमब्रवीत् । तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ॥ २.११२.२० ॥
evaṃ bruvāṇaṃ bharata: kausalyāsutamabravīt . tejasādityasaṅkāśaṃ pratipaccandradarśanam .. 2.112.20 ..
अधिरोहार्य पादाभ्यां पादुके हेमभूषिते । एते हि सर्वलोकस्य योगक्षेमं विधास्यत: ॥ २.११२.२१ ॥
adhirohārya pādābhyāṃ pāduke hemabhūṣite . ete hi sarvalokasya yogakṣemaṃ vidhāsyata: .. 2.112.21 ..
सो ऽधिरुह्य नरव्याघ्र: पादुके ह्यवरुह्य च । प्रायच्छत् सुमहातेजा भरताय महात्मने ॥ २.११२.२२ ॥
so 'dhiruhya naravyāghra: pāduke hyavaruhya ca . prāyacchat sumahātejā bharatāya mahātmane .. 2.112.22 ..
स पादुके सम्प्रणम्य रामं वचनमब्रवीत् । चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ॥ २.११२.२३ ॥
sa pāduke sampraṇamya rāmaṃ vacanamabravīt . caturdaśa hi varṣāṇi jaṭācīradharo hyaham .. 2.112.23 ..
फलमूलाशनो वीर भवेयं रघुनन्दन । तवागमनमाकांक्षन् वसन् वै नगराद्बहि: ॥ २.११२.२४ ॥
phalamūlāśano vīra bhaveyaṃ raghunandana . tavāgamanamākāṃkṣan vasan vai nagarādbahi: .. 2.112.24 ..
तव पादुकयोर्न्यस्तराज्यतन्त्र: परन्तप । चतुर्दशे हि सम्पूर्णे वर्षे ऽहनि रघूत्तम । न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ॥ २.११२.२५ ॥
tava pādukayornyastarājyatantra: parantapa . caturdaśe hi sampūrṇe varṣe 'hani raghūttama . na drakṣyāmi yadi tvāṃ tu pravekṣyāmi hutāśanam .. 2.112.25 ..
तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् । शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत् ॥ २.११२.२६ ॥
tatheti ca pratijñāya taṃ pariṣvajya sādaram . śatrughnaṃ ca pariṣvajya bharataṃ cedamabravīt .. 2.112.26 ..
मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति । मया च सीतया चैव शप्तो ऽसि रघुसत्तम ॥ २.११२.२७ ॥
mātaraṃ rakṣa kaikeyīṃ mā roṣaṃ kuru tāṃ prati . mayā ca sītayā caiva śapto 'si raghusattama .. 2.112.27 ..
इत्युक्त्वा ऽश्रुपरीताक्षो भ्रातरं विससर्ज ऺह ॥ २.११२.२८ ॥
ityuktvā 'śruparītākṣo bhrātaraṃ visasarja öha .. 2.112.28 ..
स पादुके ते भरत: प्रतापवान् स्वलङ्कृते सम्परिपूज्य धर्मवित् । प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्द्धनि ॥ २.११२.२९ ॥
sa pāduke te bharata: pratāpavān svalaṅkṛte samparipūjya dharmavit . pradakṣiṇaṃ caiva cakāra rāghavaṃ cakāra caivottamanāgamūrddhani .. 2.112.29 ..
अथानुपूर्व्यात् प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ । व्यसर्जयद्राघववंशवर्द्धन: स्थिर: स्वधर्मे हिमवानिवाचल: ॥ २.११२.३० ॥
athānupūrvyāt pratinandya taṃ janaṃ gurūṃśca mantriprakṛtīstathānujau . vyasarjayadrāghavavaṃśavarddhana: sthira: svadharme himavānivācala: .. 2.112.30 ..
तं मातरो बाष्पगृहीतकण्ठ्यो दु:खेन नामन्त्रयितुं हि शेकु: । स त्वेव मातऽरभिवाद्य सर्वा रुदन् कुटीं स्वां प्रविवेश राम: ॥ २.११२.३१ ॥
taṃ mātaro bāṣpagṛhītakaṇṭhyo du:khena nāmantrayituṃ hi śeku: . sa tveva māta'rabhivādya sarvā rudan kuṭīṃ svāṃ praviveśa rāma: .. 2.112.31 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वादशोत्तरशततम: सर्ग: ॥ ११२ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe dvādaśottaraśatatama: sarga: .. 112 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In