This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रयोदशोत्तरशततम: सर्गः ॥२-११३॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe trayodaśottaraśatatama: sargaḥ ..2-113..
तत: शिरसि कृत्वा तु पादुके भरतस्तदा । आरुरोह रथं हृष्ट: शत्रुघ्नेन समन्वित: ॥ २.११३.१ ॥
tata: śirasi kṛtvā tu pāduke bharatastadā . āruroha rathaṃ hṛṣṭa: śatrughnena samanvita: .. 2.113.1 ..
वसिष्ऺठो वामदेवश्च जाबालिश्च दृढव्रत: । अग्रत: प्रययु: सर्वे मन्त्रिणो मन्त्रपूजिता: ॥ २.११३.२ ॥
vasiṣ_öṭho vāmadevaśca jābāliśca dṛḍhavrata: . agrata: prayayu: sarve mantriṇo mantrapūjitā: .. 2.113.2 ..
मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा । प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ॥ २.११३.३ ॥
mandākinīṃ nadīṃ ramyāṃ prāṅmukhāste yayustadā . pradakṣiṇaṃ ca kurvāṇāścitrakūṭaṃ mahāgirim .. 2.113.3 ..
पश्यन् धातुसहस्राणि रम्याणि विविधानि च । प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ॥ २.११३.४ ॥
paśyan dhātusahasrāṇi ramyāṇi vividhāni ca . prayayau tasya pārśvena sasainyo bharatastadā .. 2.113.4 ..
अदूराच्चित्रकूटस्य ददर्श भरतस्तदा । आश्रमं यत्र स मुनिर्भरद्वाज: कृतालय: ॥ २.११३.५ ॥
adūrāccitrakūṭasya dadarśa bharatastadā . āśramaṃ yatra sa munirbharadvāja: kṛtālaya: .. 2.113.5 ..
स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् । अवतीर्य रथात् पादौ ववन्दे भरतस्तदा ॥ २.११३.६ ॥
sa tamāśramamāgamya bharadvājasya buddhimān . avatīrya rathāt pādau vavande bharatastadā .. 2.113.6 ..
ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् । अपि कृत्यं कृतं तात रामेण च समागतम् ॥ २.११३.७ ॥
tato hṛṣṭo bharadvājo bharataṃ vākyamabravīt . api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam .. 2.113.7 ..
एवमुक्त: स तु ततो भरद्वाजेन धीमता । प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सल: ॥ २.११३.८ ॥
evamukta: sa tu tato bharadvājena dhīmatā . pratyuvāca bharadvājaṃ bharato bhrātṛvatsala: .. 2.113.8 ..
स याच्यमानो गुरुणा मया च दृढविक्रम: । राघव: परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ॥ २.११३.९ ॥
sa yācyamāno guruṇā mayā ca dṛḍhavikrama: . rāghava: paramaprīto vasiṣṭhaṃ vākyamabravīt .. 2.113.9 ..
पितु: प्रतिज्ञां तामेव पालयिष्यामि तत्त्वत: । चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ॥ २.११३.१० ॥
pitu: pratijñāṃ tāmeva pālayiṣyāmi tattvata: . caturdaśa hi varṣāṇi yā pratijñā piturmama .. 2.113.10 ..
एवमुक्तो महाप्राज्ञो वसिष्ठ: प्रत्युवाच ह । वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ॥ २.११३.११ ॥
evamukto mahāprājño vasiṣṭha: pratyuvāca ha . vākyajño vākyakuśalaṃ rāghavaṃ vacanaṃ mahat .. 2.113.11 ..
एते प्रयच्छ संहृष्ट: पादुके हेमभूषिते । अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥ २.११३.१२ ॥
ete prayaccha saṃhṛṣṭa: pāduke hemabhūṣite . ayodhyāyāṃ mahāprājña yogakṣemakare tava .. 2.113.12 ..
एवमुक्तो वसिष्ठेन राघव: प्राङ्मुख: स्थित: । पादुके अधिरुह्यैते मम राज्याय वै ददौ ॥ २.११३.१३ ॥
evamukto vasiṣṭhena rāghava: prāṅmukha: sthita: . pāduke adhiruhyaite mama rājyāya vai dadau .. 2.113.13 ..
निवृत्तो ऽहमनुज्ञातो रामेण सुमहात्मना । अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥ २.११३.१४ ॥
nivṛtto 'hamanujñāto rāmeṇa sumahātmanā . ayodhyāmeva gacchāmi gṛhītvā pāduke śubhe .. 2.113.14 ..
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: । भरद्वाज: शुभतरं मुनिर्वाक्यमुवाच तम् ॥ २.११३.१५ ॥
etacchrutvā śubhaṃ vākyaṃ bharatasya mahātmana: . bharadvāja: śubhataraṃ munirvākyamuvāca tam .. 2.113.15 ..
नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर । यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम् ॥ २.११३.१६ ॥
naitaccitraṃ naravyāghra śīlavṛttavatāṃ vara . yadāryaṃ tvayi tiṣṭhettu nimne sṛṣṭamivodakam .. 2.113.16 ..
अमृत: स महाबाहु: पिता दशरथस्तव । यस्य त्वमीदृश: पुत्रो धर्मज्ञो धर्मवत्सल: ॥ २.११३.१७ ॥
amṛta: sa mahābāhu: pitā daśarathastava . yasya tvamīdṛśa: putro dharmajño dharmavatsala: .. 2.113.17 ..
तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलि: । आमतन्त्रयितुमारेभे चरणावुपगृह्य च ॥ २.११३.१८ ॥
tamṛṣiṃ tu mahātmānamuktavākyaṃ kṛtāñjali: . āmatantrayitumārebhe caraṇāvupagṛhya ca .. 2.113.18 ..
तत: प्रदक्षिणं कृत्वा भरद्वाजं पुन:पुन: । भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभि: ॥ २.११३.१९ ॥
tata: pradakṣiṇaṃ kṛtvā bharadvājaṃ puna:puna: . bharatastu yayau śrīmānayodhyāṃ saha mantribhi: .. 2.113.19 ..
यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमू: । पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥ २.११३.२० ॥
yānaiśca śakaṭaiścaiva hayairnāgaiśca sā camū: . punarnivṛttā vistīrṇā bharatasyānuyāyinī .. 2.113.20 ..
ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् । ददृशुस्तां पुन: सर्वे गङ्गां शुभजलां नदीम् ॥ २.११३.२१ ॥
tataste yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm . dadṛśustāṃ puna: sarve gaṅgāṃ śubhajalāṃ nadīm .. 2.113.21 ..
तां रम्यजलसम्पूर्णां सन्तीर्य सहबान्धव: । शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिक: ॥ २.११३.२२ ॥
tāṃ ramyajalasampūrṇāṃ santīrya sahabāndhava: . śṛṅgiberapuraṃ ramyaṃ praviveśa sasainika: .. 2.113.22 ..
शृङ्गिबेरपुराद्भूयस्त्वयोध्यां संददर्श ह ॥ २.११३.२३ ॥
śṛṅgiberapurādbhūyastvayodhyāṃ saṃdadarśa ha .. 2.113.23 ..
अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् । भरतो दु:खसन्तप्त: सारथिं चेदमब्रवीत् ॥ २.११३.२४ ॥
ayodhyāṃ ca tato dṛṣṭvā pitrā bhrātrā vivarjitām . bharato du:khasantapta: sārathiṃ cedamabravīt .. 2.113.24 ..
सारथे पश्य विध्वस्ता सायोध्या न प्रकाशते । निराकारा निरानन्दा दीना प्रतिहतस्वरा ॥ २.११३.२५ ॥
sārathe paśya vidhvastā sāyodhyā na prakāśate . nirākārā nirānandā dīnā pratihatasvarā .. 2.113.25 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयोदशोत्तरशततम: सर्ग: ॥ ११३ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe trayodaśottaraśatatama: sarga: .. 113 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In