This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टादशः सर्गः ॥२-१८॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe aṣṭādaśaḥ sargaḥ ..2-18..
स ददर्शासने रामो विषण्णं पितरं शुभे।कैकेय्या सहितं दीनं मुखेन परिशुष्यता॥ १॥
sa dadarśāsane rāmo viṣaṇṇaṃ pitaraṃ śubhe.kaikeyyā sahitaṃ dīnaṃ mukhena pariśuṣyatā.. 1..
स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत्।ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः॥ २॥
sa pituścaraṇau pūrvamabhivādya vinītavat.tato vavande caraṇau kaikeyyāḥ susamāhitaḥ.. 2..
रामेत्युक्त्वा तु वचनं बाष्पपर्याकुलेक्षणः।शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम्॥ ३॥
rāmetyuktvā tu vacanaṃ bāṣpaparyākulekṣaṇaḥ.śaśāka nṛpatirdīno nekṣituṃ nābhibhāṣitum.. 3..
तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम्।रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम्॥ ४॥
tadapūrvaṃ narapaterdṛṣṭvā rūpaṃ bhayāvaham.rāmo'pi bhayamāpannaḥ padā spṛṣṭveva pannagam.. 4..
इन्द्रियैरप्रहृष्टैस्तं शोकसंतापकर्शितम्।निःश्वसन्तं महाराजं व्यथिताकुलचेतसम्॥ ५॥
indriyairaprahṛṣṭaistaṃ śokasaṃtāpakarśitam.niḥśvasantaṃ mahārājaṃ vyathitākulacetasam.. 5..
ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम्।उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा॥ ६॥
ūrmimālinamakṣobhyaṃ kṣubhyantamiva sāgaram.upaplutamivādityamuktānṛtamṛṣiṃ yathā.. 6..
अचिन्त्यकल्पं नृपतेस्तं शोकमुपधारयन्।बभूव संरब्धतरः समुद्र इव पर्वणि॥ ७॥
acintyakalpaṃ nṛpatestaṃ śokamupadhārayan.babhūva saṃrabdhataraḥ samudra iva parvaṇi.. 7..
चिन्तयामास चतुरो रामः पितृहिते रतः।किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति॥ ८॥
cintayāmāsa caturo rāmaḥ pitṛhite rataḥ.kiṃsvidadyaiva nṛpatirna māṃ pratyabhinandati.. 8..
अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति।तस्य मामद्य सम्प्रेक्ष्य किमायासः प्रवर्तते॥ ९॥
anyadā māṃ pitā dṛṣṭvā kupito'pi prasīdati.tasya māmadya samprekṣya kimāyāsaḥ pravartate.. 9..
स दीन इव शोकार्तो विषण्णवदनद्युतिः।कैकेयीमभिवाद्यैव रामो वचनमब्रवीत्॥ १०॥
sa dīna iva śokārto viṣaṇṇavadanadyutiḥ.kaikeyīmabhivādyaiva rāmo vacanamabravīt.. 10..
कच्चिन्मया नापराद्धमज्ञानाद् येन मे पिता।कुपितस्तन्ममाचक्ष्व त्वमेवैनं प्रसादय॥ ११॥
kaccinmayā nāparāddhamajñānād yena me pitā.kupitastanmamācakṣva tvamevainaṃ prasādaya.. 11..
अप्रसन्नमनाः किं नु सदा मां प्रति वत्सलः।विषण्णवदनो दीनः नहि मां प्रति भाषते॥ १२॥
aprasannamanāḥ kiṃ nu sadā māṃ prati vatsalaḥ.viṣaṇṇavadano dīnaḥ nahi māṃ prati bhāṣate.. 12..
शारीरो मानसो वापि कच्चिदेनं न बाधते।संतापो वाभितापो वा दुर्लभं हि सदा सुखम्॥ १३॥
śārīro mānaso vāpi kaccidenaṃ na bādhate.saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham.. 13..
कच्चिन्न किंचिद् भरते कुमारे प्रियदर्शने।शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम्॥ १४॥
kaccinna kiṃcid bharate kumāre priyadarśane.śatrughne vā mahāsattve mātṝṇāṃ vā mamāśubham.. 14..
अतोषयन् महाराजमकुर्वन् वा पितुर्वचः।मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे॥ १५॥
atoṣayan mahārājamakurvan vā piturvacaḥ.muhūrtamapi neccheyaṃ jīvituṃ kupite nṛpe.. 15..
यतोमूलं नरः पश्येत् प्रादुर्भावमिहात्मनः।कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते॥ १६॥
yatomūlaṃ naraḥ paśyet prādurbhāvamihātmanaḥ.kathaṃ tasmin na varteta pratyakṣe sati daivate.. 16..
कच्चित्ते परुषं किंचिदभिमानात् पिता मम।उक्तो भवत्या रोषेण येनास्य लुलितं मनः॥ १७॥
kaccitte paruṣaṃ kiṃcidabhimānāt pitā mama.ukto bhavatyā roṣeṇa yenāsya lulitaṃ manaḥ.. 17..
एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः।किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे॥ १८॥
etadācakṣva me devi tattvena paripṛcchataḥ.kiṃnimittamapūrvo'yaṃ vikāro manujādhipe.. 18..
एवमुक्ता तु कैकेयी राघवेण महात्मना।उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः॥ १९॥
evamuktā tu kaikeyī rāghaveṇa mahātmanā.uvācedaṃ sunirlajjā dhṛṣṭamātmahitaṃ vacaḥ.. 19..
न राजा कुपितो राम व्यसनं नास्य किंचन।किंचिन्मनोगतं त्वस्य त्वद्भयान्नानुभाषते॥ २०॥
na rājā kupito rāma vyasanaṃ nāsya kiṃcana.kiṃcinmanogataṃ tvasya tvadbhayānnānubhāṣate.. 20..
प्रियं त्वामप्रियं वक्तुं वाणी नास्य प्रवर्तते।तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम॥ २१॥
priyaṃ tvāmapriyaṃ vaktuṃ vāṇī nāsya pravartate.tadavaśyaṃ tvayā kāryaṃ yadanenāśrutaṃ mama.. 21..
एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च।स पश्चात् तप्यते राजा यथान्यः प्राकृतस्तथा॥ २२॥
eṣa mahyaṃ varaṃ dattvā purā māmabhipūjya ca.sa paścāt tapyate rājā yathānyaḥ prākṛtastathā.. 22..
अतिसृज्य ददानीति वरं मम विशाम्पतिः।स निरर्थं गतजले सेतुं बन्धितुमिच्छति॥ २३॥
atisṛjya dadānīti varaṃ mama viśāmpatiḥ.sa nirarthaṃ gatajale setuṃ bandhitumicchati.. 23..
धर्ममूलमिदं राम विदितं च सतामपि।तत् सत्यं न त्यजेद् राजा कुपितस्त्वत्कृते यथा॥ २४॥
dharmamūlamidaṃ rāma viditaṃ ca satāmapi.tat satyaṃ na tyajed rājā kupitastvatkṛte yathā.. 24..
यदि तद् वक्ष्यते राजा शुभं वा यदि वाशुभम्।करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम्॥ २५॥
yadi tad vakṣyate rājā śubhaṃ vā yadi vāśubham.kariṣyasi tataḥ sarvamākhyāsyāmi punastvaham.. 25..
यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते।ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति॥ २६॥
yadi tvabhihitaṃ rājñā tvayi tanna vipatsyate.tato'hamabhidhāsyāmi na hyeṣa tvayi vakṣyati.. 26..
एतत् तु वचनं श्रुत्वा कैकेय्या समुदाहृतम्।उवाच व्यथितो रामस्तां देवीं नृपसंनिधौ॥ २७॥
etat tu vacanaṃ śrutvā kaikeyyā samudāhṛtam.uvāca vyathito rāmastāṃ devīṃ nṛpasaṃnidhau.. 27..
अहो धिङ् नार्हसे देवि वक्तुं मामीदृशं वचः।अहं हि वचनाद् राज्ञः पतेयमपि पावके॥ २८॥
aho dhiṅ nārhase devi vaktuṃ māmīdṛśaṃ vacaḥ.ahaṃ hi vacanād rājñaḥ pateyamapi pāvake.. 28..
भक्षयेयं विषं तीक्ष्णं पतेयमपि चार्णवे।नियुक्तो गुरुणा पित्रा नृपेण च हितेन च॥ २९॥
bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ pateyamapi cārṇave.niyukto guruṇā pitrā nṛpeṇa ca hitena ca.. 29..
तद् ब्रूहि वचनं देवि राज्ञो यदभिकांक्षितम्।करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते॥ ३०॥
tad brūhi vacanaṃ devi rājño yadabhikāṃkṣitam.kariṣye pratijāne ca rāmo dvirnābhibhāṣate.. 30..
तमार्जवसमायुक्तमनार्या सत्यवादिनम्।उवाच रामं कैकेयी वचनं भृशदारुणम्॥ ३१॥
tamārjavasamāyuktamanāryā satyavādinam.uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam.. 31..
पुरा देवासुरे युद्धे पित्रा ते मम राघव।रक्षितेन वरौ दत्तौ सशल्येन महारणे॥ ३२॥
purā devāsure yuddhe pitrā te mama rāghava.rakṣitena varau dattau saśalyena mahāraṇe.. 32..
तत्र मे याचितो राजा भरतस्याभिषेचनम्।गमनं दण्डकारण्ये तव चाद्यैव राघव॥ ३३॥
tatra me yācito rājā bharatasyābhiṣecanam.gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava.. 33..
यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि।आत्मानं च नरश्रेष्ठ मम वाक्यमिदं शृणु॥ ३४॥
yadi satyapratijñaṃ tvaṃ pitaraṃ kartumicchasi.ātmānaṃ ca naraśreṣṭha mama vākyamidaṃ śṛṇu.. 34..
संनिदेशे पितुस्तिष्ठ यथानेन प्रतिश्रुतम्।त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च॥ ३५॥
saṃnideśe pitustiṣṭha yathānena pratiśrutam.tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca.. 35..
भरतश्चाभिषिच्येत यदेतदभिषेचनम्।त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव॥ ३६॥
bharataścābhiṣicyeta yadetadabhiṣecanam.tvadarthe vihitaṃ rājñā tena sarveṇa rāghava.. 36..
सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः।अभिषेकमिदं त्यक्त्वा जटाचीरधरो भव॥ ३७॥
sapta sapta ca varṣāṇi daṇḍakāraṇyamāśritaḥ.abhiṣekamidaṃ tyaktvā jaṭācīradharo bhava.. 37..
भरतः कोसलपतेः प्रशास्तु वसुधामिमाम्।नानारत्नसमाकीर्णां सवाजिरथसंकुलाम्॥ ३८॥
bharataḥ kosalapateḥ praśāstu vasudhāmimām.nānāratnasamākīrṇāṃ savājirathasaṃkulām.. 38..
एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः।शोकैः संक्लिष्टवदनो न शक्नोति निरीक्षितुम्॥ ३९॥
etena tvāṃ narendro'yaṃ kāruṇyena samāplutaḥ.śokaiḥ saṃkliṣṭavadano na śaknoti nirīkṣitum.. 39..
एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन।सत्येन महता राम तारयस्व नरेश्वरम्॥ ४०॥
etat kuru narendrasya vacanaṃ raghunandana.satyena mahatā rāma tārayasva nareśvaram.. 40..
इतीव तस्यां परुषं वदन्त्यां न चैव रामः प्रविवेश शोकम्।प्रविव्यथे चापि महानुभावो राजा च पुत्रव्यसनाभितप्तः॥ ४१॥
itīva tasyāṃ paruṣaṃ vadantyāṃ na caiva rāmaḥ praviveśa śokam.pravivyathe cāpi mahānubhāvo rājā ca putravyasanābhitaptaḥ.. 41..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टादशः सर्गः ॥२-१८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe aṣṭādaśaḥ sargaḥ ..2-18..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In