This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 16

Rama Goes to Meet Dasaratha

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
स तदन्तःपुरद्वारं समतीत्य जनाकुलम्।प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित्॥ १॥
sa tadantaḥpuradvāraṃ samatītya janākulam|praviviktāṃ tataḥ kakṣyāmāsasāda purāṇavit|| 1||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   1

प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः।अप्रमादिभिरेकाग्रैः स्वानुरक्तैरधिष्ठिताम्॥ २॥
prāsakārmukabibhradbhiryuvabhirmṛṣṭakuṇḍalaiḥ|apramādibhirekāgraiḥ svānuraktairadhiṣṭhitām|| 2||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   2

तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान्।ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् समाहितान्॥ ३॥
tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān|dadarśa viṣṭhitān dvāri stryadhyakṣān samāhitān|| 3||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   3

ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः।सहसोत्पतिताः सर्वे ह्यासनेभ्यः ससम्भ्रमाः॥ ४॥
te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ|sahasotpatitāḥ sarve hyāsanebhyaḥ sasambhramāḥ|| 4||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   4

तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः।क्षिप्रमाख्यात रामाय सुमन्त्रो द्वारि तिष्ठति॥ ५॥
tānuvāca vinītātmā sūtaputraḥ pradakṣiṇaḥ|kṣipramākhyāta rāmāya sumantro dvāri tiṣṭhati|| 5||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   5

ते राममुपसङ्गम्य भर्तुः प्रियचिकीर्षवः।सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे॥ ६॥
te rāmamupasaṅgamya bhartuḥ priyacikīrṣavaḥ|sahabhāryāya rāmāya kṣipramevācacakṣire|| 6||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   6

प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः।तत्रैवानाययामास राघवः प्रियकाम्यया॥ ७॥
prativeditamājñāya sūtamabhyantaraṃ pituḥ|tatraivānāyayāmāsa rāghavaḥ priyakāmyayā|| 7||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   7

तं वैश्रवणसंकाशमुपविष्टं स्वलंकृतम्।ददर्श सूतः पर्यङ्के सौवर्णे सोत्तरच्छदे॥ ८॥
taṃ vaiśravaṇasaṃkāśamupaviṣṭaṃ svalaṃkṛtam|dadarśa sūtaḥ paryaṅke sauvarṇe sottaracchade|| 8||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   8

वराहरुधिराभेण शुचिना च सुगन्धिना।अनुलिप्तं परार्घ्येन चन्दनेन परंतपम्॥ ९॥
varāharudhirābheṇa śucinā ca sugandhinā|anuliptaṃ parārghyena candanena paraṃtapam|| 9||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   9

स्थितया पार्श्वतश्चापि वालव्यजनहस्तया।उपेतं सीतया भूयश्चित्रया शशिनं यथा॥ १०॥
sthitayā pārśvataścāpi vālavyajanahastayā|upetaṃ sītayā bhūyaścitrayā śaśinaṃ yathā|| 10||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   10

तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा।ववन्दे वरदं वन्दी विनयज्ञो विनीतवत्॥ ११॥
taṃ tapantamivādityamupapannaṃ svatejasā|vavande varadaṃ vandī vinayajño vinītavat|| 11||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   11

प्राञ्जलिः सुमुखं दृष्ट्वा विहारशयनासने।राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः॥ १२॥
prāñjaliḥ sumukhaṃ dṛṣṭvā vihāraśayanāsane|rājaputramuvācedaṃ sumantro rājasatkṛtaḥ|| 12||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   12

कौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति।महिष्यापि हि कैकेय्या गम्यतां तत्र मा चिरम्॥ १३॥
kausalyā suprajā rāma pitā tvāṃ draṣṭumicchati|mahiṣyāpi hi kaikeyyā gamyatāṃ tatra mā ciram|| 13||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   13

एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः।ततः सम्मानयामास सीतामिदमुवाच ह॥ १४॥
evamuktastu saṃhṛṣṭo narasiṃho mahādyutiḥ|tataḥ sammānayāmāsa sītāmidamuvāca ha|| 14||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   14

देवि देवश्च देवी च समागम्य मदन्तरे।मन्त्रयेते ध्रुवं किंचिदभिषेचनसंहितम्॥ १५॥
devi devaśca devī ca samāgamya madantare|mantrayete dhruvaṃ kiṃcidabhiṣecanasaṃhitam|| 15||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   15

लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा।संचोदयति राजानं मदर्थमसितेक्षणा॥ १६॥
lakṣayitvā hyabhiprāyaṃ priyakāmā sudakṣiṇā|saṃcodayati rājānaṃ madarthamasitekṣaṇā|| 16||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   16

सा प्रहृष्टा महाराजं हितकामानुवर्तिनी।जननी चार्थकामा मे केकयाधिपतेः सुता॥ १७॥
sā prahṛṣṭā mahārājaṃ hitakāmānuvartinī|jananī cārthakāmā me kekayādhipateḥ sutā|| 17||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   17

दिष्ट्या खलु महाराजो महिष्या प्रियया सह।सुमन्त्रं प्राहिणोद् दूतमर्थकामकरं मम॥ १८॥
diṣṭyā khalu mahārājo mahiṣyā priyayā saha|sumantraṃ prāhiṇod dūtamarthakāmakaraṃ mama|| 18||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   18

यादृशी परिषत् तत्र तादृशो दूत आगतः।ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति॥ १९॥
yādṛśī pariṣat tatra tādṛśo dūta āgataḥ|dhruvamadyaiva māṃ rājā yauvarājye'bhiṣekṣyati|| 19||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   19

हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम्।सह त्वं परिवारेण सुखमास्स्व रमस्व च॥ २०॥
hanta śīghramito gatvā drakṣyāmi ca mahīpatim|saha tvaṃ parivāreṇa sukhamāssva ramasva ca|| 20||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   20

पतिसम्मानिता सीता भर्तारमसितेक्षणा।आ द्वारमनुवव्राज मङ्गलान्यभिदध्युषी॥ २१॥
patisammānitā sītā bhartāramasitekṣaṇā|ā dvāramanuvavrāja maṅgalānyabhidadhyuṣī|| 21||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   21

राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम्।कर्तुमर्हति ते राजा वासवस्येव लोककृत्॥ २२॥
rājyaṃ dvijātibhirjuṣṭaṃ rājasūyābhiṣecanam|kartumarhati te rājā vāsavasyeva lokakṛt|| 22||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   22

दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम्।कुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम्॥ २३॥
dīkṣitaṃ vratasampannaṃ varājinadharaṃ śucim|kuraṅgaśṛṅgapāṇiṃ ca paśyantī tvāṃ bhajāmyaham|| 23||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   23

पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः।वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम्॥ २४॥
pūrvāṃ diśaṃ vajradharo dakṣiṇāṃ pātu te yamaḥ|varuṇaḥ paścimāmāśāṃ dhaneśastūttarāṃ diśam|| 24||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   24

अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः।निश्चक्राम सुमन्त्रेण सह रामो निवेशनात्॥ २५॥
atha sītāmanujñāpya kṛtakautukamaṅgalaḥ|niścakrāma sumantreṇa saha rāmo niveśanāt|| 25||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   25

पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः।लक्ष्मणं द्वारि सोऽपश्यत् प्रह्वाञ्जलिपुटं स्थितम्॥ २६॥
parvatādiva niṣkramya siṃho giriguhāśayaḥ|lakṣmaṇaṃ dvāri so'paśyat prahvāñjalipuṭaṃ sthitam|| 26||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   26

अथ मध्यमकक्ष्यायां समागच्छत् सुहृज्जनैः।स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च॥ २७॥
atha madhyamakakṣyāyāṃ samāgacchat suhṛjjanaiḥ|sa sarvānarthino dṛṣṭvā sametya pratinandya ca|| 27||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   27

ततः पावकसंकाशमारुरोह रथोत्तमम्।वैयाघ्रं पुरुषव्याघ्रो राजितं राजनन्दनः॥ २८॥
tataḥ pāvakasaṃkāśamāruroha rathottamam|vaiyāghraṃ puruṣavyāghro rājitaṃ rājanandanaḥ|| 28||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   28

मेघनादमसम्बाधं मणिहेमविभूषितम्।मुष्णन्तमिव चक्षूंषि प्रभया मेरुवर्चसम्॥ २९॥
meghanādamasambādhaṃ maṇihemavibhūṣitam|muṣṇantamiva cakṣūṃṣi prabhayā meruvarcasam|| 29||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   29

करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः।हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम्॥ ३०॥
kareṇuśiśukalpaiśca yuktaṃ paramavājibhiḥ|hariyuktaṃ sahasrākṣo rathamindra ivāśugam|| 30||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   30

प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया।स पर्जन्य इवाकाशे स्वनवानभिनादयन्॥ ३१॥
prayayau tūrṇamāsthāya rāghavo jvalitaḥ śriyā|sa parjanya ivākāśe svanavānabhinādayan|| 31||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   31

निकेतान्निर्ययौ श्रीमान् महाभ्रादिव चन्द्रमाः।चित्रचामरपाणिस्तु लक्ष्मणो राघवानुजः॥ ३२॥
niketānniryayau śrīmān mahābhrādiva candramāḥ|citracāmarapāṇistu lakṣmaṇo rāghavānujaḥ|| 32||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   32

जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः।ततो हलहलाशब्दस्तुमुलः समजायत॥ ३३॥
jugopa bhrātaraṃ bhrātā rathamāsthāya pṛṣṭhataḥ|tato halahalāśabdastumulaḥ samajāyata|| 33||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   33

तस्य निष्क्रममाणस्य जनौघस्य समन्ततः।ततो हयवरा मुख्या नागाश्च गिरिसंनिभाः॥ ३४॥
tasya niṣkramamāṇasya janaughasya samantataḥ|tato hayavarā mukhyā nāgāśca girisaṃnibhāḥ|| 34||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   34

अनुजग्मुस्तथा रामं शतशोऽथ सहस्रशः।अग्रतश्चास्य संनद्धाश्चन्दनागुरुभूषिताः॥ ३५॥
anujagmustathā rāmaṃ śataśo'tha sahasraśaḥ|agrataścāsya saṃnaddhāścandanāgurubhūṣitāḥ|| 35||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   35

खड्गचापधराः शूरा जग्मुराशंसवो जनाः।ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम्॥ ३६॥
khaḍgacāpadharāḥ śūrā jagmurāśaṃsavo janāḥ|tato vāditraśabdāśca stutiśabdāśca vandinām|| 36||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   36

सिंहनादाश्च शूराणां ततः शुश्रुविरे पथि।हर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः॥ ३७॥
siṃhanādāśca śūrāṇāṃ tataḥ śuśruvire pathi|harmyavātāyanasthābhirbhūṣitābhiḥ samantataḥ|| 37||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   37

कीर्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिंदमः।रामं सर्वानवद्याङ्‍ग्यो रामपिप्रीषया ततः॥ ३८॥
kīryamāṇaḥ supuṣpaughairyayau strībhirariṃdamaḥ|rāmaṃ sarvānavadyāṅ‍gyo rāmapiprīṣayā tataḥ|| 38||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   38

वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे।नूनं नन्दति ते माता कौसल्या मातृनन्दन॥ ३९॥
vacobhiragryairharmyasthāḥ kṣitisthāśca vavandire|nūnaṃ nandati te mātā kausalyā mātṛnandana|| 39||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   39

पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमुपस्थितम्।सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीं वराम्॥ ४०॥
paśyantī siddhayātraṃ tvāṃ pitryaṃ rājyamupasthitam|sarvasīmantinībhyaśca sītāṃ sīmantinīṃ varām|| 40||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   40

अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम्।तया सुचरितं देव्या पुरा नूनं महत् तपः॥ ४१॥
amanyanta hi tā nāryo rāmasya hṛdayapriyām|tayā sucaritaṃ devyā purā nūnaṃ mahat tapaḥ|| 41||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   41

रोहिणीव शशाङ्केन रामसंयोगमाप या।इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः।शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः॥ ४२॥
rohiṇīva śaśāṅkena rāmasaṃyogamāpa yā|iti prāsādaśṛṅgeṣu pramadābhirnarottamaḥ|śuśrāva rājamārgasthaḥ priyā vāca udāhṛtāḥ|| 42||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   42

स राघवस्तत्र तदा प्रलापान् शुश्राव लोकस्य समागतस्य।आत्माधिकारा विविधाश्च वाचः प्रहृष्टरूपस्य पुरे जनस्य॥ ४३॥
sa rāghavastatra tadā pralāpān śuśrāva lokasya samāgatasya|ātmādhikārā vividhāśca vācaḥ prahṛṣṭarūpasya pure janasya|| 43||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   43

एष श्रियं गच्छति राघवोऽद्य राजप्रसादाद् विपुलां गमिष्यन्।एते वयं सर्वसमृद्धकामा येषामयं नो भविता प्रशास्ता॥ ४४॥
eṣa śriyaṃ gacchati rāghavo'dya rājaprasādād vipulāṃ gamiṣyan|ete vayaṃ sarvasamṛddhakāmā yeṣāmayaṃ no bhavitā praśāstā|| 44||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   44

लाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय।न ह्यप्रियं किंचन जातु कश्चित् पश्येन्न दुःखं मनुजाधिपेऽस्मिन्॥ ४५॥
lābho janasyāsya yadeṣa sarvaṃ prapatsyate rāṣṭramidaṃ cirāya|na hyapriyaṃ kiṃcana jātu kaścit paśyenna duḥkhaṃ manujādhipe'smin|| 45||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   45

स घोषवद्भिश्च हयैः सनागैः पुरःसरैः स्वस्तिकसूतमागधैः।महीयमानः प्रवरैश्च वादकै- रभिष्टुतो वैश्रवणो यथा ययौ॥ ४६॥
sa ghoṣavadbhiśca hayaiḥ sanāgaiḥ puraḥsaraiḥ svastikasūtamāgadhaiḥ|mahīyamānaḥ pravaraiśca vādakai- rabhiṣṭuto vaiśravaṇo yathā yayau|| 46||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   46

करेणुमातङ्गरथाश्वसंकुलं महाजनौघैः परिपूर्णचत्वरम्।प्रभूतरत्नं बहुपण्यसंचयं ददर्श रामो विमलं महापथम्॥ ४७॥
kareṇumātaṅgarathāśvasaṃkulaṃ mahājanaughaiḥ paripūrṇacatvaram|prabhūtaratnaṃ bahupaṇyasaṃcayaṃ dadarśa rāmo vimalaṃ mahāpatham|| 47||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   47

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षोडशः सर्गः ॥२-१६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe ṣoḍaśaḥ sargaḥ ||2-16||

Kanda : Ayodhya Kanda

Sarga :   16

Shloka :   48

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In