This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 18

Kaikeyi's Demands

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टादशः सर्गः ॥२-१८॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe aṣṭādaśaḥ sargaḥ ||2-18||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   0

स ददर्शासने रामो विषण्णं पितरं शुभे।कैकेय्या सहितं दीनं मुखेन परिशुष्यता॥ १॥
sa dadarśāsane rāmo viṣaṇṇaṃ pitaraṃ śubhe|kaikeyyā sahitaṃ dīnaṃ mukhena pariśuṣyatā|| 1||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   1

स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत्।ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः॥ २॥
sa pituścaraṇau pūrvamabhivādya vinītavat|tato vavande caraṇau kaikeyyāḥ susamāhitaḥ|| 2||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   2

रामेत्युक्त्वा तु वचनं बाष्पपर्याकुलेक्षणः।शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम्॥ ३॥
rāmetyuktvā tu vacanaṃ bāṣpaparyākulekṣaṇaḥ|śaśāka nṛpatirdīno nekṣituṃ nābhibhāṣitum|| 3||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   3

तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम्।रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम्॥ ४॥
tadapūrvaṃ narapaterdṛṣṭvā rūpaṃ bhayāvaham|rāmo'pi bhayamāpannaḥ padā spṛṣṭveva pannagam|| 4||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   4

इन्द्रियैरप्रहृष्टैस्तं शोकसंतापकर्शितम्।निःश्वसन्तं महाराजं व्यथिताकुलचेतसम्॥ ५॥
indriyairaprahṛṣṭaistaṃ śokasaṃtāpakarśitam|niḥśvasantaṃ mahārājaṃ vyathitākulacetasam|| 5||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   5

ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम्।उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा॥ ६॥
ūrmimālinamakṣobhyaṃ kṣubhyantamiva sāgaram|upaplutamivādityamuktānṛtamṛṣiṃ yathā|| 6||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   6

अचिन्त्यकल्पं नृपतेस्तं शोकमुपधारयन्।बभूव संरब्धतरः समुद्र इव पर्वणि॥ ७॥
acintyakalpaṃ nṛpatestaṃ śokamupadhārayan|babhūva saṃrabdhataraḥ samudra iva parvaṇi|| 7||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   7

चिन्तयामास चतुरो रामः पितृहिते रतः।किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति॥ ८॥
cintayāmāsa caturo rāmaḥ pitṛhite rataḥ|kiṃsvidadyaiva nṛpatirna māṃ pratyabhinandati|| 8||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   8

अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति।तस्य मामद्य सम्प्रेक्ष्य किमायासः प्रवर्तते॥ ९॥
anyadā māṃ pitā dṛṣṭvā kupito'pi prasīdati|tasya māmadya samprekṣya kimāyāsaḥ pravartate|| 9||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   9

स दीन इव शोकार्तो विषण्णवदनद्युतिः।कैकेयीमभिवाद्यैव रामो वचनमब्रवीत्॥ १०॥
sa dīna iva śokārto viṣaṇṇavadanadyutiḥ|kaikeyīmabhivādyaiva rāmo vacanamabravīt|| 10||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   10

कच्चिन्मया नापराद्धमज्ञानाद् येन मे पिता।कुपितस्तन्ममाचक्ष्व त्वमेवैनं प्रसादय॥ ११॥
kaccinmayā nāparāddhamajñānād yena me pitā|kupitastanmamācakṣva tvamevainaṃ prasādaya|| 11||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   11

अप्रसन्नमनाः किं नु सदा मां प्रति वत्सलः।विषण्णवदनो दीनः नहि मां प्रति भाषते॥ १२॥
aprasannamanāḥ kiṃ nu sadā māṃ prati vatsalaḥ|viṣaṇṇavadano dīnaḥ nahi māṃ prati bhāṣate|| 12||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   12

शारीरो मानसो वापि कच्चिदेनं न बाधते।संतापो वाभितापो वा दुर्लभं हि सदा सुखम्॥ १३॥
śārīro mānaso vāpi kaccidenaṃ na bādhate|saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham|| 13||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   13

कच्चिन्न किंचिद् भरते कुमारे प्रियदर्शने।शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम्॥ १४॥
kaccinna kiṃcid bharate kumāre priyadarśane|śatrughne vā mahāsattve mātṝṇāṃ vā mamāśubham|| 14||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   14

अतोषयन् महाराजमकुर्वन् वा पितुर्वचः।मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे॥ १५॥
atoṣayan mahārājamakurvan vā piturvacaḥ|muhūrtamapi neccheyaṃ jīvituṃ kupite nṛpe|| 15||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   15

यतोमूलं नरः पश्येत् प्रादुर्भावमिहात्मनः।कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते॥ १६॥
yatomūlaṃ naraḥ paśyet prādurbhāvamihātmanaḥ|kathaṃ tasmin na varteta pratyakṣe sati daivate|| 16||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   16

कच्चित्ते परुषं किंचिदभिमानात् पिता मम।उक्तो भवत्या रोषेण येनास्य लुलितं मनः॥ १७॥
kaccitte paruṣaṃ kiṃcidabhimānāt pitā mama|ukto bhavatyā roṣeṇa yenāsya lulitaṃ manaḥ|| 17||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   17

एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः।किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे॥ १८॥
etadācakṣva me devi tattvena paripṛcchataḥ|kiṃnimittamapūrvo'yaṃ vikāro manujādhipe|| 18||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   18

एवमुक्ता तु कैकेयी राघवेण महात्मना।उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः॥ १९॥
evamuktā tu kaikeyī rāghaveṇa mahātmanā|uvācedaṃ sunirlajjā dhṛṣṭamātmahitaṃ vacaḥ|| 19||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   19

न राजा कुपितो राम व्यसनं नास्य किंचन।किंचिन्मनोगतं त्वस्य त्वद्भयान्नानुभाषते॥ २०॥
na rājā kupito rāma vyasanaṃ nāsya kiṃcana|kiṃcinmanogataṃ tvasya tvadbhayānnānubhāṣate|| 20||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   20

प्रियं त्वामप्रियं वक्तुं वाणी नास्य प्रवर्तते।तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम॥ २१॥
priyaṃ tvāmapriyaṃ vaktuṃ vāṇī nāsya pravartate|tadavaśyaṃ tvayā kāryaṃ yadanenāśrutaṃ mama|| 21||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   21

एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च।स पश्चात् तप्यते राजा यथान्यः प्राकृतस्तथा॥ २२॥
eṣa mahyaṃ varaṃ dattvā purā māmabhipūjya ca|sa paścāt tapyate rājā yathānyaḥ prākṛtastathā|| 22||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   22

अतिसृज्य ददानीति वरं मम विशाम्पतिः।स निरर्थं गतजले सेतुं बन्धितुमिच्छति॥ २३॥
atisṛjya dadānīti varaṃ mama viśāmpatiḥ|sa nirarthaṃ gatajale setuṃ bandhitumicchati|| 23||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   23

धर्ममूलमिदं राम विदितं च सतामपि।तत् सत्यं न त्यजेद् राजा कुपितस्त्वत्कृते यथा॥ २४॥
dharmamūlamidaṃ rāma viditaṃ ca satāmapi|tat satyaṃ na tyajed rājā kupitastvatkṛte yathā|| 24||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   24

यदि तद् वक्ष्यते राजा शुभं वा यदि वाशुभम्।करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम्॥ २५॥
yadi tad vakṣyate rājā śubhaṃ vā yadi vāśubham|kariṣyasi tataḥ sarvamākhyāsyāmi punastvaham|| 25||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   25

यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते।ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति॥ २६॥
yadi tvabhihitaṃ rājñā tvayi tanna vipatsyate|tato'hamabhidhāsyāmi na hyeṣa tvayi vakṣyati|| 26||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   26

एतत् तु वचनं श्रुत्वा कैकेय्या समुदाहृतम्।उवाच व्यथितो रामस्तां देवीं नृपसंनिधौ॥ २७॥
etat tu vacanaṃ śrutvā kaikeyyā samudāhṛtam|uvāca vyathito rāmastāṃ devīṃ nṛpasaṃnidhau|| 27||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   27

अहो धिङ् नार्हसे देवि वक्तुं मामीदृशं वचः।अहं हि वचनाद् राज्ञः पतेयमपि पावके॥ २८॥
aho dhiṅ nārhase devi vaktuṃ māmīdṛśaṃ vacaḥ|ahaṃ hi vacanād rājñaḥ pateyamapi pāvake|| 28||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   28

भक्षयेयं विषं तीक्ष्णं पतेयमपि चार्णवे।नियुक्तो गुरुणा पित्रा नृपेण च हितेन च॥ २९॥
bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ pateyamapi cārṇave|niyukto guruṇā pitrā nṛpeṇa ca hitena ca|| 29||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   29

तद् ब्रूहि वचनं देवि राज्ञो यदभिकांक्षितम्।करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते॥ ३०॥
tad brūhi vacanaṃ devi rājño yadabhikāṃkṣitam|kariṣye pratijāne ca rāmo dvirnābhibhāṣate|| 30||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   30

तमार्जवसमायुक्तमनार्या सत्यवादिनम्।उवाच रामं कैकेयी वचनं भृशदारुणम्॥ ३१॥
tamārjavasamāyuktamanāryā satyavādinam|uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam|| 31||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   31

पुरा देवासुरे युद्धे पित्रा ते मम राघव।रक्षितेन वरौ दत्तौ सशल्येन महारणे॥ ३२॥
purā devāsure yuddhe pitrā te mama rāghava|rakṣitena varau dattau saśalyena mahāraṇe|| 32||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   32

तत्र मे याचितो राजा भरतस्याभिषेचनम्।गमनं दण्डकारण्ये तव चाद्यैव राघव॥ ३३॥
tatra me yācito rājā bharatasyābhiṣecanam|gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava|| 33||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   33

यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि।आत्मानं च नरश्रेष्ठ मम वाक्यमिदं शृणु॥ ३४॥
yadi satyapratijñaṃ tvaṃ pitaraṃ kartumicchasi|ātmānaṃ ca naraśreṣṭha mama vākyamidaṃ śṛṇu|| 34||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   34

संनिदेशे पितुस्तिष्ठ यथानेन प्रतिश्रुतम्।त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च॥ ३५॥
saṃnideśe pitustiṣṭha yathānena pratiśrutam|tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca|| 35||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   35

भरतश्चाभिषिच्येत यदेतदभिषेचनम्।त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव॥ ३६॥
bharataścābhiṣicyeta yadetadabhiṣecanam|tvadarthe vihitaṃ rājñā tena sarveṇa rāghava|| 36||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   36

सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः।अभिषेकमिदं त्यक्त्वा जटाचीरधरो भव॥ ३७॥
sapta sapta ca varṣāṇi daṇḍakāraṇyamāśritaḥ|abhiṣekamidaṃ tyaktvā jaṭācīradharo bhava|| 37||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   37

भरतः कोसलपतेः प्रशास्तु वसुधामिमाम्।नानारत्नसमाकीर्णां सवाजिरथसंकुलाम्॥ ३८॥
bharataḥ kosalapateḥ praśāstu vasudhāmimām|nānāratnasamākīrṇāṃ savājirathasaṃkulām|| 38||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   38

एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः।शोकैः संक्लिष्टवदनो न शक्नोति निरीक्षितुम्॥ ३९॥
etena tvāṃ narendro'yaṃ kāruṇyena samāplutaḥ|śokaiḥ saṃkliṣṭavadano na śaknoti nirīkṣitum|| 39||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   39

एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन।सत्येन महता राम तारयस्व नरेश्वरम्॥ ४०॥
etat kuru narendrasya vacanaṃ raghunandana|satyena mahatā rāma tārayasva nareśvaram|| 40||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   40

इतीव तस्यां परुषं वदन्त्यां न चैव रामः प्रविवेश शोकम्।प्रविव्यथे चापि महानुभावो राजा च पुत्रव्यसनाभितप्तः॥ ४१॥
itīva tasyāṃ paruṣaṃ vadantyāṃ na caiva rāmaḥ praviveśa śokam|pravivyathe cāpi mahānubhāvo rājā ca putravyasanābhitaptaḥ|| 41||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   41

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टादशः सर्गः ॥२-१८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe aṣṭādaśaḥ sargaḥ ||2-18||

Kanda : Ayodhya Kanda

Sarga :   18

Shloka :   42

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In