This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे नवदशोत्तरशततम सर्गः ॥२-११९॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe navadaśottaraśatatama sargaḥ ..2-119..
अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् । पर्य्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ॥ २.११९.१ ॥
anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām . paryyaṣvajata bāhubhyāṃ śirasyāghrāya maithilīm .. 2.119.1 ..
व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया । यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया । रमे ऽहं कथया ते तु दृढं मधुरभाषिणि ॥ २.११९.२ ॥
vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā . yathā svayamvaraṃ vṛttaṃ tatsarvaṃ hi śrutaṃ mayā . rame 'haṃ kathayā te tu dṛḍhaṃ madhurabhāṣiṇi .. 2.119.2 ..
रविरस्तं गत: श्रीमानुपोह्य रजनीं शिवाम् । दिवसं प्रतिकीर्णानामाहारार्थं पतत्ऺित्रणाम् । सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनि: ॥ २.११९.३ ॥
ravirastaṃ gata: śrīmānupohya rajanīṃ śivām . divasaṃ pratikīrṇānāmāhārārthaṃ patat_öitraṇām . sandhyākāle nilīnānāṃ nidrārthaṃ śrūyate dhvani: .. 2.119.3 ..
एते चाप्यभिषेकार्द्रा मुनय: कलशोद्यता: । सहिता उपवर्तन्ते सलिलाप्लुतवल्कला: ॥ २.११९.४ ॥
ete cāpyabhiṣekārdrā munaya: kalaśodyatā: . sahitā upavartante salilāplutavalkalā: .. 2.119.4 ..
ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् । कपोताङ्गारुणो धूमो दृश्यते पवनोद्धत: ॥ २.११९.५ ॥
ṛṣīṇāmagnihotreṣu huteṣu vidhipūrvakam . kapotāṅgāruṇo dhūmo dṛśyate pavanoddhata: .. 2.119.5 ..
अल्पपर्णाहि तरवो घनीभूता: समन्तत: । विप्रकृष्टेपि देशे ऽस्मिन्न प्रकाशन्ति वै दिश: ॥ २.११९.६ ॥
alpaparṇāhi taravo ghanībhūtā: samantata: . viprakṛṣṭepi deśe 'sminna prakāśanti vai diśa: .. 2.119.6 ..
रजनीचरसत्त्वानि प्रचरन्ति समन्तत: । तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ॥ २.११९.७ ॥
rajanīcarasattvāni pracaranti samantata: . tapovanamṛgā hyete veditīrtheṣu śerate .. 2.119.7 ..
सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता । जोत्स्नाप्रावरणश्चन्द्रो दृश्यते ऽभ्युदितो ऽम्बरे ॥ २.११९.८ ॥
sampravṛddhā niśā sīte nakṣatrasamalaṅkṛtā . jotsnāprāvaraṇaścandro dṛśyate 'bhyudito 'mbare .. 2.119.8 ..
गम्यतामनुजानामि रामस्यानुचरी भव । कथयन्त्या हि मधुरं त्वयाहं परितोषिता ॥ २.११९.९ ॥
gamyatāmanujānāmi rāmasyānucarī bhava . kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā .. 2.119.9 ..
अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि । प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ॥ २.११९.१० ॥
alaṅkuru ca tāvattvaṃ pratyakṣaṃ mama maithili . prītiṃ janaya me vatse divyālaṅkāraśobhitā .. 2.119.10 ..
सा तथा समलंकृत्य सीता सुरसुतोपमा । प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ॥ २.११९.११ ॥
sā tathā samalaṃkṛtya sītā surasutopamā . praṇamya śirasā tasyai rāmaṃ tvabhimukhī yayau .. 2.119.11 ..
तथा तु भूषितां सीतां ददर्श वदतां वर: । राघव: प्रीतिदानेन तपस्विन्या जहर्ष च ॥ २.११९.१२ ॥
tathā tu bhūṣitāṃ sītāṃ dadarśa vadatāṃ vara: . rāghava: prītidānena tapasvinyā jaharṣa ca .. 2.119.12 ..
न्यवेदयत्तत: सर्वं सीता रामाय मैथिली । प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ॥ २.११९.१३ ॥
nyavedayattata: sarvaṃ sītā rāmāya maithilī . prītidānaṃ tapasvinyā vasanābharaṇasrajam .. 2.119.13 ..
प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथ: । मैथिल्या: सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ॥ २.११९.१४ ॥
prahṛṣṭastvabhavadrāmo lakṣmaṇaśca mahāratha: . maithilyā: satkriyāṃ dṛṣṭvā mānuṣeṣu sudurlabhām .. 2.119.14 ..
ततस्तां शर्वरीं प्रीत: पुण्यां शशिनिभानन: । अर्चितस्तापसै: सिद्धैरुवास रघुनन्दन: ॥ २.११९.१५ ॥
tatastāṃ śarvarīṃ prīta: puṇyāṃ śaśinibhānana: . arcitastāpasai: siddhairuvāsa raghunandana: .. 2.119.15 ..
तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् । आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ॥ २.११९.१६ ॥
tasyāṃ rātryāṃ vyatītāyāmabhiṣicya hutāgnikān . āpṛcchetāṃ naravyāghrau tāpasān vanagocarān .. 2.119.16 ..
तावूचुस्ते वनचरास्तापसा धर्मचारिण: । वनस्य तस्य सञ्चारं राक्षसै: समभिप्लुतम् ॥ २.११९.१७ ॥
tāvūcuste vanacarāstāpasā dharmacāriṇa: . vanasya tasya sañcāraṃ rākṣasai: samabhiplutam .. 2.119.17 ..
रक्षांसि पुरुषादानि नानारूपाणि राघव । वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशना: ॥ २.११९.१८ ॥
rakṣāṃsi puruṣādāni nānārūpāṇi rāghava . vasantyasmin mahāraṇye vyālāśca rudhirāśanā: .. 2.119.18 ..
उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् । अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ॥ २.११९.१९ ॥
ucchiṣṭaṃ vā pramattaṃ vā tāpasaṃ dharmacāriṇam . adantyasmin mahāraṇye tānnivāraya rāghava .. 2.119.19 ..
एष पन्था महर्षीणां फलान्याहरतां वने । अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ॥ २.११९.२० ॥
eṣa panthā maharṣīṇāṃ phalānyāharatāṃ vane . anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam .. 2.119.20 ..
इतीव तै: प्राञ्जलिभिस्तपस्विभिर्द्विजै: कृत: स्वस्त्ययन: परं तप: । वनं सभार्य्य: प्रविऺवेश राघव: सलक्ष्मण: सूर्य्यमिवाभ्रमण्डलम् ॥ २.११९.२१ ॥
itīva tai: prāñjalibhistapasvibhirdvijai: kṛta: svastyayana: paraṃ tapa: . vanaṃ sabhāryya: praviöveśa rāghava: salakṣmaṇa: sūryyamivābhramaṇḍalam .. 2.119.21 ..
इत्यार्षे श्रीमद्रामायणे श्रीमद्वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमदयोध्याकाण्डे एकोनविंश्त्युत्तरशततम: सर्ग: ॥ ११९ ॥ ॥
ityārṣe śrīmadrāmāyaṇe śrīmadvālmīkīye ādikāvye caturviṃśatsahasrikāyāṃ saṃhitāyāṃ śrīmadayodhyākāṇḍe ekonaviṃśtyuttaraśatatama: sarga: .. 119 .. ..
इत्ययोध्याकाण्ड: समाप्तः ॥ ॥ श्रीसीतारामचन्द्रार्पणमस्तु ॥
ityayodhyākāṇḍa: samāptaḥ .. .. śrīsītārāmacandrārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In