This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वितीयः सर्गः ॥२-२॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe dvitīyaḥ sargaḥ ..2-2..
ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः।हितमुद्धर्षणं चैवमुवाच प्रथितं वचः॥ १॥
tataḥ pariṣadaṃ sarvāmāmantrya vasudhādhipaḥ.hitamuddharṣaṇaṃ caivamuvāca prathitaṃ vacaḥ.. 1..
दुन्दुभिस्वरकल्पेन गम्भीरेणानुनादिना।स्वरेण महता राजा जीमूत इव नादयन्॥ २॥
dundubhisvarakalpena gambhīreṇānunādinā.svareṇa mahatā rājā jīmūta iva nādayan.. 2..
राजलक्षणयुक्तेन कान्तेनानुपमेन च।उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान्॥ ३॥
rājalakṣaṇayuktena kāntenānupamena ca.uvāca rasayuktena svareṇa nṛpatirnṛpān.. 3..
विदितं भवतामेतद् यथा मे राज्यमुत्तमम्।पूर्वकैर्मम राजेन्द्रैः सुतवत् परिपालितम्॥ ४॥
viditaṃ bhavatāmetad yathā me rājyamuttamam.pūrvakairmama rājendraiḥ sutavat paripālitam.. 4..
सोऽहमिक्ष्वाकुभिः सर्वैर्नरेन्द्रैः प्रतिपालितम्।श्रेयसा योक्तुमिच्छामि सुखार्हमखिलं जगत्॥ ५॥
so'hamikṣvākubhiḥ sarvairnarendraiḥ pratipālitam.śreyasā yoktumicchāmi sukhārhamakhilaṃ jagat.. 5..
मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता।प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः॥ ६॥
mayāpyācaritaṃ pūrvaiḥ panthānamanugacchatā.prajā nityamanidreṇa yathāśaktyabhirakṣitāḥ.. 6..
इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम्।पाण्डुरस्यातपत्रस्य च्छायायां जरितं मया॥ ७॥
idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam.pāṇḍurasyātapatrasya cchāyāyāṃ jaritaṃ mayā.. 7..
प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः।जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये॥ ८॥
prāpya varṣasahasrāṇi bahūnyāyūṃṣi jīvataḥ.jīrṇasyāsya śarīrasya viśrāntimabhirocaye.. 8..
राजप्रभावजुष्टां च दुर्वहामजितेन्द्रियैः।परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन्॥ ९॥
rājaprabhāvajuṣṭāṃ ca durvahāmajitendriyaiḥ.pariśrānto'smi lokasya gurvīṃ dharmadhuraṃ vahan.. 9..
सोऽहं विश्राममिच्छामि पुत्रं कृत्वा प्रजाहिते।संनिकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान्॥ १०॥
so'haṃ viśrāmamicchāmi putraṃ kṛtvā prajāhite.saṃnikṛṣṭānimān sarvānanumānya dvijarṣabhān.. 10..
अनुजातो हि मां सर्वैर्गुणैः श्रेष्ठो ममात्मजः।पुरन्दरसमो वीर्ये रामः परपुरंजयः॥ ११॥
anujāto hi māṃ sarvairguṇaiḥ śreṣṭho mamātmajaḥ.purandarasamo vīrye rāmaḥ parapuraṃjayaḥ.. 11..
तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम्।यौवराज्ये नियोक्तास्मि प्रातः पुरुषपुङ्गवम्॥ १२॥
taṃ candramiva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam.yauvarājye niyoktāsmi prātaḥ puruṣapuṅgavam.. 12..
अनुरूपः स वो नाथो लक्ष्मीवाँल्लक्ष्मणाग्रजः।त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम्॥ १३॥
anurūpaḥ sa vo nātho lakṣmīvām̐llakṣmaṇāgrajaḥ.trailokyamapi nāthena yena syānnāthavattaram.. 13..
अनेन श्रेयसा सद्यः संयोक्ष्येऽहमिमां महीम्।गतक्लेशो भविष्यामि सुते तस्मिन् निवेश्य वै॥ १४॥
anena śreyasā sadyaḥ saṃyokṣye'hamimāṃ mahīm.gatakleśo bhaviṣyāmi sute tasmin niveśya vai.. 14..
यदिदं मेऽनुरूपार्थं मया साधु सुमन्त्रितम्।भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम्॥ १५॥
yadidaṃ me'nurūpārthaṃ mayā sādhu sumantritam.bhavanto me'numanyantāṃ kathaṃ vā karavāṇyaham.. 15..
यद्यप्येषा मम प्रीतिर्हितमन्यद् विचिन्त्यताम्।अन्या मध्यस्थचिन्ता तु विमर्दाभ्यधिकोदया॥ १६॥
yadyapyeṣā mama prītirhitamanyad vicintyatām.anyā madhyasthacintā tu vimardābhyadhikodayā.. 16..
इति ब्रुवन्तं मुदिताः प्रत्यनन्दन् नृपा नृपम्।वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः॥ १७॥
iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam.vṛṣṭimantaṃ mahāmeghaṃ nardanta iva barhiṇaḥ.. 17..
स्निग्धोऽनुनादः संजज्ञे ततो हर्षसमीरितः।जनौघोद्घुष्टसंनादो मेदिनीं कम्पयन्निव॥ १८॥
snigdho'nunādaḥ saṃjajñe tato harṣasamīritaḥ.janaughodghuṣṭasaṃnādo medinīṃ kampayanniva.. 18..
तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः।ब्राह्मणा बलमुख्याश्च पौरजानपदैः सह॥ १९॥
tasya dharmārthaviduṣo bhāvamājñāya sarvaśaḥ.brāhmaṇā balamukhyāśca paurajānapadaiḥ saha.. 19..
समेत्य ते मन्त्रयितुं समतागतबुद्धयः।ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम्॥ २०॥
sametya te mantrayituṃ samatāgatabuddhayaḥ.ūcuśca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam.. 20..
अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव।स रामं युवराजानमभिषिञ्चस्व पार्थिवम्॥ २१॥
anekavarṣasāhasro vṛddhastvamasi pārthiva.sa rāmaṃ yuvarājānamabhiṣiñcasva pārthivam.. 21..
इच्छामो हि महाबाहुं रघुवीरं महाबलम्।गजेन महता यान्तं रामं छत्रावृताननम्॥ २२॥
icchāmo hi mahābāhuṃ raghuvīraṃ mahābalam.gajena mahatā yāntaṃ rāmaṃ chatrāvṛtānanam.. 22..
इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम्।अजानन्निव जिज्ञासुरिदं वचनमब्रवीत्॥ २३॥
iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam.ajānanniva jijñāsuridaṃ vacanamabravīt.. 23..
श्रुत्वैतद् वचनं यन्मे राघवं पतिमिच्छथ।राजानः संशयोऽयं मे तदिदं ब्रूत तत्त्वतः॥ २४॥
śrutvaitad vacanaṃ yanme rāghavaṃ patimicchatha.rājānaḥ saṃśayo'yaṃ me tadidaṃ brūta tattvataḥ.. 24..
कथं नु मयि धर्मेण पृथिवीमनुशासति।भवन्तो द्रष्टुमिच्छन्ति युवराजं महाबलम्॥ २५॥
kathaṃ nu mayi dharmeṇa pṛthivīmanuśāsati.bhavanto draṣṭumicchanti yuvarājaṃ mahābalam.. 25..
ते तमूचुर्महात्मानः पौरजानपदैः सह।बहवो नृप कल्याणगुणाः सन्ति सुतस्य ते॥ २६॥
te tamūcurmahātmānaḥ paurajānapadaiḥ saha.bahavo nṛpa kalyāṇaguṇāḥ santi sutasya te.. 26..
गुणान् गुणवतो देव देवकल्पस्य धीमतः।प्रियानानन्दनान् कृत्स्नान् प्रवक्ष्यामोऽद्य तान्शृणु॥ २७॥
guṇān guṇavato deva devakalpasya dhīmataḥ.priyānānandanān kṛtsnān pravakṣyāmo'dya tānśṛṇu.. 27..
दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः।इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशाम्पते॥ २८॥
divyairguṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ.ikṣvākubhyo'pi sarvebhyo hyatirikto viśāmpate.. 28..
रामः सत्पुरुषो लोके सत्यः सत्यपरायणः।साक्षाद् रामाद् विनिर्वृत्तो धर्मश्चापि श्रिया सह॥ २९॥
rāmaḥ satpuruṣo loke satyaḥ satyaparāyaṇaḥ.sākṣād rāmād vinirvṛtto dharmaścāpi śriyā saha.. 29..
प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः।बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः॥ ३०॥
prajāsukhatve candrasya vasudhāyāḥ kṣamāguṇaiḥ.buddhyā bṛhaspatestulyo vīrye sākṣācchacīpateḥ.. 30..
धर्मज्ञः सत्यसंधश्च शीलवाननसूयकः।क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः॥ ३१॥
dharmajñaḥ satyasaṃdhaśca śīlavānanasūyakaḥ.kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ.. 31..
मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः।प्रियवादी च भूतानां सत्यवादी च राघवः॥ ३२॥
mṛduśca sthiracittaśca sadā bhavyo'nasūyakaḥ.priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ.. 32..
बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता।तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्धते॥ ३३॥
bahuśrutānāṃ vṛddhānāṃ brāhmaṇānāmupāsitā.tenāsyehātulā kīrtiryaśastejaśca vardhate.. 33..
देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः।सम्यग् विद्याव्रतस्नातो यथावत् साङ्गवेदवित्॥ ३४॥
devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ.samyag vidyāvratasnāto yathāvat sāṅgavedavit.. 34..
गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः।कल्याणाभिजनः साधुरदीनात्मा महामतिः॥ ३५॥
gāndharve ca bhuvi śreṣṭho babhūva bharatāgrajaḥ.kalyāṇābhijanaḥ sādhuradīnātmā mahāmatiḥ.. 35..
द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः।यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा॥ ३६॥
dvijairabhivinītaśca śreṣṭhairdharmārthanaipuṇaiḥ.yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā.. 36..
गत्वा सौमित्रिसहितो नाविजित्य निवर्तते।संग्रामात् पुनरागत्य कुञ्जरेण रथेन वा॥ ३७॥
gatvā saumitrisahito nāvijitya nivartate.saṃgrāmāt punarāgatya kuñjareṇa rathena vā.. 37..
पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति।पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च॥ ३८॥
paurān svajanavannityaṃ kuśalaṃ paripṛcchati.putreṣvagniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca.. 38..
निखिलेनानुपूर्व्या च पिता पुत्रानिवौरसान्।शुश्रूषन्ते च वः शिष्याः कच्चिद् वर्मसु दंशिताः॥ ३९॥
nikhilenānupūrvyā ca pitā putrānivaurasān.śuśrūṣante ca vaḥ śiṣyāḥ kaccid varmasu daṃśitāḥ.. 39..
इति वः पुरुषव्याघ्रः सदा रामोऽभिभाषते।व्यसनेषु मनुष्याणां भृशं भवति दुःखितः॥ ४०॥
iti vaḥ puruṣavyāghraḥ sadā rāmo'bhibhāṣate.vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ.. 40..
उत्सवेषु च सर्वेषु पितेव परितुष्यति।सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः॥ ४१॥
utsaveṣu ca sarveṣu piteva parituṣyati.satyavādī maheṣvāso vṛddhasevī jitendriyaḥ.. 41..
स्मितपूर्वाभिभाषी च धर्मं सर्वात्मनाश्रितः।सम्यग्योक्ता श्रेयसां च न विगृह्यकथारुचिः॥ ४२॥
smitapūrvābhibhāṣī ca dharmaṃ sarvātmanāśritaḥ.samyagyoktā śreyasāṃ ca na vigṛhyakathāruciḥ.. 42..
उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा।सुभ्रूरायतताम्राक्षः साक्षाद् विष्णुरिव स्वयम्॥ ४३॥
uttarottarayuktau ca vaktā vācaspatiryathā.subhrūrāyatatāmrākṣaḥ sākṣād viṣṇuriva svayam.. 43..
रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः।प्रजापालनसंयुक्तो न रागोपहतेन्द्रियः॥ ४४॥
rāmo lokābhirāmo'yaṃ śauryavīryaparākramaiḥ.prajāpālanasaṃyukto na rāgopahatendriyaḥ.. 44..
शक्तस्त्रैलोक्यमप्येष भोक्तुं किं नु महीमिमाम्।नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन॥ ४५॥
śaktastrailokyamapyeṣa bhoktuṃ kiṃ nu mahīmimām.nāsya krodhaḥ prasādaśca nirartho'sti kadācana.. 45..
हन्त्येष नियमाद् वध्यानवध्येषु न कुप्यति।युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति॥ ४६॥
hantyeṣa niyamād vadhyānavadhyeṣu na kupyati.yunaktyarthaiḥ prahṛṣṭaśca tamasau yatra tuṣyati.. 46..
दान्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैर्नृणाम्।गुणैर्विरोचते रामो दीप्तः सूर्य इवांशुभिः॥ ४७॥
dāntaiḥ sarvaprajākāntaiḥ prītisaṃjananairnṛṇām.guṇairvirocate rāmo dīptaḥ sūrya ivāṃśubhiḥ.. 47..
तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम्।लोकपालोपमं नाथमकामयत मेदिनी॥ ४८॥
tamevaṃguṇasampannaṃ rāmaṃ satyaparākramam.lokapālopamaṃ nāthamakāmayata medinī.. 48..
वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघवः।दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव कश्यपः॥ ४९॥
vatsaḥ śreyasi jātaste diṣṭyāsau tava rāghavaḥ.diṣṭyā putraguṇairyukto mārīca iva kaśyapaḥ.. 49..
बलमारोग्यमायुश्च रामस्य विदितात्मनः।देवासुरमनुष्येषु सगन्धर्वोरगेषु च॥ ५०॥
balamārogyamāyuśca rāmasya viditātmanaḥ.devāsuramanuṣyeṣu sagandharvorageṣu ca.. 50..
आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा।आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः॥ ५१॥
āśaṃsate janaḥ sarvo rāṣṭre puravare tathā.ābhyantaraśca bāhyaśca paurajānapado janaḥ.. 51..
स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः।सर्वा देवान्नमस्यन्ति रामस्यार्थे मनस्विनः।तेषां तद् याचितं देव त्वत्प्रसादात्समृद्ध्यताम्॥ ५२॥
striyo vṛddhāstaruṇyaśca sāyaṃ prātaḥ samāhitāḥ.sarvā devānnamasyanti rāmasyārthe manasvinaḥ.teṣāṃ tad yācitaṃ deva tvatprasādātsamṛddhyatām.. 52..
राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम्।पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम्॥ ५३॥
rāmamindīvaraśyāmaṃ sarvaśatrunibarhaṇam.paśyāmo yauvarājyasthaṃ tava rājottamātmajam.. 53..
तं देवदेवोपममात्मजं तेसर्वस्य लोकस्य हिते निविष्टम्।हिताय नः क्षिप्रमुदारजुष्टंमुदाभिषेक्तुं वरद त्वमर्हसि॥ ५४॥
taṃ devadevopamamātmajaṃ tesarvasya lokasya hite niviṣṭam.hitāya naḥ kṣipramudārajuṣṭaṃmudābhiṣektuṃ varada tvamarhasi.. 54..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वितीयः सर्गः ॥२-२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe dvitīyaḥ sargaḥ ..2-2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In