यान-प्रवर-घोषः च स्निग्धः च हय-निस्वनः । प्रमत्त-गज-नादः च महान् च रथ-निस्वनः । न इदानीम् श्रूयते पुर्याम् अस्याम् रामे विवासिते ॥ २।११४।२४ ॥
TRANSLITERATION
yāna-pravara-ghoṣaḥ ca snigdhaḥ ca haya-nisvanaḥ . pramatta-gaja-nādaḥ ca mahān ca ratha-nisvanaḥ . na idānīm śrūyate puryām asyām rāme vivāsite .. 2.114.24 ..