This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्दशः सर्गः ॥२-१४॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe caturdaśaḥ sargaḥ ..2-14..
पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि।विचेष्टमानमुत्प्रेक्ष्य ऐक्ष्वाकमिदमब्रवीत्॥ १॥
putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi.viceṣṭamānamutprekṣya aikṣvākamidamabravīt.. 1..
पापं कृत्वेव किमिदं मम संश्रुत्य संश्रवम्।शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि॥ २॥
pāpaṃ kṛtveva kimidaṃ mama saṃśrutya saṃśravam.śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvamarhasi.. 2..
आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः।सत्यमाश्रित्य च मया त्वं धर्मं प्रतिचोदितः॥ ३॥
āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ.satyamāśritya ca mayā tvaṃ dharmaṃ praticoditaḥ.. 3..
संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः।प्रदाय पक्षिणे राजा जगाम गतिमुत्तमाम्॥ ४॥
saṃśrutya śaibyaḥ śyenāya svāṃ tanuṃ jagatīpatiḥ.pradāya pakṣiṇe rājā jagāma gatimuttamām.. 4..
तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे।याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ॥ ५॥
tathā hyalarkastejasvī brāhmaṇe vedapārage.yācamāne svake netre uddhṛtyāvimanā dadau.. 5..
सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः।सत्यानुरोधात् समये वेलां स्वां नातिवर्तते॥ ६॥
saritāṃ tu patiḥ svalpāṃ maryādāṃ satyamanvitaḥ.satyānurodhāt samaye velāṃ svāṃ nātivartate.. 6..
सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः।सत्यमेवाक्षया वेदाः सत्येनावाप्यते परम्॥ ७॥
satyamekapadaṃ brahma satye dharmaḥ pratiṣṭhitaḥ.satyamevākṣayā vedāḥ satyenāvāpyate param.. 7..
सत्यं समनुवर्तस्व यदि धर्मे धृता मतिः।स वरः सफलो मेऽस्तु वरदो ह्यसि सत्तम॥ ८॥
satyaṃ samanuvartasva yadi dharme dhṛtā matiḥ.sa varaḥ saphalo me'stu varado hyasi sattama.. 8..
धर्मस्यैवाभिकामार्थं मम चैवाभिचोदनात्।प्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम्॥ ९॥
dharmasyaivābhikāmārthaṃ mama caivābhicodanāt.pravrājaya sutaṃ rāmaṃ triḥ khalu tvāṃ bravīmyaham.. 9..
समयं च ममार्येमं यदि त्वं न करिष्यसि।अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम्॥ १०॥
samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi.agrataste parityaktā parityakṣyāmi jīvitam.. 10..
एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया।नाशकत् पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा॥ ११॥
evaṃ pracodito rājā kaikeyyā nirviśaṅkayā.nāśakat pāśamunmoktuṃ balirindrakṛtaṃ yathā.. 11..
उद्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत्।स धुर्यो वै परिस्पन्दन् युगचक्रान्तरं यथा॥ १२॥
udbhrāntahṛdayaścāpi vivarṇavadano'bhavat.sa dhuryo vai parispandan yugacakrāntaraṃ yathā.. 12..
विकलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः।कृच्छ्राद् धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत्॥ १३॥
vikalābhyāṃ ca netrābhyāmapaśyanniva bhūmipaḥ.kṛcchrād dhairyeṇa saṃstabhya kaikeyīmidamabravīt.. 13..
यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः।संत्यजामि स्वजं चैव तव पुत्रं सह त्वया॥ १४॥
yaste mantrakṛtaḥ pāṇiragnau pāpe mayā dhṛtaḥ.saṃtyajāmi svajaṃ caiva tava putraṃ saha tvayā.. 14..
प्रयाता रजनी देवि सूर्यस्योदयनं प्रति।अभिषेकाय हि जनस्त्वरयिष्यति मां ध्रुवम्॥ १५॥
prayātā rajanī devi sūryasyodayanaṃ prati.abhiṣekāya hi janastvarayiṣyati māṃ dhruvam.. 15..
रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः।रामः कारयितव्यो मे मृतस्य सलिलक्रियाम्॥ १६॥
rāmābhiṣekasambhāraistadarthamupakalpitaiḥ.rāmaḥ kārayitavyo me mṛtasya salilakriyām.. 16..
सपुत्रया त्वया नैव कर्तव्या सलिलक्रिया।व्याहन्तास्यशुभाचारे यदि रामाभिषेचनम्॥ १७॥
saputrayā tvayā naiva kartavyā salilakriyā.vyāhantāsyaśubhācāre yadi rāmābhiṣecanam.. 17..
न शक्तोऽद्यास्म्यहं द्रष्टुं दृष्ट्वा पूर्वं तथामुखम्।हतहर्षं तथानन्दं पुनर्जनमवाङ्मुखम्॥ १८॥
na śakto'dyāsmyahaṃ draṣṭuṃ dṛṣṭvā pūrvaṃ tathāmukham.hataharṣaṃ tathānandaṃ punarjanamavāṅmukham.. 18..
तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः।प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रमालिनी॥ १९॥
tāṃ tathā bruvatastasya bhūmipasya mahātmanaḥ.prabhātā śarvarī puṇyā candranakṣatramālinī.. 19..
ततः पापसमाचारा कैकेयी पार्थिवं पुनः।उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्च्छिता॥ २०॥
tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ.uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrcchitā.. 20..
किमिदं भाषसे राजन् वाक्यं गररुजोपमम्।आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि॥ २१॥
kimidaṃ bhāṣase rājan vākyaṃ gararujopamam.ānāyayitumakliṣṭaṃ putraṃ rāmamihārhasi.. 21..
स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम्।निःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि॥ २२॥
sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram.niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi.. 22..
स तुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः।राजा प्रचोदितोऽभीक्ष्णं कैकेय्या वाक्यमब्रवीत्॥ २३॥
sa tunna iva tīkṣṇena pratodena hayottamaḥ.rājā pracodito'bhīkṣṇaṃ kaikeyyā vākyamabravīt.. 23..
धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना।ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम्॥ २४॥
dharmabandhena baddho'smi naṣṭā ca mama cetanā.jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭumicchāmi dhārmikam.. 24..
ततः प्रभातां रजनीमुदिते च दिवाकरे।पुण्ये नक्षत्रयोगे च मुहूर्ते च समागते॥ २५॥
tataḥ prabhātāṃ rajanīmudite ca divākare.puṇye nakṣatrayoge ca muhūrte ca samāgate.. 25..
वसिष्ठो गुणसम्पन्नः शिष्यैः परिवृतस्तथा।उपगृह्याशु सम्भारान् प्रविवेश पुरोत्तमम्॥ २६॥
vasiṣṭho guṇasampannaḥ śiṣyaiḥ parivṛtastathā.upagṛhyāśu sambhārān praviveśa purottamam.. 26..
सिक्तसम्मार्जितपथां पताकोत्तमभूषिताम्।संहृष्टमनुजोपेतां समृद्धविपणापणाम्॥ २७॥
siktasammārjitapathāṃ patākottamabhūṣitām.saṃhṛṣṭamanujopetāṃ samṛddhavipaṇāpaṇām.. 27..
महोत्सवसमायुक्तां राघवार्थे समुत्सुकाम्।चन्दनागुरुधूपैश्च सर्वतः परिधूमिताम्॥ २८॥
mahotsavasamāyuktāṃ rāghavārthe samutsukām.candanāgurudhūpaiśca sarvataḥ paridhūmitām.. 28..
तां पुरीं समतिक्रम्य पुरंदरपुरोपमाम्।ददर्शान्तःपुरं श्रीमान् नानाध्वजगणायुतम्॥ २९॥
tāṃ purīṃ samatikramya puraṃdarapuropamām.dadarśāntaḥpuraṃ śrīmān nānādhvajagaṇāyutam.. 29..
पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम्।यष्टिमद्भिः सुसम्पूर्णं सदश्वैः परमार्चितैः॥ ३०॥
paurajānapadākīrṇaṃ brāhmaṇairupaśobhitam.yaṣṭimadbhiḥ susampūrṇaṃ sadaśvaiḥ paramārcitaiḥ.. 30..
तदन्तःपुरमासाद्य व्यतिचक्राम तं जनम्।वसिष्ठः परमप्रीतः परमर्षिभिरावृतः॥ ३१॥
tadantaḥpuramāsādya vyaticakrāma taṃ janam.vasiṣṭhaḥ paramaprītaḥ paramarṣibhirāvṛtaḥ.. 31..
स त्वपश्यद् विनिष्क्रान्तं सुमन्त्रं नाम सारथिम्।द्वारे मनुजसिंहस्य सचिवं प्रियदर्शनम्॥३२॥
sa tvapaśyad viniṣkrāntaṃ sumantraṃ nāma sārathim.dvāre manujasiṃhasya sacivaṃ priyadarśanam..32..
तमुवाच महातेजाः सूतपुत्रं विशारदम्।वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम्॥ ३३॥
tamuvāca mahātejāḥ sūtaputraṃ viśāradam.vasiṣṭhaḥ kṣipramācakṣva nṛpatermāmihāgatam.. 33..
इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः।औदुम्बरं भद्रपीठमभिषेकार्थमाहृतम्॥ ३४॥
ime gaṅgodakaghaṭāḥ sāgarebhyaśca kāñcanāḥ.audumbaraṃ bhadrapīṭhamabhiṣekārthamāhṛtam.. 34..
सर्वबीजानि गन्धाश्च रत्नानि विविधानि च।क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः॥ ३५॥
sarvabījāni gandhāśca ratnāni vividhāni ca.kṣaudraṃ dadhi ghṛtaṃ lājā darbhāḥ sumanasaḥ payaḥ.. 35..
अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः।चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम्॥ ३६॥
aṣṭau ca kanyā rucirā mattaśca varavāraṇaḥ.caturaśvo rathaḥ śrīmān nistriṃśo dhanuruttamam.. 36..
वाहनं नरसंयुक्तं छत्रं च शशिसंनिभम्।श्वेते च वालव्यजने भृङ्गारं च हिरण्मयम्॥ ३७॥
vāhanaṃ narasaṃyuktaṃ chatraṃ ca śaśisaṃnibham.śvete ca vālavyajane bhṛṅgāraṃ ca hiraṇmayam.. 37..
हेमदामपिनद्धश्च ककुद्मान् पाण्डुरो वृषः।केसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः॥ ३८॥
hemadāmapinaddhaśca kakudmān pāṇḍuro vṛṣaḥ.kesarī ca caturdaṃṣṭro hariśreṣṭho mahābalaḥ.. 38..
सिंहासनं व्याघ्रतनुः समिधश्च हुताशनः।सर्वे वादित्रसङ्घाश्च वेश्याश्चालंकृताः स्त्रियः॥ ३९॥
siṃhāsanaṃ vyāghratanuḥ samidhaśca hutāśanaḥ.sarve vāditrasaṅghāśca veśyāścālaṃkṛtāḥ striyaḥ.. 39..
आचार्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः।पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह॥ ४०॥
ācāryā brāhmaṇā gāvaḥ puṇyāśca mṛgapakṣiṇaḥ.paurajānapadaśreṣṭhā naigamāśca gaṇaiḥ saha.. 40..
एते चान्ये च बहवः प्रीयमाणाः प्रियंवदाः।अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः॥ ४१॥
ete cānye ca bahavaḥ prīyamāṇāḥ priyaṃvadāḥ.abhiṣekāya rāmasya saha tiṣṭhanti pārthivaiḥ.. 41..
त्वरयस्व महाराजं यथा समुदितेऽहनि।पुष्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात्॥ ४२॥
tvarayasva mahārājaṃ yathā samudite'hani.puṣye nakṣatrayoge ca rāmo rājyamavāpnuyāt.. 42..
इति तस्य वचः श्रुत्वा सूतपुत्रो महाबलः।स्तुवन् नृपतिशार्दूलं प्रविवेश निवेशनम्॥ ४३॥
iti tasya vacaḥ śrutvā sūtaputro mahābalaḥ.stuvan nṛpatiśārdūlaṃ praviveśa niveśanam.. 43..
तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मताः।न शेकुरभिसंरोद्धुं राज्ञः प्रियचिकीर्षवः॥ ४४॥
taṃ tu pūrvoditaṃ vṛddhaṃ dvārasthā rājasammatāḥ.na śekurabhisaṃroddhuṃ rājñaḥ priyacikīrṣavaḥ.. 44..
स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान्।वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे॥ ४५॥
sa samīpasthito rājñastāmavasthāmajajñivān.vāgbhiḥ paramatuṣṭābhirabhiṣṭotuṃ pracakrame.. 45..
ततः सूतो यथापूर्वं पार्थिवस्य निवेशने।सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम्॥ ४६॥
tataḥ sūto yathāpūrvaṃ pārthivasya niveśane.sumantraḥ prāñjalirbhūtvā tuṣṭāva jagatīpatim.. 46..
यथा नन्दति तेजस्वी सागरो भास्करोदये।प्रीतः प्रीतेन मनसा तथा नन्दय नस्ततः॥ ४७॥
yathā nandati tejasvī sāgaro bhāskarodaye.prītaḥ prītena manasā tathā nandaya nastataḥ.. 47..
इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः।सोऽजयद् दानवान् सर्वांस्तथा त्वां बोधयाम्यहम्॥ ४८॥
indramasyāṃ tu velāyāmabhituṣṭāva mātaliḥ.so'jayad dānavān sarvāṃstathā tvāṃ bodhayāmyaham.. 48..
वेदाः सहाङ्गा विद्याश्च यथा ह्यात्मभुवं प्रभुम्।ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम्॥ ४९॥
vedāḥ sahāṅgā vidyāśca yathā hyātmabhuvaṃ prabhum.brahmāṇaṃ bodhayantyadya tathā tvāṃ bodhayāmyaham.. 49..
आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम्।बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम्॥ ५०॥
ādityaḥ saha candreṇa yathā bhūtadharāṃ śubhām.bodhayatyadya pṛthivīṃ tathā tvāṃ bodhayāmyaham.. 50..
उत्तिष्ठ सुमहाराज कृतकौतुकमङ्गलः।विराजमानो वपुषा मेरोरिव दिवाकरः॥ ५१॥
uttiṣṭha sumahārāja kṛtakautukamaṅgalaḥ.virājamāno vapuṣā meroriva divākaraḥ.. 51..
सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि।वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते॥ ५२॥
somasūryau ca kākutstha śivavaiśravaṇāvapi.varuṇaścāgnirindraśca vijayaṃ pradiśantu te.. 52..
गता भगवती रात्रिः कृतं कृत्यमिदं तव।बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम्॥ ५३॥
gatā bhagavatī rātriḥ kṛtaṃ kṛtyamidaṃ tava.budhyasva nṛpaśārdūla kuru kāryamanantaram.. 53..
उदतिष्ठत रामस्य समग्रमभिषेचनम्।पौरजानपदाश्चापि नैगमश्च कृताञ्जलिः॥ ५४॥
udatiṣṭhata rāmasya samagramabhiṣecanam.paurajānapadāścāpi naigamaśca kṛtāñjaliḥ.. 54..
स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति।क्षिप्रमाज्ञाप्यतां राजन् राघवस्याभिषेचनम्॥ ५५॥
svayaṃ vasiṣṭho bhagavān brāhmaṇaiḥ saha tiṣṭhati.kṣipramājñāpyatāṃ rājan rāghavasyābhiṣecanam.. 55..
यथा ह्यपालाः पशवो यथा सेना ह्यनायका।यथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम्॥ ५६॥
yathā hyapālāḥ paśavo yathā senā hyanāyakā.yathā candraṃ vinā rātriryathā gāvo vinā vṛṣam.. 56..
एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते।एवं तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत्॥ ५७॥
evaṃ hi bhavitā rāṣṭraṃ yatra rājā na dṛśyate.evaṃ tasya vacaḥ śrutvā sāntvapūrvamivārthavat.. 57..
अभ्यकीर्यत शोकेन भूय एव महीपतिः।ततस्तु राजा तं सूतं सन्नहर्षः सुतं प्रति॥ ५८॥
abhyakīryata śokena bhūya eva mahīpatiḥ.tatastu rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati.. 58..
शोकरक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः।वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि॥ ५९॥
śokaraktekṣaṇaḥ śrīmānudvīkṣyovāca dhārmikaḥ.vākyaistu khalu marmāṇi mama bhūyo nikṛntasi.. 59..
सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम्।प्रगृहीताञ्जलिः किंचित् तस्माद् देशादपाक्रमत्॥ ६०॥
sumantraḥ karuṇaṃ śrutvā dṛṣṭvā dīnaṃ ca pārthivam.pragṛhītāñjaliḥ kiṃcit tasmād deśādapākramat.. 60..
यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः।तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह॥ ६१॥
yadā vaktuṃ svayaṃ dainyānna śaśāka mahīpatiḥ.tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha.. 61..
सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः।प्रजागरपरिश्रान्तो निद्रावशमुपागतः॥ ६२॥
sumantra rājā rajanīṃ rāmaharṣasamutsukaḥ.prajāgarapariśrānto nidrāvaśamupāgataḥ.. 62..
तद् गच्छ त्वरितं सूत राजपुत्रं यशस्विनम्।राममानय भद्रं ते नात्र कार्या विचारणा॥ ६३॥
tad gaccha tvaritaṃ sūta rājaputraṃ yaśasvinam.rāmamānaya bhadraṃ te nātra kāryā vicāraṇā.. 63..
अश्रुत्वा राजवचनं कथं गच्छामि भामिनि।तच्छ्रुत्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमब्रवीत्॥ ६४॥
aśrutvā rājavacanaṃ kathaṃ gacchāmi bhāmini.tacchrutvā mantriṇo vākyaṃ rājā mantriṇamabravīt.. 64..
सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम्।स मन्यमानः कल्याणं हृदयेन ननन्द च॥ ६५॥
sumantra rāmaṃ drakṣyāmi śīghramānaya sundaram.sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca.. 65..
निर्जगाम च स प्रीत्या त्वरितो राजशासनात्।सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया॥ ६६॥
nirjagāma ca sa prītyā tvarito rājaśāsanāt.sumantraścintayāmāsa tvaritaṃ coditastayā.. 66..
व्यक्तं रामाभिषेकार्थे इहायास्यति धर्मराट्।इति सूतो मतिं कृत्वा हर्षेण महता पुनः॥ ६७॥
vyaktaṃ rāmābhiṣekārthe ihāyāsyati dharmarāṭ.iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ.. 67..
निर्जगाम महातेजा राघवस्य दिदृक्षया।सागरह्रदसंकाशात्सुमन्त्रोऽन्तःपुराच्छुभात्।निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः॥ ६८॥
nirjagāma mahātejā rāghavasya didṛkṣayā.sāgarahradasaṃkāśātsumantro'ntaḥpurācchubhāt.niṣkramya janasambādhaṃ dadarśa dvāramagrataḥ.. 68..
ततः पुरस्तात् सहसा विनिःसृतो महीपतेर्द्वारगतान् विलोकयन्।ददर्श पौरान् विविधान् महाधना- नुपस्थितान् द्वारमुपेत्य विष्ठितान्॥ ६९॥
tataḥ purastāt sahasā viniḥsṛto mahīpaterdvāragatān vilokayan.dadarśa paurān vividhān mahādhanā- nupasthitān dvāramupetya viṣṭhitān.. 69..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुर्दशः सर्गः ॥२-१४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe caturdaśaḥ sargaḥ ..2-14..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In