This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 115

Rama's Sandals as King

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चदशोत्तरशततम: सर्गः ॥२-११५॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe pañcadaśottaraśatatama: sargaḥ ||2-115||
ततो निक्षिप्य मातऽ: स अयोध्यायां दृढव्रत: । भरत: शोकसन्तप्तो गुरूनिदमथाब्रवीत् ।। २.११५.१ ।।
tato nikṣipya māta': sa ayodhyāyāṃ dṛḍhavrata: | bharata: śokasantapto gurūnidamathābravīt || 2.115.1 ||
नन्दिग्रामं गमिष्यामि सर्वानामन्त्रये ऽद्य व: । तत्र दु:खमिदं सर्वं सहिष्ये राघवं विना ।। २.११५.२ ।।
nandigrāmaṃ gamiṣyāmi sarvānāmantraye 'dya va: | tatra du:khamidaṃ sarvaṃ sahiṣye rāghavaṃ vinā || 2.115.2 ||
गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम । रामं प्रतीक्षे राज्याय स हि राजा महायशा: ।। २.११५.३ ।।
gataśca hi divaṃ rājā vanasthaśca gururmama | rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśā: || 2.115.3 ||
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: । अब्रुवन् मन्त्रिण: सर्वे वसिष्ठश्च पुरोहित: ।। २.११५.४ ।।
etacchrutvā śubhaṃ vākyaṃ bharatasya mahātmana: | abruvan mantriṇa: sarve vasiṣṭhaśca purohita: || 2.115.4 ||
सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया । वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ।। २.११५.५ ।।
subhṛśaṃ ślāghanīyaṃ ca yaduktaṃ bharata tvayā | vacanaṃ bhrātṛvātsalyādanurūpaṃ tavaiva tat || 2.115.5 ||
नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे । आर्यमार्गं प्रपन्नस्य नानुमन्येत क: पुमान् ।। २.११५.६ ।।
nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde | āryamārgaṃ prapannasya nānumanyeta ka: pumān || 2.115.6 ||
मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् । अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ।। २.११५.७ ।।
mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam | abravītsārathiṃ vākyaṃ ratho me yujyatāmiti || 2.115.7 ||
प्रहृष्टवदन: सर्वा मातऽ: समभिवाद्य स: । आरुरोह रथं श्रीमान् शत्रुघ्नेन समन्वित: ।। २.११५.८ ।।
prahṛṣṭavadana: sarvā māta': samabhivādya sa: | āruroha rathaṃ śrīmān śatrughnena samanvita: || 2.115.8 ||
आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ। ययतु: परमप्रीतौ वृतौ मन्त्रिपुरोहितै: ।। २.११५.९ ।।
āruhya ca rathaṃ śīghraṃ śatrughnabharatāvubhau| yayatu: paramaprītau vṛtau mantripurohitai: || 2.115.9 ||
अग्रतो गुरवस्तत्र वसिष्ठप्रमुखा द्विजा: । प्रययु: प्राङ्मुखा: सर्वे नन्दिग्रामो यतो ऽभवत् ।। २.११५.१० ।।
agrato guravastatra vasiṣṭhapramukhā dvijā: | prayayu: prāṅmukhā: sarve nandigrāmo yato 'bhavat || 2.115.10 ||
बलं च तदनाहूतं गजाश्वरथसङ्कुलम् । प्रययौ भरते याते सर्वे च पुरवासिन: ।। २.११५.११ ।।
balaṃ ca tadanāhūtaṃ gajāśvarathasaṅkulam | prayayau bharate yāte sarve ca puravāsina: || 2.115.11 ||
रथस्थ: स हि धर्मात्मा भरतो भ्रातृवत्सल: । नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके ।। २.११५.१२ ।।
rathastha: sa hi dharmātmā bharato bhrātṛvatsala: | nandigrāmaṃ yayau tūrṇaṃ śirasyādhāya pāduke || 2.115.12 ||
ततस्तु भरत: क्षिप्रं नन्दिग्रामं प्रविश्य स: । अवतीर्य्य रथात्तूर्णं गुरूनिदमुवाच ह ।। २.११५.१३ ।।
tatastu bharata: kṣipraṃ nandigrāmaṃ praviśya sa: | avatīryya rathāttūrṇaṃ gurūnidamuvāca ha || 2.115.13 ||
एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम् । योगक्षेमवहे चेमे पादुके हेमभूषिते ।। २.११५.१४ ।।
etadrājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam | yogakṣemavahe ceme pāduke hemabhūṣite || 2.115.14 ||
भरत: शिरसा कृत्वा संन्यासं पादुके तत: । अब्रवीद्दु:खसन्तप्त: सर्वं प्रकृतिमण्डलम् ।। २.११५.१५ ।।
bharata: śirasā kṛtvā saṃnyāsaṃ pāduke tata: | abravīddu:khasantapta: sarvaṃ prakṛtimaṇḍalam || 2.115.15 ||
छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ । आभ्यां राज्ये स्थितो धर्म: पादुकाभ्यां गुरोर्मम ।। २.११५.१६ ।।
chatraṃ dhārayata kṣipramāryapādāvimau matau | ābhyāṃ rājye sthito dharma: pādukābhyāṃ gurormama || 2.115.16 ||
भ्रात्रा हि मयि संन्यासो निक्षिप्त: सौहृदादयम् । तमिमं पालयिष्यामि राघवागमनं प्रति ।। २.११५.१७ ।।
bhrātrā hi mayi saṃnyāso nikṣipta: sauhṛdādayam | tamimaṃ pālayiṣyāmi rāghavāgamanaṃ prati || 2.115.17 ||
क्षिप्रं संयोजयित्वा तु राघवस्य पुन: स्वयम् । चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ।। २.११५.१८ ।।
kṣipraṃ saṃyojayitvā tu rāghavasya puna: svayam | caraṇau tau tu rāmasya drakṣyāmi sahapādukau || 2.115.18 ||
ततो निक्षिप्तभारो ऽहं राघवेण समागत: । निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ।। २.११५.१९ ।।
tato nikṣiptabhāro 'haṃ rāghaveṇa samāgata: | nivedya gurave rājyaṃ bhajiṣye guruvṛttitām || 2.115.19 ||
राघवाय च संन्यासं दत्त्वे मे वरपादुके । राज्यं चेदमयोध्यां च धूतपापो भवामि च ।। २.११५.२० ।।
rāghavāya ca saṃnyāsaṃ dattve me varapāduke | rājyaṃ cedamayodhyāṃ ca dhūtapāpo bhavāmi ca || 2.115.20 ||
अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने । प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ।। २.११५.२१ ।।
abhiṣikte tu kākutsthe prahṛṣṭamudite jane | prītirmama yaśaścaiva bhavedrājyāccaturguṇam || 2.115.21 ||
एवं तु विलपन् दीनो भरत: स महायशा: । नन्दिग्रामे ऽकरोद्राज्यं दु:खितो मन्त्रिभि: सह ।। २.११५.२२ ।।
evaṃ tu vilapan dīno bharata: sa mahāyaśā: | nandigrāme 'karodrājyaṃ du:khito mantribhi: saha || 2.115.22 ||
स वल्कलजटाधारी मुनिवेषधर: प्रभु: । नन्दिग्रामे ऽवसद्वीर: ससैन्यो भरतस्तदा ।। २.११५.२३ ।।
sa valkalajaṭādhārī muniveṣadhara: prabhu: | nandigrāme 'vasadvīra: sasainyo bharatastadā || 2.115.23 ||
रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सल: । भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा ।। २.११५.२४ ।।
rāmāgamanamākāṅkṣan bharato bhrātṛvatsala: | bhrāturvacanakārī ca pratijñāpāragastathā || 2.115.24 ||
पादुके त्वभिषिच्याथ नन्द्रिग्रामे ऽवसत्तदा । भरत: शासनं सर्वं पादुकाभ्यां न्यवेदयत् ।। २.११५.२५ ।।
pāduke tvabhiṣicyātha nandrigrāme 'vasattadā | bharata: śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat || 2.115.25 ||
ततस्तु भरत: श्रीमानभिषिच्यार्य्यपादुके । तदधीनस्तदा राज्यं कारयामास सर्वदा ।। २.११५.२६ ।।
tatastu bharata: śrīmānabhiṣicyāryyapāduke | tadadhīnastadā rājyaṃ kārayāmāsa sarvadā || 2.115.26 ||
तदा हि यत्कार्य्यमुपैति किञ्चिदुपायनं चोपहृतं महार्हम् । स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत् ।। २.११५.२७ ।।
tadā hi yatkāryyamupaiti kiñcidupāyanaṃ copahṛtaṃ mahārham | sa pādukābhyāṃ prathamaṃ nivedya cakāra paścādbharato yathāvat || 2.115.27 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चदशोत्तरशततम: सर्ग: ।। ११५ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe pañcadaśottaraśatatama: sarga: || 115 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In