This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 2

Dasaratha's Proposal of Rama

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वितीयः सर्गः ॥२-२॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe dvitīyaḥ sargaḥ ||2-2||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   0

ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः।हितमुद्धर्षणं चैवमुवाच प्रथितं वचः॥ १॥
tataḥ pariṣadaṃ sarvāmāmantrya vasudhādhipaḥ|hitamuddharṣaṇaṃ caivamuvāca prathitaṃ vacaḥ|| 1||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   1

दुन्दुभिस्वरकल्पेन गम्भीरेणानुनादिना।स्वरेण महता राजा जीमूत इव नादयन्॥ २॥
dundubhisvarakalpena gambhīreṇānunādinā|svareṇa mahatā rājā jīmūta iva nādayan|| 2||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   2

राजलक्षणयुक्तेन कान्तेनानुपमेन च।उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान्॥ ३॥
rājalakṣaṇayuktena kāntenānupamena ca|uvāca rasayuktena svareṇa nṛpatirnṛpān|| 3||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   3

विदितं भवतामेतद् यथा मे राज्यमुत्तमम्।पूर्वकैर्मम राजेन्द्रैः सुतवत् परिपालितम्॥ ४॥
viditaṃ bhavatāmetad yathā me rājyamuttamam|pūrvakairmama rājendraiḥ sutavat paripālitam|| 4||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   4

सोऽहमिक्ष्वाकुभिः सर्वैर्नरेन्द्रैः प्रतिपालितम्।श्रेयसा योक्तुमिच्छामि सुखार्हमखिलं जगत्॥ ५॥
so'hamikṣvākubhiḥ sarvairnarendraiḥ pratipālitam|śreyasā yoktumicchāmi sukhārhamakhilaṃ jagat|| 5||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   5

मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता।प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः॥ ६॥
mayāpyācaritaṃ pūrvaiḥ panthānamanugacchatā|prajā nityamanidreṇa yathāśaktyabhirakṣitāḥ|| 6||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   6

इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम्।पाण्डुरस्यातपत्रस्य च्छायायां जरितं मया॥ ७॥
idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam|pāṇḍurasyātapatrasya cchāyāyāṃ jaritaṃ mayā|| 7||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   7

प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः।जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये॥ ८॥
prāpya varṣasahasrāṇi bahūnyāyūṃṣi jīvataḥ|jīrṇasyāsya śarīrasya viśrāntimabhirocaye|| 8||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   8

राजप्रभावजुष्टां च दुर्वहामजितेन्द्रियैः।परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन्॥ ९॥
rājaprabhāvajuṣṭāṃ ca durvahāmajitendriyaiḥ|pariśrānto'smi lokasya gurvīṃ dharmadhuraṃ vahan|| 9||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   9

सोऽहं विश्राममिच्छामि पुत्रं कृत्वा प्रजाहिते।संनिकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान्॥ १०॥
so'haṃ viśrāmamicchāmi putraṃ kṛtvā prajāhite|saṃnikṛṣṭānimān sarvānanumānya dvijarṣabhān|| 10||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   10

अनुजातो हि मां सर्वैर्गुणैः श्रेष्ठो ममात्मजः।पुरन्दरसमो वीर्ये रामः परपुरंजयः॥ ११॥
anujāto hi māṃ sarvairguṇaiḥ śreṣṭho mamātmajaḥ|purandarasamo vīrye rāmaḥ parapuraṃjayaḥ|| 11||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   11

तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम्।यौवराज्ये नियोक्तास्मि प्रातः पुरुषपुङ्गवम्॥ १२॥
taṃ candramiva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam|yauvarājye niyoktāsmi prātaḥ puruṣapuṅgavam|| 12||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   12

अनुरूपः स वो नाथो लक्ष्मीवाँल्लक्ष्मणाग्रजः।त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम्॥ १३॥
anurūpaḥ sa vo nātho lakṣmīvāँllakṣmaṇāgrajaḥ|trailokyamapi nāthena yena syānnāthavattaram|| 13||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   13

अनेन श्रेयसा सद्यः संयोक्ष्येऽहमिमां महीम्।गतक्लेशो भविष्यामि सुते तस्मिन् निवेश्य वै॥ १४॥
anena śreyasā sadyaḥ saṃyokṣye'hamimāṃ mahīm|gatakleśo bhaviṣyāmi sute tasmin niveśya vai|| 14||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   14

यदिदं मेऽनुरूपार्थं मया साधु सुमन्त्रितम्।भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम्॥ १५॥
yadidaṃ me'nurūpārthaṃ mayā sādhu sumantritam|bhavanto me'numanyantāṃ kathaṃ vā karavāṇyaham|| 15||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   15

यद्यप्येषा मम प्रीतिर्हितमन्यद् विचिन्त्यताम्।अन्या मध्यस्थचिन्ता तु विमर्दाभ्यधिकोदया॥ १६॥
yadyapyeṣā mama prītirhitamanyad vicintyatām|anyā madhyasthacintā tu vimardābhyadhikodayā|| 16||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   16

इति ब्रुवन्तं मुदिताः प्रत्यनन्दन् नृपा नृपम्।वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः॥ १७॥
iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam|vṛṣṭimantaṃ mahāmeghaṃ nardanta iva barhiṇaḥ|| 17||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   17

स्निग्धोऽनुनादः संजज्ञे ततो हर्षसमीरितः।जनौघोद‍्घुष्टसंनादो मेदिनीं कम्पयन्निव॥ १८॥
snigdho'nunādaḥ saṃjajñe tato harṣasamīritaḥ|janaughoda‍्ghuṣṭasaṃnādo medinīṃ kampayanniva|| 18||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   18

तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः।ब्राह्मणा बलमुख्याश्च पौरजानपदैः सह॥ १९॥
tasya dharmārthaviduṣo bhāvamājñāya sarvaśaḥ|brāhmaṇā balamukhyāśca paurajānapadaiḥ saha|| 19||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   19

समेत्य ते मन्त्रयितुं समतागतबुद्धयः।ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम्॥ २०॥
sametya te mantrayituṃ samatāgatabuddhayaḥ|ūcuśca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam|| 20||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   20

अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव।स रामं युवराजानमभिषिञ्चस्व पार्थिवम्॥ २१॥
anekavarṣasāhasro vṛddhastvamasi pārthiva|sa rāmaṃ yuvarājānamabhiṣiñcasva pārthivam|| 21||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   21

इच्छामो हि महाबाहुं रघुवीरं महाबलम्।गजेन महता यान्तं रामं छत्रावृताननम्॥ २२॥
icchāmo hi mahābāhuṃ raghuvīraṃ mahābalam|gajena mahatā yāntaṃ rāmaṃ chatrāvṛtānanam|| 22||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   22

इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम्।अजानन्निव जिज्ञासुरिदं वचनमब्रवीत्॥ २३॥
iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam|ajānanniva jijñāsuridaṃ vacanamabravīt|| 23||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   23

श्रुत्वैतद् वचनं यन्मे राघवं पतिमिच्छथ।राजानः संशयोऽयं मे तदिदं ब्रूत तत्त्वतः॥ २४॥
śrutvaitad vacanaṃ yanme rāghavaṃ patimicchatha|rājānaḥ saṃśayo'yaṃ me tadidaṃ brūta tattvataḥ|| 24||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   24

कथं नु मयि धर्मेण पृथिवीमनुशासति।भवन्तो द्रष्टुमिच्छन्ति युवराजं महाबलम्॥ २५॥
kathaṃ nu mayi dharmeṇa pṛthivīmanuśāsati|bhavanto draṣṭumicchanti yuvarājaṃ mahābalam|| 25||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   25

ते तमूचुर्महात्मानः पौरजानपदैः सह।बहवो नृप कल्याणगुणाः सन्ति सुतस्य ते॥ २६॥
te tamūcurmahātmānaḥ paurajānapadaiḥ saha|bahavo nṛpa kalyāṇaguṇāḥ santi sutasya te|| 26||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   26

गुणान् गुणवतो देव देवकल्पस्य धीमतः।प्रियानानन्दनान् कृत्स्नान् प्रवक्ष्यामोऽद्य तान्शृणु॥ २७॥
guṇān guṇavato deva devakalpasya dhīmataḥ|priyānānandanān kṛtsnān pravakṣyāmo'dya tānśṛṇu|| 27||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   27

दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः।इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशाम्पते॥ २८॥
divyairguṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ|ikṣvākubhyo'pi sarvebhyo hyatirikto viśāmpate|| 28||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   28

रामः सत्पुरुषो लोके सत्यः सत्यपरायणः।साक्षाद् रामाद् विनिर्वृत्तो धर्मश्चापि श्रिया सह॥ २९॥
rāmaḥ satpuruṣo loke satyaḥ satyaparāyaṇaḥ|sākṣād rāmād vinirvṛtto dharmaścāpi śriyā saha|| 29||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   29

प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः।बुद‍्ध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः॥ ३०॥
prajāsukhatve candrasya vasudhāyāḥ kṣamāguṇaiḥ|buda‍्dhyā bṛhaspatestulyo vīrye sākṣācchacīpateḥ|| 30||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   30

धर्मज्ञः सत्यसंधश्च शीलवाननसूयकः।क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः॥ ३१॥
dharmajñaḥ satyasaṃdhaśca śīlavānanasūyakaḥ|kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ|| 31||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   31

मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः।प्रियवादी च भूतानां सत्यवादी च राघवः॥ ३२॥
mṛduśca sthiracittaśca sadā bhavyo'nasūyakaḥ|priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ|| 32||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   32

बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता।तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्धते॥ ३३॥
bahuśrutānāṃ vṛddhānāṃ brāhmaṇānāmupāsitā|tenāsyehātulā kīrtiryaśastejaśca vardhate|| 33||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   33

देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः।सम्यग् विद्याव्रतस्नातो यथावत् साङ्गवेदवित्॥ ३४॥
devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ|samyag vidyāvratasnāto yathāvat sāṅgavedavit|| 34||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   34

गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः।कल्याणाभिजनः साधुरदीनात्मा महामतिः॥ ३५॥
gāndharve ca bhuvi śreṣṭho babhūva bharatāgrajaḥ|kalyāṇābhijanaḥ sādhuradīnātmā mahāmatiḥ|| 35||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   35

द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः।यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा॥ ३६॥
dvijairabhivinītaśca śreṣṭhairdharmārthanaipuṇaiḥ|yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā|| 36||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   36

गत्वा सौमित्रिसहितो नाविजित्य निवर्तते।संग्रामात् पुनरागत्य कुञ्जरेण रथेन वा॥ ३७॥
gatvā saumitrisahito nāvijitya nivartate|saṃgrāmāt punarāgatya kuñjareṇa rathena vā|| 37||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   37

पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति।पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च॥ ३८॥
paurān svajanavannityaṃ kuśalaṃ paripṛcchati|putreṣvagniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca|| 38||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   38

निखिलेनानुपूर्व्या च पिता पुत्रानिवौरसान्।शुश्रूषन्ते च वः शिष्याः कच्चिद् वर्मसु दंशिताः॥ ३९॥
nikhilenānupūrvyā ca pitā putrānivaurasān|śuśrūṣante ca vaḥ śiṣyāḥ kaccid varmasu daṃśitāḥ|| 39||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   39

इति वः पुरुषव्याघ्रः सदा रामोऽभिभाषते।व्यसनेषु मनुष्याणां भृशं भवति दुःखितः॥ ४०॥
iti vaḥ puruṣavyāghraḥ sadā rāmo'bhibhāṣate|vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ|| 40||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   40

उत्सवेषु च सर्वेषु पितेव परितुष्यति।सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः॥ ४१॥
utsaveṣu ca sarveṣu piteva parituṣyati|satyavādī maheṣvāso vṛddhasevī jitendriyaḥ|| 41||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   41

स्मितपूर्वाभिभाषी च धर्मं सर्वात्मनाश्रितः।सम्यग्योक्ता श्रेयसां च न विगृह्यकथारुचिः॥ ४२॥
smitapūrvābhibhāṣī ca dharmaṃ sarvātmanāśritaḥ|samyagyoktā śreyasāṃ ca na vigṛhyakathāruciḥ|| 42||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   42

उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा।सुभ्रूरायतताम्राक्षः साक्षाद् विष्णुरिव स्वयम्॥ ४३॥
uttarottarayuktau ca vaktā vācaspatiryathā|subhrūrāyatatāmrākṣaḥ sākṣād viṣṇuriva svayam|| 43||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   43

रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः।प्रजापालनसंयुक्तो न रागोपहतेन्द्रियः॥ ४४॥
rāmo lokābhirāmo'yaṃ śauryavīryaparākramaiḥ|prajāpālanasaṃyukto na rāgopahatendriyaḥ|| 44||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   44

शक्तस्त्रैलोक्यमप्येष भोक्तुं किं नु महीमिमाम्।नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन॥ ४५॥
śaktastrailokyamapyeṣa bhoktuṃ kiṃ nu mahīmimām|nāsya krodhaḥ prasādaśca nirartho'sti kadācana|| 45||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   45

हन्त्येष नियमाद् वध्यानवध्येषु न कुप्यति।युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति॥ ४६॥
hantyeṣa niyamād vadhyānavadhyeṣu na kupyati|yunaktyarthaiḥ prahṛṣṭaśca tamasau yatra tuṣyati|| 46||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   46

दान्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैर्नृणाम्।गुणैर्विरोचते रामो दीप्तः सूर्य इवांशुभिः॥ ४७॥
dāntaiḥ sarvaprajākāntaiḥ prītisaṃjananairnṛṇām|guṇairvirocate rāmo dīptaḥ sūrya ivāṃśubhiḥ|| 47||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   47

तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम्।लोकपालोपमं नाथमकामयत मेदिनी॥ ४८॥
tamevaṃguṇasampannaṃ rāmaṃ satyaparākramam|lokapālopamaṃ nāthamakāmayata medinī|| 48||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   48

वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघवः।दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव कश्यपः॥ ४९॥
vatsaḥ śreyasi jātaste diṣṭyāsau tava rāghavaḥ|diṣṭyā putraguṇairyukto mārīca iva kaśyapaḥ|| 49||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   49

बलमारोग्यमायुश्च रामस्य विदितात्मनः।देवासुरमनुष्येषु सगन्धर्वोरगेषु च॥ ५०॥
balamārogyamāyuśca rāmasya viditātmanaḥ|devāsuramanuṣyeṣu sagandharvorageṣu ca|| 50||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   50

आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा।आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः॥ ५१॥
āśaṃsate janaḥ sarvo rāṣṭre puravare tathā|ābhyantaraśca bāhyaśca paurajānapado janaḥ|| 51||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   51

स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः।सर्वा देवान्नमस्यन्ति रामस्यार्थे मनस्विनः।तेषां तद् याचितं देव त्वत्प्रसादात्समृद्ध्यताम्॥ ५२॥
striyo vṛddhāstaruṇyaśca sāyaṃ prātaḥ samāhitāḥ|sarvā devānnamasyanti rāmasyārthe manasvinaḥ|teṣāṃ tad yācitaṃ deva tvatprasādātsamṛddhyatām|| 52||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   52

राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम्।पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम्॥ ५३॥
rāmamindīvaraśyāmaṃ sarvaśatrunibarhaṇam|paśyāmo yauvarājyasthaṃ tava rājottamātmajam|| 53||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   53

तं देवदेवोपममात्मजं तेसर्वस्य लोकस्य हिते निविष्टम्।हिताय नः क्षिप्रमुदारजुष्टंमुदाभिषेक्तुं वरद त्वमर्हसि॥ ५४॥
taṃ devadevopamamātmajaṃ tesarvasya lokasya hite niviṣṭam|hitāya naḥ kṣipramudārajuṣṭaṃmudābhiṣektuṃ varada tvamarhasi|| 54||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   54

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वितीयः सर्गः ॥२-२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe dvitīyaḥ sargaḥ ||2-2||

Kanda : Ayodhya Kanda

Sarga :   2

Shloka :   55

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In