This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 14

Coronation Day

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्दशः सर्गः ॥२-१४॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe caturdaśaḥ sargaḥ ||2-14||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   0

पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि।विचेष्टमानमुत्प्रेक्ष्य ऐक्ष्वाकमिदमब्रवीत्॥ १॥
putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi|viceṣṭamānamutprekṣya aikṣvākamidamabravīt|| 1||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   1

पापं कृत्वेव किमिदं मम संश्रुत्य संश्रवम्।शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि॥ २॥
pāpaṃ kṛtveva kimidaṃ mama saṃśrutya saṃśravam|śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvamarhasi|| 2||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   2

आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः।सत्यमाश्रित्य च मया त्वं धर्मं प्रतिचोदितः॥ ३॥
āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ|satyamāśritya ca mayā tvaṃ dharmaṃ praticoditaḥ|| 3||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   3

संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः।प्रदाय पक्षिणे राजा जगाम गतिमुत्तमाम्॥ ४॥
saṃśrutya śaibyaḥ śyenāya svāṃ tanuṃ jagatīpatiḥ|pradāya pakṣiṇe rājā jagāma gatimuttamām|| 4||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   4

तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे।याचमाने स्वके नेत्रे उद‍्धृत्याविमना ददौ॥ ५॥
tathā hyalarkastejasvī brāhmaṇe vedapārage|yācamāne svake netre uda‍्dhṛtyāvimanā dadau|| 5||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   5

सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः।सत्यानुरोधात् समये वेलां स्वां नातिवर्तते॥ ६॥
saritāṃ tu patiḥ svalpāṃ maryādāṃ satyamanvitaḥ|satyānurodhāt samaye velāṃ svāṃ nātivartate|| 6||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   6

सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः।सत्यमेवाक्षया वेदाः सत्येनावाप्यते परम्॥ ७॥
satyamekapadaṃ brahma satye dharmaḥ pratiṣṭhitaḥ|satyamevākṣayā vedāḥ satyenāvāpyate param|| 7||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   7

सत्यं समनुवर्तस्व यदि धर्मे धृता मतिः।स वरः सफलो मेऽस्तु वरदो ह्यसि सत्तम॥ ८॥
satyaṃ samanuvartasva yadi dharme dhṛtā matiḥ|sa varaḥ saphalo me'stu varado hyasi sattama|| 8||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   8

धर्मस्यैवाभिकामार्थं मम चैवाभिचोदनात्।प्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम्॥ ९॥
dharmasyaivābhikāmārthaṃ mama caivābhicodanāt|pravrājaya sutaṃ rāmaṃ triḥ khalu tvāṃ bravīmyaham|| 9||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   9

समयं च ममार्येमं यदि त्वं न करिष्यसि।अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम्॥ १०॥
samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi|agrataste parityaktā parityakṣyāmi jīvitam|| 10||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   10

एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया।नाशकत् पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा॥ ११॥
evaṃ pracodito rājā kaikeyyā nirviśaṅkayā|nāśakat pāśamunmoktuṃ balirindrakṛtaṃ yathā|| 11||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   11

उद‍्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत्।स धुर्यो वै परिस्पन्दन् युगचक्रान्तरं यथा॥ १२॥
uda‍्bhrāntahṛdayaścāpi vivarṇavadano'bhavat|sa dhuryo vai parispandan yugacakrāntaraṃ yathā|| 12||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   12

विकलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः।कृच्छ्राद् धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत्॥ १३॥
vikalābhyāṃ ca netrābhyāmapaśyanniva bhūmipaḥ|kṛcchrād dhairyeṇa saṃstabhya kaikeyīmidamabravīt|| 13||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   13

यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः।संत्यजामि स्वजं चैव तव पुत्रं सह त्वया॥ १४॥
yaste mantrakṛtaḥ pāṇiragnau pāpe mayā dhṛtaḥ|saṃtyajāmi svajaṃ caiva tava putraṃ saha tvayā|| 14||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   14

प्रयाता रजनी देवि सूर्यस्योदयनं प्रति।अभिषेकाय हि जनस्त्वरयिष्यति मां ध्रुवम्॥ १५॥
prayātā rajanī devi sūryasyodayanaṃ prati|abhiṣekāya hi janastvarayiṣyati māṃ dhruvam|| 15||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   15

रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः।रामः कारयितव्यो मे मृतस्य सलिलक्रियाम्॥ १६॥
rāmābhiṣekasambhāraistadarthamupakalpitaiḥ|rāmaḥ kārayitavyo me mṛtasya salilakriyām|| 16||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   16

सपुत्रया त्वया नैव कर्तव्या सलिलक्रिया।व्याहन्तास्यशुभाचारे यदि रामाभिषेचनम्॥ १७॥
saputrayā tvayā naiva kartavyā salilakriyā|vyāhantāsyaśubhācāre yadi rāmābhiṣecanam|| 17||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   17

न शक्तोऽद्यास्म्यहं द्रष्टुं दृष्ट्वा पूर्वं तथामुखम्।हतहर्षं तथानन्दं पुनर्जनमवाङ्मुखम्॥ १८॥
na śakto'dyāsmyahaṃ draṣṭuṃ dṛṣṭvā pūrvaṃ tathāmukham|hataharṣaṃ tathānandaṃ punarjanamavāṅmukham|| 18||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   18

तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः।प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रमालिनी॥ १९॥
tāṃ tathā bruvatastasya bhūmipasya mahātmanaḥ|prabhātā śarvarī puṇyā candranakṣatramālinī|| 19||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   19

ततः पापसमाचारा कैकेयी पार्थिवं पुनः।उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्च्छिता॥ २०॥
tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ|uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrcchitā|| 20||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   20

किमिदं भाषसे राजन् वाक्यं गररुजोपमम्।आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि॥ २१॥
kimidaṃ bhāṣase rājan vākyaṃ gararujopamam|ānāyayitumakliṣṭaṃ putraṃ rāmamihārhasi|| 21||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   21

स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम्।निःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि॥ २२॥
sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram|niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi|| 22||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   22

स तुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः।राजा प्रचोदितोऽभीक्ष्णं कैकेय्या वाक्यमब्रवीत्॥ २३॥
sa tunna iva tīkṣṇena pratodena hayottamaḥ|rājā pracodito'bhīkṣṇaṃ kaikeyyā vākyamabravīt|| 23||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   23

धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना।ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम्॥ २४॥
dharmabandhena baddho'smi naṣṭā ca mama cetanā|jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭumicchāmi dhārmikam|| 24||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   24

ततः प्रभातां रजनीमुदिते च दिवाकरे।पुण्ये नक्षत्रयोगे च मुहूर्ते च समागते॥ २५॥
tataḥ prabhātāṃ rajanīmudite ca divākare|puṇye nakṣatrayoge ca muhūrte ca samāgate|| 25||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   25

वसिष्ठो गुणसम्पन्नः शिष्यैः परिवृतस्तथा।उपगृह्याशु सम्भारान् प्रविवेश पुरोत्तमम्॥ २६॥
vasiṣṭho guṇasampannaḥ śiṣyaiḥ parivṛtastathā|upagṛhyāśu sambhārān praviveśa purottamam|| 26||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   26

सिक्तसम्मार्जितपथां पताकोत्तमभूषिताम्।संहृष्टमनुजोपेतां समृद्धविपणापणाम्॥ २७॥
siktasammārjitapathāṃ patākottamabhūṣitām|saṃhṛṣṭamanujopetāṃ samṛddhavipaṇāpaṇām|| 27||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   27

महोत्सवसमायुक्तां राघवार्थे समुत्सुकाम्।चन्दनागुरुधूपैश्च सर्वतः परिधूमिताम्॥ २८॥
mahotsavasamāyuktāṃ rāghavārthe samutsukām|candanāgurudhūpaiśca sarvataḥ paridhūmitām|| 28||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   28

तां पुरीं समतिक्रम्य पुरंदरपुरोपमाम्।ददर्शान्तःपुरं श्रीमान् नानाध्वजगणायुतम्॥ २९॥
tāṃ purīṃ samatikramya puraṃdarapuropamām|dadarśāntaḥpuraṃ śrīmān nānādhvajagaṇāyutam|| 29||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   29

पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम्।यष्टिमद्भिः सुसम्पूर्णं सदश्वैः परमार्चितैः॥ ३०॥
paurajānapadākīrṇaṃ brāhmaṇairupaśobhitam|yaṣṭimadbhiḥ susampūrṇaṃ sadaśvaiḥ paramārcitaiḥ|| 30||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   30

तदन्तःपुरमासाद्य व्यतिचक्राम तं जनम्।वसिष्ठः परमप्रीतः परमर्षिभिरावृतः॥ ३१॥
tadantaḥpuramāsādya vyaticakrāma taṃ janam|vasiṣṭhaḥ paramaprītaḥ paramarṣibhirāvṛtaḥ|| 31||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   31

स त्वपश्यद् विनिष्क्रान्तं सुमन्त्रं नाम सारथिम्।द्वारे मनुजसिंहस्य सचिवं प्रियदर्शनम्॥३२॥
sa tvapaśyad viniṣkrāntaṃ sumantraṃ nāma sārathim|dvāre manujasiṃhasya sacivaṃ priyadarśanam||32||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   32

तमुवाच महातेजाः सूतपुत्रं विशारदम्।वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम्॥ ३३॥
tamuvāca mahātejāḥ sūtaputraṃ viśāradam|vasiṣṭhaḥ kṣipramācakṣva nṛpatermāmihāgatam|| 33||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   33

इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः।औदुम्बरं भद्रपीठमभिषेकार्थमाहृतम्॥ ३४॥
ime gaṅgodakaghaṭāḥ sāgarebhyaśca kāñcanāḥ|audumbaraṃ bhadrapīṭhamabhiṣekārthamāhṛtam|| 34||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   34

सर्वबीजानि गन्धाश्च रत्नानि विविधानि च।क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः॥ ३५॥
sarvabījāni gandhāśca ratnāni vividhāni ca|kṣaudraṃ dadhi ghṛtaṃ lājā darbhāḥ sumanasaḥ payaḥ|| 35||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   35

अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः।चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम्॥ ३६॥
aṣṭau ca kanyā rucirā mattaśca varavāraṇaḥ|caturaśvo rathaḥ śrīmān nistriṃśo dhanuruttamam|| 36||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   36

वाहनं नरसंयुक्तं छत्रं च शशिसंनिभम्।श्वेते च वालव्यजने भृङ्गारं च हिरण्मयम्॥ ३७॥
vāhanaṃ narasaṃyuktaṃ chatraṃ ca śaśisaṃnibham|śvete ca vālavyajane bhṛṅgāraṃ ca hiraṇmayam|| 37||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   37

हेमदामपिनद्धश्च ककुद्मान् पाण्डुरो वृषः।केसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः॥ ३८॥
hemadāmapinaddhaśca kakudmān pāṇḍuro vṛṣaḥ|kesarī ca caturdaṃṣṭro hariśreṣṭho mahābalaḥ|| 38||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   38

सिंहासनं व्याघ्रतनुः समिधश्च हुताशनः।सर्वे वादित्रसङ्घाश्च वेश्याश्चालंकृताः स्त्रियः॥ ३९॥
siṃhāsanaṃ vyāghratanuḥ samidhaśca hutāśanaḥ|sarve vāditrasaṅghāśca veśyāścālaṃkṛtāḥ striyaḥ|| 39||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   39

आचार्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः।पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह॥ ४०॥
ācāryā brāhmaṇā gāvaḥ puṇyāśca mṛgapakṣiṇaḥ|paurajānapadaśreṣṭhā naigamāśca gaṇaiḥ saha|| 40||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   40

एते चान्ये च बहवः प्रीयमाणाः प्रियंवदाः।अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः॥ ४१॥
ete cānye ca bahavaḥ prīyamāṇāḥ priyaṃvadāḥ|abhiṣekāya rāmasya saha tiṣṭhanti pārthivaiḥ|| 41||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   41

त्वरयस्व महाराजं यथा समुदितेऽहनि।पुष्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात्॥ ४२॥
tvarayasva mahārājaṃ yathā samudite'hani|puṣye nakṣatrayoge ca rāmo rājyamavāpnuyāt|| 42||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   42

इति तस्य वचः श्रुत्वा सूतपुत्रो महाबलः।स्तुवन् नृपतिशार्दूलं प्रविवेश निवेशनम्॥ ४३॥
iti tasya vacaḥ śrutvā sūtaputro mahābalaḥ|stuvan nṛpatiśārdūlaṃ praviveśa niveśanam|| 43||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   43

तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मताः।न शेकुरभिसंरोद्धुं राज्ञः प्रियचिकीर्षवः॥ ४४॥
taṃ tu pūrvoditaṃ vṛddhaṃ dvārasthā rājasammatāḥ|na śekurabhisaṃroddhuṃ rājñaḥ priyacikīrṣavaḥ|| 44||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   44

स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान्।वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे॥ ४५॥
sa samīpasthito rājñastāmavasthāmajajñivān|vāgbhiḥ paramatuṣṭābhirabhiṣṭotuṃ pracakrame|| 45||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   45

ततः सूतो यथापूर्वं पार्थिवस्य निवेशने।सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम्॥ ४६॥
tataḥ sūto yathāpūrvaṃ pārthivasya niveśane|sumantraḥ prāñjalirbhūtvā tuṣṭāva jagatīpatim|| 46||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   46

यथा नन्दति तेजस्वी सागरो भास्करोदये।प्रीतः प्रीतेन मनसा तथा नन्दय नस्ततः॥ ४७॥
yathā nandati tejasvī sāgaro bhāskarodaye|prītaḥ prītena manasā tathā nandaya nastataḥ|| 47||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   47

इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः।सोऽजयद् दानवान् सर्वांस्तथा त्वां बोधयाम्यहम्॥ ४८॥
indramasyāṃ tu velāyāmabhituṣṭāva mātaliḥ|so'jayad dānavān sarvāṃstathā tvāṃ bodhayāmyaham|| 48||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   48

वेदाः सहाङ्गा विद्याश्च यथा ह्यात्मभुवं प्रभुम्।ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम्॥ ४९॥
vedāḥ sahāṅgā vidyāśca yathā hyātmabhuvaṃ prabhum|brahmāṇaṃ bodhayantyadya tathā tvāṃ bodhayāmyaham|| 49||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   49

आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम्।बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम्॥ ५०॥
ādityaḥ saha candreṇa yathā bhūtadharāṃ śubhām|bodhayatyadya pṛthivīṃ tathā tvāṃ bodhayāmyaham|| 50||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   50

उत्तिष्ठ सुमहाराज कृतकौतुकमङ्गलः।विराजमानो वपुषा मेरोरिव दिवाकरः॥ ५१॥
uttiṣṭha sumahārāja kṛtakautukamaṅgalaḥ|virājamāno vapuṣā meroriva divākaraḥ|| 51||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   51

सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि।वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते॥ ५२॥
somasūryau ca kākutstha śivavaiśravaṇāvapi|varuṇaścāgnirindraśca vijayaṃ pradiśantu te|| 52||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   52

गता भगवती रात्रिः कृतं कृत्यमिदं तव।बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम्॥ ५३॥
gatā bhagavatī rātriḥ kṛtaṃ kṛtyamidaṃ tava|budhyasva nṛpaśārdūla kuru kāryamanantaram|| 53||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   53

उदतिष्ठत रामस्य समग्रमभिषेचनम्।पौरजानपदाश्चापि नैगमश्च कृताञ्जलिः॥ ५४॥
udatiṣṭhata rāmasya samagramabhiṣecanam|paurajānapadāścāpi naigamaśca kṛtāñjaliḥ|| 54||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   54

स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति।क्षिप्रमाज्ञाप्यतां राजन् राघवस्याभिषेचनम्॥ ५५॥
svayaṃ vasiṣṭho bhagavān brāhmaṇaiḥ saha tiṣṭhati|kṣipramājñāpyatāṃ rājan rāghavasyābhiṣecanam|| 55||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   55

यथा ह्यपालाः पशवो यथा सेना ह्यनायका।यथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम्॥ ५६॥
yathā hyapālāḥ paśavo yathā senā hyanāyakā|yathā candraṃ vinā rātriryathā gāvo vinā vṛṣam|| 56||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   56

एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते।एवं तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत्॥ ५७॥
evaṃ hi bhavitā rāṣṭraṃ yatra rājā na dṛśyate|evaṃ tasya vacaḥ śrutvā sāntvapūrvamivārthavat|| 57||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   57

अभ्यकीर्यत शोकेन भूय एव महीपतिः।ततस्तु राजा तं सूतं सन्नहर्षः सुतं प्रति॥ ५८॥
abhyakīryata śokena bhūya eva mahīpatiḥ|tatastu rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati|| 58||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   58

शोकरक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः।वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि॥ ५९॥
śokaraktekṣaṇaḥ śrīmānudvīkṣyovāca dhārmikaḥ|vākyaistu khalu marmāṇi mama bhūyo nikṛntasi|| 59||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   59

सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम्।प्रगृहीताञ्जलिः किंचित् तस्माद् देशादपाक्रमत्॥ ६०॥
sumantraḥ karuṇaṃ śrutvā dṛṣṭvā dīnaṃ ca pārthivam|pragṛhītāñjaliḥ kiṃcit tasmād deśādapākramat|| 60||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   60

यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः।तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह॥ ६१॥
yadā vaktuṃ svayaṃ dainyānna śaśāka mahīpatiḥ|tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha|| 61||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   61

सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः।प्रजागरपरिश्रान्तो निद्रावशमुपागतः॥ ६२॥
sumantra rājā rajanīṃ rāmaharṣasamutsukaḥ|prajāgarapariśrānto nidrāvaśamupāgataḥ|| 62||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   62

तद् गच्छ त्वरितं सूत राजपुत्रं यशस्विनम्।राममानय भद्रं ते नात्र कार्या विचारणा॥ ६३॥
tad gaccha tvaritaṃ sūta rājaputraṃ yaśasvinam|rāmamānaya bhadraṃ te nātra kāryā vicāraṇā|| 63||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   63

अश्रुत्वा राजवचनं कथं गच्छामि भामिनि।तच्छ्रुत्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमब्रवीत्॥ ६४॥
aśrutvā rājavacanaṃ kathaṃ gacchāmi bhāmini|tacchrutvā mantriṇo vākyaṃ rājā mantriṇamabravīt|| 64||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   64

सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम्।स मन्यमानः कल्याणं हृदयेन ननन्द च॥ ६५॥
sumantra rāmaṃ drakṣyāmi śīghramānaya sundaram|sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca|| 65||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   65

निर्जगाम च स प्रीत्या त्वरितो राजशासनात्।सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया॥ ६६॥
nirjagāma ca sa prītyā tvarito rājaśāsanāt|sumantraścintayāmāsa tvaritaṃ coditastayā|| 66||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   66

व्यक्तं रामाभिषेकार्थे इहायास्यति धर्मराट्।इति सूतो मतिं कृत्वा हर्षेण महता पुनः॥ ६७॥
vyaktaṃ rāmābhiṣekārthe ihāyāsyati dharmarāṭ|iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ|| 67||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   67

निर्जगाम महातेजा राघवस्य दिदृक्षया।सागरह्रदसंकाशात्सुमन्त्रोऽन्तःपुराच्छुभात्।निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः॥ ६८॥
nirjagāma mahātejā rāghavasya didṛkṣayā|sāgarahradasaṃkāśātsumantro'ntaḥpurācchubhāt|niṣkramya janasambādhaṃ dadarśa dvāramagrataḥ|| 68||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   68

ततः पुरस्तात् सहसा विनिःसृतो महीपतेर्द्वारगतान् विलोकयन्।ददर्श पौरान् विविधान् महाधना- नुपस्थितान् द्वारमुपेत्य विष्ठितान्॥ ६९॥
tataḥ purastāt sahasā viniḥsṛto mahīpaterdvāragatān vilokayan|dadarśa paurān vividhān mahādhanā- nupasthitān dvāramupetya viṣṭhitān|| 69||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   69

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुर्दशः सर्गः ॥२-१४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe caturdaśaḥ sargaḥ ||2-14||

Kanda : Ayodhya Kanda

Sarga :   14

Shloka :   70

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In