This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रयोदशः सर्गः ॥२-१३॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe trayodaśaḥ sargaḥ ..2-13..
अतदर्हं महाराजं शयानमतथोचितम्।ययातिमिव पुण्यान्ते देवलोकात् परिच्युतम्॥ १॥
atadarhaṃ mahārājaṃ śayānamatathocitam.yayātimiva puṇyānte devalokāt paricyutam.. 1..
अनर्थरूपासिद्धार्था ह्यभीता भयदर्शिनी।पुनराकारयामास तमेव वरमङ्गना॥ २॥
anartharūpāsiddhārthā hyabhītā bhayadarśinī.punarākārayāmāsa tameva varamaṅganā.. 2..
त्वं कत्थसे महाराज सत्यवादी दृढव्रतः।मम चेदं वरं कस्माद् विधारयितुमिच्छसि॥ ३॥
tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ.mama cedaṃ varaṃ kasmād vidhārayitumicchasi.. 3..
एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा।प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव॥ ४॥
evamuktastu kaikeyyā rājā daśarathastadā.pratyuvāca tataḥ kruddho muhūrtaṃ vihvalanniva.. 4..
मृते मयि गते रामे वनं मनुजपुङ्गवे।हन्तानार्ये ममामित्रे सकामा सुखिनी भव॥ ५॥
mṛte mayi gate rāme vanaṃ manujapuṅgave.hantānārye mamāmitre sakāmā sukhinī bhava.. 5..
स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरहम्।प्रत्यादेशादभिहितं धारयिष्ये कथं बत॥ ६॥
svarge'pi khalu rāmasya kuśalaṃ daivatairaham.pratyādeśādabhihitaṃ dhārayiṣye kathaṃ bata.. 6..
कैकेय्याः प्रियकामेन रामः प्रव्राजितो वनम्।यदि सत्यं ब्रवीम्येतत् तदसत्यं भविष्यति॥ ७॥
kaikeyyāḥ priyakāmena rāmaḥ pravrājito vanam.yadi satyaṃ bravīmyetat tadasatyaṃ bhaviṣyati.. 7..
अपुत्रेण मया पुत्रः श्रमेण महता महान्।रामो लब्धो महातेजाः स कथं त्यज्यते मया॥ ८॥
aputreṇa mayā putraḥ śrameṇa mahatā mahān.rāmo labdho mahātejāḥ sa kathaṃ tyajyate mayā.. 8..
शूरश्च कृतविद्यश्च जितक्रोधः क्षमापरः।कथं कमलपत्राक्षो मया रामो विवास्यते॥ ९॥
śūraśca kṛtavidyaśca jitakrodhaḥ kṣamāparaḥ.kathaṃ kamalapatrākṣo mayā rāmo vivāsyate.. 9..
कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम्।अभिराममहं रामं स्थापयिष्यामि दण्डकान्॥ १०॥
kathamindīvaraśyāmaṃ dīrghabāhuṃ mahābalam.abhirāmamahaṃ rāmaṃ sthāpayiṣyāmi daṇḍakān.. 10..
सुखानामुचितस्यैव दुःखैरनुचितस्य च।दुःखं नामानुपश्येयं कथं रामस्य धीमतः॥ ११॥
sukhānāmucitasyaiva duḥkhairanucitasya ca.duḥkhaṃ nāmānupaśyeyaṃ kathaṃ rāmasya dhīmataḥ.. 11..
यदि दुःखमकृत्वा तु मम संक्रमणं भवेत्।अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम्॥ १२॥
yadi duḥkhamakṛtvā tu mama saṃkramaṇaṃ bhavet.aduḥkhārhasya rāmasya tataḥ sukhamavāpnuyām.. 12..
नृशंसे पापसंकल्पे रामं सत्यपराक्रमम्।किं विप्रियेण कैकेयि प्रियं योजयसे मम॥ १३॥
nṛśaṃse pāpasaṃkalpe rāmaṃ satyaparākramam.kiṃ vipriyeṇa kaikeyi priyaṃ yojayase mama.. 13..
अकीर्तिरतुला लोके ध्रुवं परिभविष्यति।तथा विलपतस्तस्य परिभ्रमितचेतसः॥ १४॥
akīrtiratulā loke dhruvaṃ paribhaviṣyati.tathā vilapatastasya paribhramitacetasaḥ.. 14..
अस्तमभ्यागमत् सूर्यो रजनी चाभ्यवर्तत।सा त्रियामा तदार्तस्य चन्द्रमण्डलमण्डिता॥ १५॥
astamabhyāgamat sūryo rajanī cābhyavartata.sā triyāmā tadārtasya candramaṇḍalamaṇḍitā.. 15..
राज्ञो विलपमानस्य न व्यभासत शर्वरी।सदैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपः॥ १६॥
rājño vilapamānasya na vyabhāsata śarvarī.sadaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ.. 16..
विललापार्तवद् दुःखं गगनासक्तलोचनः।न प्रभातं त्वयेच्छामि निशे नक्षत्रभूषिते॥ १६॥
vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ.na prabhātaṃ tvayecchāmi niśe nakṣatrabhūṣite.. 16..
क्रियतां मे दया भद्रे मयायं रचितोऽञ्जलिः।अथवा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम्॥ १८॥
kriyatāṃ me dayā bhadre mayāyaṃ racito'ñjaliḥ.athavā gamyatāṃ śīghraṃ nāhamicchāmi nirghṛṇām.. 18..
नृशंसां केकयीं द्रष्टुं यत्कृते व्यसनं मम।एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः॥ १९॥
nṛśaṃsāṃ kekayīṃ draṣṭuṃ yatkṛte vyasanaṃ mama.evamuktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ.. 19..
प्रसादयामास पुनः कैकेयीं राजधर्मवित्।साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः॥ २०॥
prasādayāmāsa punaḥ kaikeyīṃ rājadharmavit.sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ.. 20..
प्रसादः क्रियतां भद्रे देवि राज्ञो विशेषतः।शून्ये न खलु सुश्रोणि मयेदं समुदाहृतम्॥ २१॥
prasādaḥ kriyatāṃ bhadre devi rājño viśeṣataḥ.śūnye na khalu suśroṇi mayedaṃ samudāhṛtam.. 21..
कुरु साधुप्रसादं मे बाले सहृदया ह्यसि।प्रसीद देवि रामो मे त्वद्दत्तं राज्यमव्ययम्॥ २२॥
kuru sādhuprasādaṃ me bāle sahṛdayā hyasi.prasīda devi rāmo me tvaddattaṃ rājyamavyayam.. 22..
लभतामसितापाङ्गे यशः परमवाप्स्यसि।मम रामस्य लोकस्य गुरूणां भरतस्य च।प्रियमेतद् गुरुश्रोणि कुरु चारुमुखेक्षणे॥ २३॥
labhatāmasitāpāṅge yaśaḥ paramavāpsyasi.mama rāmasya lokasya gurūṇāṃ bharatasya ca.priyametad guruśroṇi kuru cārumukhekṣaṇe.. 23..
विशुद्धभावस्य हि दुष्टभावादीनस्य ताम्राश्रुकलस्य राज्ञः।श्रुत्वा विचित्रं करुणं विलापंभर्तुर्नृशंसा न चकार वाक्यम्॥ २४॥
viśuddhabhāvasya hi duṣṭabhāvādīnasya tāmrāśrukalasya rājñaḥ.śrutvā vicitraṃ karuṇaṃ vilāpaṃbharturnṛśaṃsā na cakāra vākyam.. 24..
ततः स राजा पुनरेव मूर्च्छितः प्रियामतुष्टां प्रतिकूलभाषिणीम्।समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसंज्ञो निपपात दुःखितः॥ २५॥
tataḥ sa rājā punareva mūrcchitaḥ priyāmatuṣṭāṃ pratikūlabhāṣiṇīm.samīkṣya putrasya vivāsanaṃ prati kṣitau visaṃjño nipapāta duḥkhitaḥ.. 25..
इतीव राज्ञो व्यथितस्य सा निशा जगाम घोरं श्वसतो मनस्विनः।विबोध्यमानः प्रतिबोधनं तदा निवारयामास स राजसत्तमः॥ २६॥
itīva rājño vyathitasya sā niśā jagāma ghoraṃ śvasato manasvinaḥ.vibodhyamānaḥ pratibodhanaṃ tadā nivārayāmāsa sa rājasattamaḥ.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयोदशः सर्गः ॥२-१३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe trayodaśaḥ sargaḥ ..2-13..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In