This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्दशोत्तरशततम: सर्गः ॥२-११४॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe caturdaśottaraśatatama: sargaḥ ..2-114..
स्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभु: । अयोध्यां भरत: क्षिप्रं प्रविवेश महायशा: ॥ २.११४.१ ॥
strigdhagambhīraghoṣeṇa syandanenopayān prabhu: . ayodhyāṃ bharata: kṣipraṃ praviveśa mahāyaśā: .. 2.114.1 ..
बिडालोलूकचरितामालीननरवारणाम् । तिमिराभ्याहतां कालीमप्रकाशां निशामिव ॥ २.११४.२ ॥
biḍālolūkacaritāmālīnanaravāraṇām . timirābhyāhatāṃ kālīmaprakāśāṃ niśāmiva .. 2.114.2 ..
राहुशत्रो: प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् । ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ॥ २.११४.३ ॥
rāhuśatro: priyāṃ patnīṃ śriyā prajvalitaprabhām . graheṇābhyutthite naikāṃ rohiṇīmiva pīḍitām .. 2.114.3 ..
अल्पोष्णक्षुब्धसलिलां धर्मोत्तप्तविहङ्गमाम् । लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥ २.११४.४ ॥
alpoṣṇakṣubdhasalilāṃ dharmottaptavihaṅgamām . līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīmiva .. 2.114.4 ..
विधूमामिव हेमाभामध्वराग्ने: समुत्थिताम् । हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ॥ २.११४.५ ॥
vidhūmāmiva hemābhāmadhvarāgne: samutthitām . havirabhyukṣitāṃ paścāt śikhāṃ vipralayaṃ gatām .. 2.114.5 ..
विध्वस्तकवचां रुग्णजवाजिरथध्वजाम् । हतप्रवीरामापन्नां चमूमिव महाहवे ॥ २.११४.६ ॥
vidhvastakavacāṃ rugṇajavājirathadhvajām . hatapravīrāmāpannāṃ camūmiva mahāhave .. 2.114.6 ..
सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् । प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ॥ २.११४.७ ॥
saphenā sasvanā bhūtvā sāgarasya samutthitām . praśāntamārutodghātāṃ jalormimiva nisvanām .. 2.114.7 ..
त्यक्तां यज्ञायुधै: सर्वैरभिरूपैश्च याजकै: । सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ॥ २.११४.८ ॥
tyaktāṃ yajñāyudhai: sarvairabhirūpaiśca yājakai: . sutyākāle vinirvṛtte vediṃ gataravāmiva .. 2.114.8 ..
गोष्ठमध्ये स्थितामार्त्तामचरन्तीं तृणं नवम् । गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ॥ २.११४.९ ॥
goṣṭhamadhye sthitāmārttāmacarantīṃ tṛṇaṃ navam . govṛṣeṇa parityaktāṃ gavāṃ pattimivotsukām .. 2.114.9 ..
प्रभाकराद्यै: सुस्निग्धै: प्रज्वलद्भिरिवोत्तमै: । वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ॥ २.११४.१० ॥
prabhākarādyai: susnigdhai: prajvaladbhirivottamai: . viyuktāṃ maṇibhirjātyairnavāṃ muktāvalīmiva .. 2.114.10 ..
सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् । संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ॥ २.११४.११ ॥
sahasā calitāṃ sthānānmahīṃ puṇyakṣayādgatām . saṃhṛtadyutivistārāṃ tārāmiva divaścyutām .. 2.114.11 ..
पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् । द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ॥ २.११४.१२ ॥
puṣpanaddhāṃ vasantānte mattabhramaranāditām . drutadāvāgnivipluṣṭāṃ klāntāṃ vanalatāmiva .. 2.114.12 ..
सम्मूढनिगमां स्तब्धां संक्षिप्तविपणापणाम् । प्रच्छन्नशऺशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ॥ २.११४.१३ ॥
sammūḍhanigamāṃ stabdhāṃ saṃkṣiptavipaṇāpaṇām . pracchannaśöśinakṣatrāṃ dyāmivāmbudharairvṛtām .. 2.114.13 ..
क्षीणपानोत्तमैर्भिन्नै: शरावैरभिसंवृताम् । हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ॥ २.११४.१४ ॥
kṣīṇapānottamairbhinnai: śarāvairabhisaṃvṛtām . hataśauṇḍāmivākāśe pānabhūmimasaṃskṛtām .. 2.114.14 ..
वृक्णभूमितलां निम्नां वृक्णपात्रै: समावृताम् । उपयुक्तोदकां भग्नां प्रपां निपतितामिव ॥ २.११४.१५ ॥
vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātrai: samāvṛtām . upayuktodakāṃ bhagnāṃ prapāṃ nipatitāmiva .. 2.114.15 ..
विपुलां विततां चैव युक्तपाशां तरस्विनाम् । भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ॥ २.११४.१६ ॥
vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām . bhūmau bāṇairviniṣkṛttāṃ patitāṃ jyāmivāyudhāt .. 2.114.16 ..
सहसा युद्धशौण्डेन हयारोहेण वाहिताम् । निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ॥ २.११४.१७ ॥
sahasā yuddhaśauṇḍena hayāroheṇa vāhitām . nikṣiptabhāṇḍāmutsṛṣṭāṃ kiśorīmiva durbalām .. 2.114.17 ..
शुष्कतोयां महामत्स्यै: कूर्मैश्च बहुभिर्वृताम् । प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ॥ २.११४.१८ ॥
śuṣkatoyāṃ mahāmatsyai: kūrmaiśca bahubhirvṛtām . prabhinnataṭavistīrṇāṃ vāpīmiva hṛtotpalām .. 2.114.18 ..
पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् । सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ॥ २.११४.१९ ॥
puruṣasyāprahṛṣṭasya pratiṣiddhānulepanām . santaptāmiva śokena gātrayaṣṭimabhūṣaṇām .. 2.114.19 ..
प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् । प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ॥ २.११४.२० ॥
prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhramaṇḍalam . pracchannāṃ nīlajīmūtairbhāskarasya prabhāmiva .. 2.114.20 ..
भरतस्तु रथस्थ: सन् श्रीमान् दशरथात्मज: । वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ॥ २.११४.२१ ॥
bharatastu rathastha: san śrīmān daśarathātmaja: . vāhayantaṃ rathaśreṣṭhaṃ sārathiṃ vākyamabravīt .. 2.114.21 ..
किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते । यथापुरमयोध्यायां गीतवादित्रनिस्वन: ॥ २.११४.२२ ॥
kiṃ nu khalvadya gambhīro mūrcchito na niśamyate . yathāpuramayodhyāyāṃ gītavāditranisvana: .. 2.114.22 ..
वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छित: । धूपितागरुगन्धश्च न प्रवाति समन्तत: ॥ २.११४.२३ ॥
vāruṇīmadagandhaśca mālyagandhaśca mūrcchita: . dhūpitāgarugandhaśca na pravāti samantata: .. 2.114.23 ..
यानप्रवरघोषश्च स्निग्धश्च हयनिस्वन: । प्रमत्तगजनादश्च महांश्च रथनिस्वन: । नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ॥ २.११४.२४ ॥
yānapravaraghoṣaśca snigdhaśca hayanisvana: . pramattagajanādaśca mahāṃśca rathanisvana: . nedānīṃ śrūyate puryāmasyāṃ rāme vivāsite .. 2.114.24 ..
चन्दनागरुगन्धांश्च महार्हाश्च नवस्रज: । गते हि रामे तरुणा: सन्तप्ता नोपभुञ्जते ॥ २.११४.२५ ॥
candanāgarugandhāṃśca mahārhāśca navasraja: . gate hi rāme taruṇā: santaptā nopabhuñjate .. 2.114.25 ..
बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नरा: । नोत्सवा: सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे ॥ २.११४.२६ ॥
bahiryātrāṃ na gacchanti citramālyadharā narā: . notsavā: sampravarttante rāmaśokārdite pure .. 2.114.26 ..
सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता । नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ॥ २.११४.२७ ॥
saha nūnaṃ mama bhrātrā purasyāsyadyutirgatā . nahi rājatyayodhyeyaṃ sāsārevārjunī kṣapā .. 2.114.27 ..
कदा नु खलु मे भ्राता महोत्सव इवागत: । जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुद: ॥ २.११४.२८ ॥
kadā nu khalu me bhrātā mahotsava ivāgata: . janayiṣyatyayodhyāyāṃ harṣaṃ grīṣma ivāmbuda: .. 2.114.28 ..
तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभि: । सम्पतद्भिरयोध्यायां नाभिभान्ति महापथा: ॥ २.११४.२९ ॥
taruṇaiścāruveṣaiśca narairunnatagāmibhi: . sampatadbhirayodhyāyāṃ nābhibhānti mahāpathā: .. 2.114.29 ..
एवं बहुविधं जल्पन् विवेश वसतिं पितु: । तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥ २.११४.३० ॥
evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pitu: . tena hīnāṃ narendreṇa siṃhahīnāṃ guhāmiva .. 2.114.30 ..
तदा तदन्त:पुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् । निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरत: सुदु:खित: ॥ २.११४.३१ ॥
tadā tadanta:puramujjhitaprabhaṃ surairivotsṛṣṭamabhāskaraṃ dinam . nirīkṣya sarvantu viviktamātmavān mumoca bāṣpaṃ bharata: sudu:khita: .. 2.114.31 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्दशोत्तरशततम: सर्ग: ॥ ११४ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe caturdaśottaraśatatama: sarga: .. 114 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In