This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 13

Dasaratha's Diplomacy Fails

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रयोदशः सर्गः ॥२-१३॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe trayodaśaḥ sargaḥ ||2-13||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   0

अतदर्हं महाराजं शयानमतथोचितम्।ययातिमिव पुण्यान्ते देवलोकात् परिच्युतम्॥ १॥
atadarhaṃ mahārājaṃ śayānamatathocitam|yayātimiva puṇyānte devalokāt paricyutam|| 1||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   1

अनर्थरूपासिद्धार्था ह्यभीता भयदर्शिनी।पुनराकारयामास तमेव वरमङ्गना॥ २॥
anartharūpāsiddhārthā hyabhītā bhayadarśinī|punarākārayāmāsa tameva varamaṅganā|| 2||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   2

त्वं कत्थसे महाराज सत्यवादी दृढव्रतः।मम चेदं वरं कस्माद् विधारयितुमिच्छसि॥ ३॥
tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ|mama cedaṃ varaṃ kasmād vidhārayitumicchasi|| 3||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   3

एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा।प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव॥ ४॥
evamuktastu kaikeyyā rājā daśarathastadā|pratyuvāca tataḥ kruddho muhūrtaṃ vihvalanniva|| 4||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   4

मृते मयि गते रामे वनं मनुजपुङ्गवे।हन्तानार्ये ममामित्रे सकामा सुखिनी भव॥ ५॥
mṛte mayi gate rāme vanaṃ manujapuṅgave|hantānārye mamāmitre sakāmā sukhinī bhava|| 5||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   5

स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरहम्।प्रत्यादेशादभिहितं धारयिष्ये कथं बत॥ ६॥
svarge'pi khalu rāmasya kuśalaṃ daivatairaham|pratyādeśādabhihitaṃ dhārayiṣye kathaṃ bata|| 6||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   6

कैकेय्याः प्रियकामेन रामः प्रव्राजितो वनम्।यदि सत्यं ब्रवीम्येतत् तदसत्यं भविष्यति॥ ७॥
kaikeyyāḥ priyakāmena rāmaḥ pravrājito vanam|yadi satyaṃ bravīmyetat tadasatyaṃ bhaviṣyati|| 7||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   7

अपुत्रेण मया पुत्रः श्रमेण महता महान्।रामो लब्धो महातेजाः स कथं त्यज्यते मया॥ ८॥
aputreṇa mayā putraḥ śrameṇa mahatā mahān|rāmo labdho mahātejāḥ sa kathaṃ tyajyate mayā|| 8||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   8

शूरश्च कृतविद्यश्च जितक्रोधः क्षमापरः।कथं कमलपत्राक्षो मया रामो विवास्यते॥ ९॥
śūraśca kṛtavidyaśca jitakrodhaḥ kṣamāparaḥ|kathaṃ kamalapatrākṣo mayā rāmo vivāsyate|| 9||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   9

कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम्।अभिराममहं रामं स्थापयिष्यामि दण्डकान्॥ १०॥
kathamindīvaraśyāmaṃ dīrghabāhuṃ mahābalam|abhirāmamahaṃ rāmaṃ sthāpayiṣyāmi daṇḍakān|| 10||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   10

सुखानामुचितस्यैव दुःखैरनुचितस्य च।दुःखं नामानुपश्येयं कथं रामस्य धीमतः॥ ११॥
sukhānāmucitasyaiva duḥkhairanucitasya ca|duḥkhaṃ nāmānupaśyeyaṃ kathaṃ rāmasya dhīmataḥ|| 11||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   11

यदि दुःखमकृत्वा तु मम संक्रमणं भवेत्।अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम्॥ १२॥
yadi duḥkhamakṛtvā tu mama saṃkramaṇaṃ bhavet|aduḥkhārhasya rāmasya tataḥ sukhamavāpnuyām|| 12||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   12

नृशंसे पापसंकल्पे रामं सत्यपराक्रमम्।किं विप्रियेण कैकेयि प्रियं योजयसे मम॥ १३॥
nṛśaṃse pāpasaṃkalpe rāmaṃ satyaparākramam|kiṃ vipriyeṇa kaikeyi priyaṃ yojayase mama|| 13||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   13

अकीर्तिरतुला लोके ध्रुवं परिभविष्यति।तथा विलपतस्तस्य परिभ्रमितचेतसः॥ १४॥
akīrtiratulā loke dhruvaṃ paribhaviṣyati|tathā vilapatastasya paribhramitacetasaḥ|| 14||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   14

अस्तमभ्यागमत् सूर्यो रजनी चाभ्यवर्तत।सा त्रियामा तदार्तस्य चन्द्रमण्डलमण्डिता॥ १५॥
astamabhyāgamat sūryo rajanī cābhyavartata|sā triyāmā tadārtasya candramaṇḍalamaṇḍitā|| 15||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   15

राज्ञो विलपमानस्य न व्यभासत शर्वरी।सदैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपः॥ १६॥
rājño vilapamānasya na vyabhāsata śarvarī|sadaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ|| 16||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   16

विललापार्तवद् दुःखं गगनासक्तलोचनः।न प्रभातं त्वयेच्छामि निशे नक्षत्रभूषिते॥ १६॥
vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ|na prabhātaṃ tvayecchāmi niśe nakṣatrabhūṣite|| 16||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   17

क्रियतां मे दया भद्रे मयायं रचितोऽञ्जलिः।अथवा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम्॥ १८॥
kriyatāṃ me dayā bhadre mayāyaṃ racito'ñjaliḥ|athavā gamyatāṃ śīghraṃ nāhamicchāmi nirghṛṇām|| 18||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   18

नृशंसां केकयीं द्रष्टुं यत्कृते व्यसनं मम।एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः॥ १९॥
nṛśaṃsāṃ kekayīṃ draṣṭuṃ yatkṛte vyasanaṃ mama|evamuktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ|| 19||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   19

प्रसादयामास पुनः कैकेयीं राजधर्मवित्।साधुवृत्तस्य दीनस्य त्वद्‍गतस्य गतायुषः॥ २०॥
prasādayāmāsa punaḥ kaikeyīṃ rājadharmavit|sādhuvṛttasya dīnasya tvad‍gatasya gatāyuṣaḥ|| 20||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   20

प्रसादः क्रियतां भद्रे देवि राज्ञो विशेषतः।शून्ये न खलु सुश्रोणि मयेदं समुदाहृतम्॥ २१॥
prasādaḥ kriyatāṃ bhadre devi rājño viśeṣataḥ|śūnye na khalu suśroṇi mayedaṃ samudāhṛtam|| 21||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   21

कुरु साधुप्रसादं मे बाले सहृदया ह्यसि।प्रसीद देवि रामो मे त्वद्दत्तं राज्यमव्ययम्॥ २२॥
kuru sādhuprasādaṃ me bāle sahṛdayā hyasi|prasīda devi rāmo me tvaddattaṃ rājyamavyayam|| 22||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   22

लभतामसितापाङ्गे यशः परमवाप्स्यसि।मम रामस्य लोकस्य गुरूणां भरतस्य च।प्रियमेतद् गुरुश्रोणि कुरु चारुमुखेक्षणे॥ २३॥
labhatāmasitāpāṅge yaśaḥ paramavāpsyasi|mama rāmasya lokasya gurūṇāṃ bharatasya ca|priyametad guruśroṇi kuru cārumukhekṣaṇe|| 23||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   23

विशुद्धभावस्य हि दुष्टभावादीनस्य ताम्राश्रुकलस्य राज्ञः।श्रुत्वा विचित्रं करुणं विलापंभर्तुर्नृशंसा न चकार वाक्यम्॥ २४॥
viśuddhabhāvasya hi duṣṭabhāvādīnasya tāmrāśrukalasya rājñaḥ|śrutvā vicitraṃ karuṇaṃ vilāpaṃbharturnṛśaṃsā na cakāra vākyam|| 24||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   24

ततः स राजा पुनरेव मूर्च्छितः प्रियामतुष्टां प्रतिकूलभाषिणीम्।समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसंज्ञो निपपात दुःखितः॥ २५॥
tataḥ sa rājā punareva mūrcchitaḥ priyāmatuṣṭāṃ pratikūlabhāṣiṇīm|samīkṣya putrasya vivāsanaṃ prati kṣitau visaṃjño nipapāta duḥkhitaḥ|| 25||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   25

इतीव राज्ञो व्यथितस्य सा निशा जगाम घोरं श्वसतो मनस्विनः।विबोध्यमानः प्रतिबोधनं तदा निवारयामास स राजसत्तमः॥ २६॥
itīva rājño vyathitasya sā niśā jagāma ghoraṃ śvasato manasvinaḥ|vibodhyamānaḥ pratibodhanaṃ tadā nivārayāmāsa sa rājasattamaḥ|| 26||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   26

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयोदशः सर्गः ॥२-१३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe trayodaśaḥ sargaḥ ||2-13||

Kanda : Ayodhya Kanda

Sarga :   13

Shloka :   27

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In