This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चदशोत्तरशततम: सर्गः ॥२-११५॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe pañcadaśottaraśatatama: sargaḥ ..2-115..
ततो निक्षिप्य मातऽ: स अयोध्यायां दृढव्रत: । भरत: शोकसन्तप्तो गुरूनिदमथाब्रवीत् ॥ २.११५.१ ॥
tato nikṣipya māta': sa ayodhyāyāṃ dṛḍhavrata: . bharata: śokasantapto gurūnidamathābravīt .. 2.115.1 ..
नन्दिग्रामं गमिष्यामि सर्वानामन्त्रये ऽद्य व: । तत्र दु:खमिदं सर्वं सहिष्ये राघवं विना ॥ २.११५.२ ॥
nandigrāmaṃ gamiṣyāmi sarvānāmantraye 'dya va: . tatra du:khamidaṃ sarvaṃ sahiṣye rāghavaṃ vinā .. 2.115.2 ..
गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम । रामं प्रतीक्षे राज्याय स हि राजा महायशा: ॥ २.११५.३ ॥
gataśca hi divaṃ rājā vanasthaśca gururmama . rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśā: .. 2.115.3 ..
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: । अब्रुवन् मन्त्रिण: सर्वे वसिष्ठश्च पुरोहित: ॥ २.११५.४ ॥
etacchrutvā śubhaṃ vākyaṃ bharatasya mahātmana: . abruvan mantriṇa: sarve vasiṣṭhaśca purohita: .. 2.115.4 ..
सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया । वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ॥ २.११५.५ ॥
subhṛśaṃ ślāghanīyaṃ ca yaduktaṃ bharata tvayā . vacanaṃ bhrātṛvātsalyādanurūpaṃ tavaiva tat .. 2.115.5 ..
नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे । आर्यमार्गं प्रपन्नस्य नानुमन्येत क: पुमान् ॥ २.११५.६ ॥
nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde . āryamārgaṃ prapannasya nānumanyeta ka: pumān .. 2.115.6 ..
मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् । अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ॥ २.११५.७ ॥
mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam . abravītsārathiṃ vākyaṃ ratho me yujyatāmiti .. 2.115.7 ..
प्रहृष्टवदन: सर्वा मातऽ: समभिवाद्य स: । आरुरोह रथं श्रीमान् शत्रुघ्नेन समन्वित: ॥ २.११५.८ ॥
prahṛṣṭavadana: sarvā māta': samabhivādya sa: . āruroha rathaṃ śrīmān śatrughnena samanvita: .. 2.115.8 ..
आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ। ययतु: परमप्रीतौ वृतौ मन्त्रिपुरोहितै: ॥ २.११५.९ ॥
āruhya ca rathaṃ śīghraṃ śatrughnabharatāvubhau. yayatu: paramaprītau vṛtau mantripurohitai: .. 2.115.9 ..
अग्रतो गुरवस्तत्र वसिष्ठप्रमुखा द्विजा: । प्रययु: प्राङ्मुखा: सर्वे नन्दिग्रामो यतो ऽभवत् ॥ २.११५.१० ॥
agrato guravastatra vasiṣṭhapramukhā dvijā: . prayayu: prāṅmukhā: sarve nandigrāmo yato 'bhavat .. 2.115.10 ..
बलं च तदनाहूतं गजाश्वरथसङ्कुलम् । प्रययौ भरते याते सर्वे च पुरवासिन: ॥ २.११५.११ ॥
balaṃ ca tadanāhūtaṃ gajāśvarathasaṅkulam . prayayau bharate yāte sarve ca puravāsina: .. 2.115.11 ..
रथस्थ: स हि धर्मात्मा भरतो भ्रातृवत्सल: । नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके ॥ २.११५.१२ ॥
rathastha: sa hi dharmātmā bharato bhrātṛvatsala: . nandigrāmaṃ yayau tūrṇaṃ śirasyādhāya pāduke .. 2.115.12 ..
ततस्तु भरत: क्षिप्रं नन्दिग्रामं प्रविश्य स: । अवतीर्य्य रथात्तूर्णं गुरूनिदमुवाच ह ॥ २.११५.१३ ॥
tatastu bharata: kṣipraṃ nandigrāmaṃ praviśya sa: . avatīryya rathāttūrṇaṃ gurūnidamuvāca ha .. 2.115.13 ..
एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम् । योगक्षेमवहे चेमे पादुके हेमभूषिते ॥ २.११५.१४ ॥
etadrājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam . yogakṣemavahe ceme pāduke hemabhūṣite .. 2.115.14 ..
भरत: शिरसा कृत्वा संन्यासं पादुके तत: । अब्रवीद्दु:खसन्तप्त: सर्वं प्रकृतिमण्डलम् ॥ २.११५.१५ ॥
bharata: śirasā kṛtvā saṃnyāsaṃ pāduke tata: . abravīddu:khasantapta: sarvaṃ prakṛtimaṇḍalam .. 2.115.15 ..
छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ । आभ्यां राज्ये स्थितो धर्म: पादुकाभ्यां गुरोर्मम ॥ २.११५.१६ ॥
chatraṃ dhārayata kṣipramāryapādāvimau matau . ābhyāṃ rājye sthito dharma: pādukābhyāṃ gurormama .. 2.115.16 ..
भ्रात्रा हि मयि संन्यासो निक्षिप्त: सौहृदादयम् । तमिमं पालयिष्यामि राघवागमनं प्रति ॥ २.११५.१७ ॥
bhrātrā hi mayi saṃnyāso nikṣipta: sauhṛdādayam . tamimaṃ pālayiṣyāmi rāghavāgamanaṃ prati .. 2.115.17 ..
क्षिप्रं संयोजयित्वा तु राघवस्य पुन: स्वयम् । चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ॥ २.११५.१८ ॥
kṣipraṃ saṃyojayitvā tu rāghavasya puna: svayam . caraṇau tau tu rāmasya drakṣyāmi sahapādukau .. 2.115.18 ..
ततो निक्षिप्तभारो ऽहं राघवेण समागत: । निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ॥ २.११५.१९ ॥
tato nikṣiptabhāro 'haṃ rāghaveṇa samāgata: . nivedya gurave rājyaṃ bhajiṣye guruvṛttitām .. 2.115.19 ..
राघवाय च संन्यासं दत्त्वे मे वरपादुके । राज्यं चेदमयोध्यां च धूतपापो भवामि च ॥ २.११५.२० ॥
rāghavāya ca saṃnyāsaṃ dattve me varapāduke . rājyaṃ cedamayodhyāṃ ca dhūtapāpo bhavāmi ca .. 2.115.20 ..
अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने । प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ॥ २.११५.२१ ॥
abhiṣikte tu kākutsthe prahṛṣṭamudite jane . prītirmama yaśaścaiva bhavedrājyāccaturguṇam .. 2.115.21 ..
एवं तु विलपन् दीनो भरत: स महायशा: । नन्दिग्रामे ऽकरोद्राज्यं दु:खितो मन्त्रिभि: सह ॥ २.११५.२२ ॥
evaṃ tu vilapan dīno bharata: sa mahāyaśā: . nandigrāme 'karodrājyaṃ du:khito mantribhi: saha .. 2.115.22 ..
स वल्कलजटाधारी मुनिवेषधर: प्रभु: । नन्दिग्रामे ऽवसद्वीर: ससैन्यो भरतस्तदा ॥ २.११५.२३ ॥
sa valkalajaṭādhārī muniveṣadhara: prabhu: . nandigrāme 'vasadvīra: sasainyo bharatastadā .. 2.115.23 ..
रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सल: । भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा ॥ २.११५.२४ ॥
rāmāgamanamākāṅkṣan bharato bhrātṛvatsala: . bhrāturvacanakārī ca pratijñāpāragastathā .. 2.115.24 ..
पादुके त्वभिषिच्याथ नन्द्रिग्रामे ऽवसत्तदा । भरत: शासनं सर्वं पादुकाभ्यां न्यवेदयत् ॥ २.११५.२५ ॥
pāduke tvabhiṣicyātha nandrigrāme 'vasattadā . bharata: śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat .. 2.115.25 ..
ततस्तु भरत: श्रीमानभिषिच्यार्य्यपादुके । तदधीनस्तदा राज्यं कारयामास सर्वदा ॥ २.११५.२६ ॥
tatastu bharata: śrīmānabhiṣicyāryyapāduke . tadadhīnastadā rājyaṃ kārayāmāsa sarvadā .. 2.115.26 ..
तदा हि यत्कार्य्यमुपैति किञ्चिदुपायनं चोपहृतं महार्हम् । स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत् ॥ २.११५.२७ ॥
tadā hi yatkāryyamupaiti kiñcidupāyanaṃ copahṛtaṃ mahārham . sa pādukābhyāṃ prathamaṃ nivedya cakāra paścādbharato yathāvat .. 2.115.27 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चदशोत्तरशततम: सर्ग: ॥ ११५ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe pañcadaśottaraśatatama: sarga: .. 115 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In