This overlay will guide you through the buttons:

| |
|
स तदन्तःपुरद्वारं समतीत्य जनाकुलम्।प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित्॥ १॥
sa tadantaḥpuradvāraṃ samatītya janākulam.praviviktāṃ tataḥ kakṣyāmāsasāda purāṇavit.. 1..
प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः।अप्रमादिभिरेकाग्रैः स्वानुरक्तैरधिष्ठिताम्॥ २॥
prāsakārmukabibhradbhiryuvabhirmṛṣṭakuṇḍalaiḥ.apramādibhirekāgraiḥ svānuraktairadhiṣṭhitām.. 2..
तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान्।ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् समाहितान्॥ ३॥
tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān.dadarśa viṣṭhitān dvāri stryadhyakṣān samāhitān.. 3..
ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः।सहसोत्पतिताः सर्वे ह्यासनेभ्यः ससम्भ्रमाः॥ ४॥
te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ.sahasotpatitāḥ sarve hyāsanebhyaḥ sasambhramāḥ.. 4..
तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः।क्षिप्रमाख्यात रामाय सुमन्त्रो द्वारि तिष्ठति॥ ५॥
tānuvāca vinītātmā sūtaputraḥ pradakṣiṇaḥ.kṣipramākhyāta rāmāya sumantro dvāri tiṣṭhati.. 5..
ते राममुपसङ्गम्य भर्तुः प्रियचिकीर्षवः।सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे॥ ६॥
te rāmamupasaṅgamya bhartuḥ priyacikīrṣavaḥ.sahabhāryāya rāmāya kṣipramevācacakṣire.. 6..
प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः।तत्रैवानाययामास राघवः प्रियकाम्यया॥ ७॥
prativeditamājñāya sūtamabhyantaraṃ pituḥ.tatraivānāyayāmāsa rāghavaḥ priyakāmyayā.. 7..
तं वैश्रवणसंकाशमुपविष्टं स्वलंकृतम्।ददर्श सूतः पर्यङ्के सौवर्णे सोत्तरच्छदे॥ ८॥
taṃ vaiśravaṇasaṃkāśamupaviṣṭaṃ svalaṃkṛtam.dadarśa sūtaḥ paryaṅke sauvarṇe sottaracchade.. 8..
वराहरुधिराभेण शुचिना च सुगन्धिना।अनुलिप्तं परार्घ्येन चन्दनेन परंतपम्॥ ९॥
varāharudhirābheṇa śucinā ca sugandhinā.anuliptaṃ parārghyena candanena paraṃtapam.. 9..
स्थितया पार्श्वतश्चापि वालव्यजनहस्तया।उपेतं सीतया भूयश्चित्रया शशिनं यथा॥ १०॥
sthitayā pārśvataścāpi vālavyajanahastayā.upetaṃ sītayā bhūyaścitrayā śaśinaṃ yathā.. 10..
तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा।ववन्दे वरदं वन्दी विनयज्ञो विनीतवत्॥ ११॥
taṃ tapantamivādityamupapannaṃ svatejasā.vavande varadaṃ vandī vinayajño vinītavat.. 11..
प्राञ्जलिः सुमुखं दृष्ट्वा विहारशयनासने।राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः॥ १२॥
prāñjaliḥ sumukhaṃ dṛṣṭvā vihāraśayanāsane.rājaputramuvācedaṃ sumantro rājasatkṛtaḥ.. 12..
कौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति।महिष्यापि हि कैकेय्या गम्यतां तत्र मा चिरम्॥ १३॥
kausalyā suprajā rāma pitā tvāṃ draṣṭumicchati.mahiṣyāpi hi kaikeyyā gamyatāṃ tatra mā ciram.. 13..
एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः।ततः सम्मानयामास सीतामिदमुवाच ह॥ १४॥
evamuktastu saṃhṛṣṭo narasiṃho mahādyutiḥ.tataḥ sammānayāmāsa sītāmidamuvāca ha.. 14..
देवि देवश्च देवी च समागम्य मदन्तरे।मन्त्रयेते ध्रुवं किंचिदभिषेचनसंहितम्॥ १५॥
devi devaśca devī ca samāgamya madantare.mantrayete dhruvaṃ kiṃcidabhiṣecanasaṃhitam.. 15..
लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा।संचोदयति राजानं मदर्थमसितेक्षणा॥ १६॥
lakṣayitvā hyabhiprāyaṃ priyakāmā sudakṣiṇā.saṃcodayati rājānaṃ madarthamasitekṣaṇā.. 16..
सा प्रहृष्टा महाराजं हितकामानुवर्तिनी।जननी चार्थकामा मे केकयाधिपतेः सुता॥ १७॥
sā prahṛṣṭā mahārājaṃ hitakāmānuvartinī.jananī cārthakāmā me kekayādhipateḥ sutā.. 17..
दिष्ट्या खलु महाराजो महिष्या प्रियया सह।सुमन्त्रं प्राहिणोद् दूतमर्थकामकरं मम॥ १८॥
diṣṭyā khalu mahārājo mahiṣyā priyayā saha.sumantraṃ prāhiṇod dūtamarthakāmakaraṃ mama.. 18..
यादृशी परिषत् तत्र तादृशो दूत आगतः।ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति॥ १९॥
yādṛśī pariṣat tatra tādṛśo dūta āgataḥ.dhruvamadyaiva māṃ rājā yauvarājye'bhiṣekṣyati.. 19..
हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम्।सह त्वं परिवारेण सुखमास्स्व रमस्व च॥ २०॥
hanta śīghramito gatvā drakṣyāmi ca mahīpatim.saha tvaṃ parivāreṇa sukhamāssva ramasva ca.. 20..
पतिसम्मानिता सीता भर्तारमसितेक्षणा।आ द्वारमनुवव्राज मङ्गलान्यभिदध्युषी॥ २१॥
patisammānitā sītā bhartāramasitekṣaṇā.ā dvāramanuvavrāja maṅgalānyabhidadhyuṣī.. 21..
राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम्।कर्तुमर्हति ते राजा वासवस्येव लोककृत्॥ २२॥
rājyaṃ dvijātibhirjuṣṭaṃ rājasūyābhiṣecanam.kartumarhati te rājā vāsavasyeva lokakṛt.. 22..
दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम्।कुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम्॥ २३॥
dīkṣitaṃ vratasampannaṃ varājinadharaṃ śucim.kuraṅgaśṛṅgapāṇiṃ ca paśyantī tvāṃ bhajāmyaham.. 23..
पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः।वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम्॥ २४॥
pūrvāṃ diśaṃ vajradharo dakṣiṇāṃ pātu te yamaḥ.varuṇaḥ paścimāmāśāṃ dhaneśastūttarāṃ diśam.. 24..
अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः।निश्चक्राम सुमन्त्रेण सह रामो निवेशनात्॥ २५॥
atha sītāmanujñāpya kṛtakautukamaṅgalaḥ.niścakrāma sumantreṇa saha rāmo niveśanāt.. 25..
पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः।लक्ष्मणं द्वारि सोऽपश्यत् प्रह्वाञ्जलिपुटं स्थितम्॥ २६॥
parvatādiva niṣkramya siṃho giriguhāśayaḥ.lakṣmaṇaṃ dvāri so'paśyat prahvāñjalipuṭaṃ sthitam.. 26..
अथ मध्यमकक्ष्यायां समागच्छत् सुहृज्जनैः।स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च॥ २७॥
atha madhyamakakṣyāyāṃ samāgacchat suhṛjjanaiḥ.sa sarvānarthino dṛṣṭvā sametya pratinandya ca.. 27..
ततः पावकसंकाशमारुरोह रथोत्तमम्।वैयाघ्रं पुरुषव्याघ्रो राजितं राजनन्दनः॥ २८॥
tataḥ pāvakasaṃkāśamāruroha rathottamam.vaiyāghraṃ puruṣavyāghro rājitaṃ rājanandanaḥ.. 28..
मेघनादमसम्बाधं मणिहेमविभूषितम्।मुष्णन्तमिव चक्षूंषि प्रभया मेरुवर्चसम्॥ २९॥
meghanādamasambādhaṃ maṇihemavibhūṣitam.muṣṇantamiva cakṣūṃṣi prabhayā meruvarcasam.. 29..
करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः।हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम्॥ ३०॥
kareṇuśiśukalpaiśca yuktaṃ paramavājibhiḥ.hariyuktaṃ sahasrākṣo rathamindra ivāśugam.. 30..
प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया।स पर्जन्य इवाकाशे स्वनवानभिनादयन्॥ ३१॥
prayayau tūrṇamāsthāya rāghavo jvalitaḥ śriyā.sa parjanya ivākāśe svanavānabhinādayan.. 31..
निकेतान्निर्ययौ श्रीमान् महाभ्रादिव चन्द्रमाः।चित्रचामरपाणिस्तु लक्ष्मणो राघवानुजः॥ ३२॥
niketānniryayau śrīmān mahābhrādiva candramāḥ.citracāmarapāṇistu lakṣmaṇo rāghavānujaḥ.. 32..
जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः।ततो हलहलाशब्दस्तुमुलः समजायत॥ ३३॥
jugopa bhrātaraṃ bhrātā rathamāsthāya pṛṣṭhataḥ.tato halahalāśabdastumulaḥ samajāyata.. 33..
तस्य निष्क्रममाणस्य जनौघस्य समन्ततः।ततो हयवरा मुख्या नागाश्च गिरिसंनिभाः॥ ३४॥
tasya niṣkramamāṇasya janaughasya samantataḥ.tato hayavarā mukhyā nāgāśca girisaṃnibhāḥ.. 34..
अनुजग्मुस्तथा रामं शतशोऽथ सहस्रशः।अग्रतश्चास्य संनद्धाश्चन्दनागुरुभूषिताः॥ ३५॥
anujagmustathā rāmaṃ śataśo'tha sahasraśaḥ.agrataścāsya saṃnaddhāścandanāgurubhūṣitāḥ.. 35..
खड्गचापधराः शूरा जग्मुराशंसवो जनाः।ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम्॥ ३६॥
khaḍgacāpadharāḥ śūrā jagmurāśaṃsavo janāḥ.tato vāditraśabdāśca stutiśabdāśca vandinām.. 36..
सिंहनादाश्च शूराणां ततः शुश्रुविरे पथि।हर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः॥ ३७॥
siṃhanādāśca śūrāṇāṃ tataḥ śuśruvire pathi.harmyavātāyanasthābhirbhūṣitābhiḥ samantataḥ.. 37..
कीर्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिंदमः।रामं सर्वानवद्याङ्ग्यो रामपिप्रीषया ततः॥ ३८॥
kīryamāṇaḥ supuṣpaughairyayau strībhirariṃdamaḥ.rāmaṃ sarvānavadyāṅgyo rāmapiprīṣayā tataḥ.. 38..
वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे।नूनं नन्दति ते माता कौसल्या मातृनन्दन॥ ३९॥
vacobhiragryairharmyasthāḥ kṣitisthāśca vavandire.nūnaṃ nandati te mātā kausalyā mātṛnandana.. 39..
पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमुपस्थितम्।सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीं वराम्॥ ४०॥
paśyantī siddhayātraṃ tvāṃ pitryaṃ rājyamupasthitam.sarvasīmantinībhyaśca sītāṃ sīmantinīṃ varām.. 40..
अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम्।तया सुचरितं देव्या पुरा नूनं महत् तपः॥ ४१॥
amanyanta hi tā nāryo rāmasya hṛdayapriyām.tayā sucaritaṃ devyā purā nūnaṃ mahat tapaḥ.. 41..
रोहिणीव शशाङ्केन रामसंयोगमाप या।इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः।शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः॥ ४२॥
rohiṇīva śaśāṅkena rāmasaṃyogamāpa yā.iti prāsādaśṛṅgeṣu pramadābhirnarottamaḥ.śuśrāva rājamārgasthaḥ priyā vāca udāhṛtāḥ.. 42..
स राघवस्तत्र तदा प्रलापान् शुश्राव लोकस्य समागतस्य।आत्माधिकारा विविधाश्च वाचः प्रहृष्टरूपस्य पुरे जनस्य॥ ४३॥
sa rāghavastatra tadā pralāpān śuśrāva lokasya samāgatasya.ātmādhikārā vividhāśca vācaḥ prahṛṣṭarūpasya pure janasya.. 43..
एष श्रियं गच्छति राघवोऽद्य राजप्रसादाद् विपुलां गमिष्यन्।एते वयं सर्वसमृद्धकामा येषामयं नो भविता प्रशास्ता॥ ४४॥
eṣa śriyaṃ gacchati rāghavo'dya rājaprasādād vipulāṃ gamiṣyan.ete vayaṃ sarvasamṛddhakāmā yeṣāmayaṃ no bhavitā praśāstā.. 44..
लाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय।न ह्यप्रियं किंचन जातु कश्चित् पश्येन्न दुःखं मनुजाधिपेऽस्मिन्॥ ४५॥
lābho janasyāsya yadeṣa sarvaṃ prapatsyate rāṣṭramidaṃ cirāya.na hyapriyaṃ kiṃcana jātu kaścit paśyenna duḥkhaṃ manujādhipe'smin.. 45..
स घोषवद्भिश्च हयैः सनागैः पुरःसरैः स्वस्तिकसूतमागधैः।महीयमानः प्रवरैश्च वादकै- रभिष्टुतो वैश्रवणो यथा ययौ॥ ४६॥
sa ghoṣavadbhiśca hayaiḥ sanāgaiḥ puraḥsaraiḥ svastikasūtamāgadhaiḥ.mahīyamānaḥ pravaraiśca vādakai- rabhiṣṭuto vaiśravaṇo yathā yayau.. 46..
करेणुमातङ्गरथाश्वसंकुलं महाजनौघैः परिपूर्णचत्वरम्।प्रभूतरत्नं बहुपण्यसंचयं ददर्श रामो विमलं महापथम्॥ ४७॥
kareṇumātaṅgarathāśvasaṃkulaṃ mahājanaughaiḥ paripūrṇacatvaram.prabhūtaratnaṃ bahupaṇyasaṃcayaṃ dadarśa rāmo vimalaṃ mahāpatham.. 47..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षोडशः सर्गः ॥२-१६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe ṣoḍaśaḥ sargaḥ ..2-16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In