This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे विंशः सर्गः ॥२-२०॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe viṃśaḥ sargaḥ ..2-20..
तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ।आर्तशब्दो महान् जज्ञे स्त्रीणामन्तःपुरे तदा॥ १॥
tasmiṃstu puruṣavyāghre niṣkrāmati kṛtāñjalau.ārtaśabdo mahān jajñe strīṇāmantaḥpure tadā.. 1..
कृत्येष्वचोदितः पित्रा सर्वस्यान्तःपुरस्य च।गतिश्च शरणं चासीत् स रामोऽद्य प्रवत्स्यति॥ २॥
kṛtyeṣvacoditaḥ pitrā sarvasyāntaḥpurasya ca.gatiśca śaraṇaṃ cāsīt sa rāmo'dya pravatsyati.. 2..
कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा।तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः॥ ३॥
kausalyāyāṃ yathā yukto jananyāṃ vartate sadā.tathaiva vartate'smāsu janmaprabhṛti rāghavaḥ.. 3..
न क्रुध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्जयन्।क्रुद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति॥ ४॥
na krudhyatyabhiśapto'pi krodhanīyāni varjayan.kruddhān prasādayan sarvān sa ito'dya pravatsyati.. 4..
अबुद्धिर्बत नो राजा जीवलोकं चरत्ययम्।यो गतिं सर्वभूतानां परित्यजति राघवम्॥ ५॥
abuddhirbata no rājā jīvalokaṃ caratyayam.yo gatiṃ sarvabhūtānāṃ parityajati rāghavam.. 5..
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः।पतिमाचुक्रुशुश्चापि सस्वनं चापि चुक्रुशुः॥ ६॥
iti sarvā mahiṣyastā vivatsā iva dhenavaḥ.patimācukruśuścāpi sasvanaṃ cāpi cukruśuḥ.. 6..
स हि चान्तःपुरे घोरमार्तशब्दं महीपतिः।पुत्रशोकाभिसंतप्तः श्रुत्वा व्यालीयतासने॥ ७॥
sa hi cāntaḥpure ghoramārtaśabdaṃ mahīpatiḥ.putraśokābhisaṃtaptaḥ śrutvā vyālīyatāsane.. 7..
रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरः।जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी॥ ८॥
rāmastu bhṛśamāyasto niḥśvasanniva kuñjaraḥ.jagāma sahito bhrātrā māturantaḥpuraṃ vaśī.. 8..
सोऽपश्यत् पुरुषं तत्र वृद्धं परमपूजितम्।उपविष्टं गृहद्वारि तिष्ठतश्चापरान् बहून्॥ ९॥
so'paśyat puruṣaṃ tatra vṛddhaṃ paramapūjitam.upaviṣṭaṃ gṛhadvāri tiṣṭhataścāparān bahūn.. 9..
दृष्ट्वैव तु तदा रामं ते सर्वे समुपस्थिताः।जयेन जयतां श्रेष्ठं वर्धयन्ति स्म राघवम्॥ १०॥
dṛṣṭvaiva tu tadā rāmaṃ te sarve samupasthitāḥ.jayena jayatāṃ śreṣṭhaṃ vardhayanti sma rāghavam.. 10..
प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः।ब्राह्मणान् वेदसम्पन्नान् वृद्धान् राज्ञाभिसत्कृतान्॥ ११॥
praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ.brāhmaṇān vedasampannān vṛddhān rājñābhisatkṛtān.. 11..
प्रणम्य रामस्तान् वृद्धांस्तृतीयायां ददर्श सः।स्त्रियो बालाश्च वृद्धाश्च द्वाररक्षणतत्पराः॥ १२॥
praṇamya rāmastān vṛddhāṃstṛtīyāyāṃ dadarśa saḥ.striyo bālāśca vṛddhāśca dvārarakṣaṇatatparāḥ.. 12..
वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः।न्यवेदयन्त त्वरितं राममातुः प्रियं तदा॥ १३॥
vardhayitvā prahṛṣṭāstāḥ praviśya ca gṛhaṃ striyaḥ.nyavedayanta tvaritaṃ rāmamātuḥ priyaṃ tadā.. 13..
कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता।प्रभाते चाकरोत् पूजां विष्णोः पुत्रहितैषिणी॥१४॥
kausalyāpi tadā devī rātriṃ sthitvā samāhitā.prabhāte cākarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī..14..
सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा।अग्निं जुहोति स्म तदा मन्त्रवत् कृतमङ्गला॥ १५॥
sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā.agniṃ juhoti sma tadā mantravat kṛtamaṅgalā.. 15..
प्रविश्य तु तदा रामो मातुरन्तःपुरं शुभम्।ददर्श मातरं तत्र हावयन्तीं हुताशनम्॥ १६॥
praviśya tu tadā rāmo māturantaḥpuraṃ śubham.dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam.. 16..
देवकार्यनिमित्तं च तत्रापश्यत् समुद्यतम्।दध्यक्षतघृतं चैव मोदकान् हविषस्तथा॥ १७॥
devakāryanimittaṃ ca tatrāpaśyat samudyatam.dadhyakṣataghṛtaṃ caiva modakān haviṣastathā.. 17..
लाजान् माल्यानि शुक्लानि पायसं कृसरं तथा।समिधः पूर्णकुम्भांश्च ददर्श रघुनन्दनः॥ १८॥
lājān mālyāni śuklāni pāyasaṃ kṛsaraṃ tathā.samidhaḥ pūrṇakumbhāṃśca dadarśa raghunandanaḥ.. 18..
तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम्।तर्पयन्तीं ददर्शाद्भिर्देवतां वरवर्णिनीम्॥ १९॥
tāṃ śuklakṣaumasaṃvītāṃ vratayogena karśitām.tarpayantīṃ dadarśādbhirdevatāṃ varavarṇinīm.. 19..
सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम्।अभिचक्राम संहृष्टा किशोरं वडवा यथा॥ २०॥
sā cirasyātmajaṃ dṛṣṭvā mātṛnandanamāgatam.abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍavā yathā.. 20..
स मातरमुपक्रान्तामुपसंगृह्य राघवः।परिष्वक्तश्च बाहुभ्यामवघ्रातश्च मूर्धनि॥ २१॥
sa mātaramupakrāntāmupasaṃgṛhya rāghavaḥ.pariṣvaktaśca bāhubhyāmavaghrātaśca mūrdhani.. 21..
तमुवाच दुराधर्षं राघवं सुतमात्मनः।कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः॥ २२॥
tamuvāca durādharṣaṃ rāghavaṃ sutamātmanaḥ.kausalyā putravātsalyādidaṃ priyahitaṃ vacaḥ.. 22..
वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम्।प्राप्नुह्यायुश्च कीर्तिं च धर्मं चाप्युचितं कुले॥ २३॥
vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām.prāpnuhyāyuśca kīrtiṃ ca dharmaṃ cāpyucitaṃ kule.. 23..
सत्यप्रतिज्ञं पितरं राजानं पश्य राघव।अद्यैव त्वां स धर्मात्मा यौवराज्येऽभिषेक्ष्यति॥ २४॥
satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava.adyaiva tvāṃ sa dharmātmā yauvarājye'bhiṣekṣyati.. 24..
दत्तमासनमालभ्य भोजनेन निमन्त्रितः।मातरं राघवः किंचित् प्रसार्याञ्जलिमब्रवीत्॥ २५॥
dattamāsanamālabhya bhojanena nimantritaḥ.mātaraṃ rāghavaḥ kiṃcit prasāryāñjalimabravīt.. 25..
स स्वभावविनीतश्च गौरवाच्च तथानतः।प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे॥ २६॥
sa svabhāvavinītaśca gauravācca tathānataḥ.prasthito daṇḍakāraṇyamāpraṣṭumupacakrame.. 26..
देवि नूनं न जानीषे महद् भयमुपस्थितम्।इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च॥ २७॥
devi nūnaṃ na jānīṣe mahad bhayamupasthitam.idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca.. 27..
गमिष्ये दण्डकारण्यं किमनेनासनेन मे।विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः॥ २८॥
gamiṣye daṇḍakāraṇyaṃ kimanenāsanena me.viṣṭarāsanayogyo hi kālo'yaṃ māmupasthitaḥ.. 28..
चतुर्दश हि वर्षाणि वत्स्याम विजने वने।कन्दमूलफलैर्जीवन् हित्वा मुनिवदामिषम्॥ २९॥
caturdaśa hi varṣāṇi vatsyāma vijane vane.kandamūlaphalairjīvan hitvā munivadāmiṣam.. 29..
भरताय महाराजो यौवराज्यं प्रयच्छति।मां पुनर्दण्डकारण्यं विवासयति तापसम्॥ ३०॥
bharatāya mahārājo yauvarājyaṃ prayacchati.māṃ punardaṇḍakāraṇyaṃ vivāsayati tāpasam.. 30..
स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने।आसेवमानो वन्यानि फलमूलैश्च वर्तयन्॥ ३१॥
sa ṣaṭ cāṣṭau ca varṣāṇi vatsyāmi vijane vane.āsevamāno vanyāni phalamūlaiśca vartayan.. 31..
सा निकृत्तेव सालस्य यष्टिः परशुना वने।पपात सहसा देवी देवतेव दिवश्च्युता॥ ३२॥
sā nikṛtteva sālasya yaṣṭiḥ paraśunā vane.papāta sahasā devī devateva divaścyutā.. 32..
तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव।रामस्तूत्थापयामास मातरं गतचेतसम्॥ ३३॥
tāmaduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīmiva.rāmastūtthāpayāmāsa mātaraṃ gatacetasam.. 33..
उपावृत्योत्थितां दीनां वडवामिव वाहिताम्।पांसुगुण्ठितसर्वाङ्गीं विममर्श च पाणिना॥ ३४॥
upāvṛtyotthitāṃ dīnāṃ vaḍavāmiva vāhitām.pāṃsuguṇṭhitasarvāṅgīṃ vimamarśa ca pāṇinā.. 34..
सा राघवमुपासीनमसुखार्ता सुखोचिता।उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे॥ ३५॥
sā rāghavamupāsīnamasukhārtā sukhocitā.uvāca puruṣavyāghramupaśṛṇvati lakṣmaṇe.. 35..
यदि पुत्र न जायेथा मम शोकाय राघव।न स्म दुःखमतो भूयः पश्येयमहमप्रजाः॥ ३६॥
yadi putra na jāyethā mama śokāya rāghava.na sma duḥkhamato bhūyaḥ paśyeyamahamaprajāḥ.. 36..
एक एव हि वन्ध्यायाः शोको भवति मानसः।अप्रजास्मीति संतापो न ह्यन्यः पुत्र विद्यते॥ ३७॥
eka eva hi vandhyāyāḥ śoko bhavati mānasaḥ.aprajāsmīti saṃtāpo na hyanyaḥ putra vidyate.. 37..
न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे।अपि पुत्रे विपश्येयमिति रामास्थितं मया॥ ३८॥
na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe.api putre vipaśyeyamiti rāmāsthitaṃ mayā.. 38..
सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम्।अहं श्रोष्ये सपत्नीनामवराणां परा सती॥ ३९॥
sā bahūnyamanojñāni vākyāni hṛdayacchidām.ahaṃ śroṣye sapatnīnāmavarāṇāṃ parā satī.. 39..
अतो दुःखतरं किं नु प्रमदानां भविष्यति।मम शोको विलापश्च यादृशोऽयमनन्तकः॥ ४०॥
ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati.mama śoko vilāpaśca yādṛśo'yamanantakaḥ.. 40..
त्वयि संनिहितेऽप्येवमहमासं निराकृता।किं पुनः प्रोषिते तात ध्रुवं मरणमेव हि॥ ४१॥
tvayi saṃnihite'pyevamahamāsaṃ nirākṛtā.kiṃ punaḥ proṣite tāta dhruvaṃ maraṇameva hi.. 41..
अत्यन्तं निगृहीतास्मि भर्तुर्नित्यमसम्मता।परिवारेण कैकेय्याः समा वाप्यथवावरा॥ ४२॥
atyantaṃ nigṛhītāsmi bharturnityamasammatā.parivāreṇa kaikeyyāḥ samā vāpyathavāvarā.. 42..
यो हि मां सेवते कश्चिदपि वाप्यनुवर्तते।कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते॥ ४३॥
yo hi māṃ sevate kaścidapi vāpyanuvartate.kaikeyyāḥ putramanvīkṣya sa jano nābhibhāṣate.. 43..
नित्यक्रोधतया तस्याः कथं नु खरवादि तत्।कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता॥ ४४॥
nityakrodhatayā tasyāḥ kathaṃ nu kharavādi tat.kaikeyyā vadanaṃ draṣṭuṃ putra śakṣyāmi durgatā.. 44..
दश सप्त च वर्षाणि जातस्य तव राघव।अतीतानि प्रकांक्षन्त्या मया दुःखपरिक्षयम्॥ ४५॥
daśa sapta ca varṣāṇi jātasya tava rāghava.atītāni prakāṃkṣantyā mayā duḥkhaparikṣayam.. 45..
तदक्षयं महद्दुःखं नोत्सहे सहितुं चिरात्।विप्रकारं सपत्नीनामेवं जीर्णापि राघव॥ ४६॥
tadakṣayaṃ mahadduḥkhaṃ notsahe sahituṃ cirāt.viprakāraṃ sapatnīnāmevaṃ jīrṇāpi rāghava.. 46..
अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम्।कृपणा वर्तयिष्यामि कथं कृपणजीविका॥ ४७॥
apaśyantī tava mukhaṃ paripūrṇaśaśiprabham.kṛpaṇā vartayiṣyāmi kathaṃ kṛpaṇajīvikā.. 47..
उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः।दुःखसंवर्धितो मोघं त्वं हि दुर्गतया मया॥ ४८॥
upavāsaiśca yogaiśca bahubhiśca pariśramaiḥ.duḥkhasaṃvardhito moghaṃ tvaṃ hi durgatayā mayā.. 48..
स्थिरं नु हृदयं मन्ये ममेदं यन्न दीर्यते।प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा॥ ४९॥
sthiraṃ nu hṛdayaṃ manye mamedaṃ yanna dīryate.prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā.. 49..
ममैव नूनं मरणं न विद्यते न चावकाशोऽस्ति यमक्षये मम।यदन्तकोऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदतीं मृगीमिव॥ ५०॥
mamaiva nūnaṃ maraṇaṃ na vidyate na cāvakāśo'sti yamakṣaye mama.yadantako'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīmiva.. 50..
स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद् भुवि नो विदीर्यते।अनेन दुःखेन च देहमर्पितं ध्रुवं ह्यकाले मरणं न विद्यते॥ ५१॥
sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ na bhidyate yad bhuvi no vidīryate.anena duḥkhena ca dehamarpitaṃ dhruvaṃ hyakāle maraṇaṃ na vidyate.. 51..
इदं तु दुःखं यदनर्थकानि मे व्रतानि दानानि च संयमाश्च हि।तपश्च तप्तं यदपत्यकाम्यया सुनिष्फलं बीजमिवोप्तमूषरे॥ ५२॥
idaṃ tu duḥkhaṃ yadanarthakāni me vratāni dānāni ca saṃyamāśca hi.tapaśca taptaṃ yadapatyakāmyayā suniṣphalaṃ bījamivoptamūṣare.. 52..
यदि ह्यकाले मरणं यदृच्छया लभेत कश्चिद् गुरुदुःखकर्शितः।गताहमद्यैव परेतसंसदं विना त्वया धेनुरिवात्मजेन वै॥ ५३॥
yadi hyakāle maraṇaṃ yadṛcchayā labheta kaścid guruduḥkhakarśitaḥ.gatāhamadyaiva paretasaṃsadaṃ vinā tvayā dhenurivātmajena vai.. 53..
अथापि किं जीवितमद्य मे वृथा त्वया विना चन्द्रनिभाननप्रभ।अनुव्रजिष्यामि वनं त्वयैव गौः सुदुर्बला वत्समिवाभिकांक्षया॥ ५४॥
athāpi kiṃ jīvitamadya me vṛthā tvayā vinā candranibhānanaprabha.anuvrajiṣyāmi vanaṃ tvayaiva gauḥ sudurbalā vatsamivābhikāṃkṣayā.. 54..
भृशमसुखममर्षिता तदा बहु विललाप समीक्ष्य राघवम्।व्यसनमुपनिशाम्य सा महत् सुतमिव बद्धमवेक्ष्य किंनरी॥ ५५॥
bhṛśamasukhamamarṣitā tadā bahu vilalāpa samīkṣya rāghavam.vyasanamupaniśāmya sā mahat sutamiva baddhamavekṣya kiṃnarī.. 55..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे विंशः सर्गः ॥२-२०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe viṃśaḥ sargaḥ ..2-20..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In