This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 20

Kausalya Laments

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे विंशः सर्गः ॥२-२०॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe viṃśaḥ sargaḥ ||2-20||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   0

तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ।आर्तशब्दो महान् जज्ञे स्त्रीणामन्तःपुरे तदा॥ १॥
tasmiṃstu puruṣavyāghre niṣkrāmati kṛtāñjalau|ārtaśabdo mahān jajñe strīṇāmantaḥpure tadā|| 1||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   1

कृत्येष्वचोदितः पित्रा सर्वस्यान्तःपुरस्य च।गतिश्च शरणं चासीत् स रामोऽद्य प्रवत्स्यति॥ २॥
kṛtyeṣvacoditaḥ pitrā sarvasyāntaḥpurasya ca|gatiśca śaraṇaṃ cāsīt sa rāmo'dya pravatsyati|| 2||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   2

कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा।तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः॥ ३॥
kausalyāyāṃ yathā yukto jananyāṃ vartate sadā|tathaiva vartate'smāsu janmaprabhṛti rāghavaḥ|| 3||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   3

न क्रुध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्जयन्।क्रुद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति॥ ४॥
na krudhyatyabhiśapto'pi krodhanīyāni varjayan|kruddhān prasādayan sarvān sa ito'dya pravatsyati|| 4||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   4

अबुद्धिर्बत नो राजा जीवलोकं चरत्ययम्।यो गतिं सर्वभूतानां परित्यजति राघवम्॥ ५॥
abuddhirbata no rājā jīvalokaṃ caratyayam|yo gatiṃ sarvabhūtānāṃ parityajati rāghavam|| 5||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   5

इति सर्वा महिष्यस्ता विवत्सा इव धेनवः।पतिमाचुक्रुशुश्चापि सस्वनं चापि चुक्रुशुः॥ ६॥
iti sarvā mahiṣyastā vivatsā iva dhenavaḥ|patimācukruśuścāpi sasvanaṃ cāpi cukruśuḥ|| 6||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   6

स हि चान्तःपुरे घोरमार्तशब्दं महीपतिः।पुत्रशोकाभिसंतप्तः श्रुत्वा व्यालीयतासने॥ ७॥
sa hi cāntaḥpure ghoramārtaśabdaṃ mahīpatiḥ|putraśokābhisaṃtaptaḥ śrutvā vyālīyatāsane|| 7||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   7

रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरः।जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी॥ ८॥
rāmastu bhṛśamāyasto niḥśvasanniva kuñjaraḥ|jagāma sahito bhrātrā māturantaḥpuraṃ vaśī|| 8||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   8

सोऽपश्यत् पुरुषं तत्र वृद्धं परमपूजितम्।उपविष्टं गृहद्वारि तिष्ठतश्चापरान् बहून्॥ ९॥
so'paśyat puruṣaṃ tatra vṛddhaṃ paramapūjitam|upaviṣṭaṃ gṛhadvāri tiṣṭhataścāparān bahūn|| 9||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   9

दृष्ट्वैव तु तदा रामं ते सर्वे समुपस्थिताः।जयेन जयतां श्रेष्ठं वर्धयन्ति स्म राघवम्॥ १०॥
dṛṣṭvaiva tu tadā rāmaṃ te sarve samupasthitāḥ|jayena jayatāṃ śreṣṭhaṃ vardhayanti sma rāghavam|| 10||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   10

प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः।ब्राह्मणान् वेदसम्पन्नान् वृद्धान् राज्ञाभिसत्कृतान्॥ ११॥
praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ|brāhmaṇān vedasampannān vṛddhān rājñābhisatkṛtān|| 11||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   11

प्रणम्य रामस्तान् वृद्धांस्तृतीयायां ददर्श सः।स्त्रियो बालाश्च वृद्धाश्च द्वाररक्षणतत्पराः॥ १२॥
praṇamya rāmastān vṛddhāṃstṛtīyāyāṃ dadarśa saḥ|striyo bālāśca vṛddhāśca dvārarakṣaṇatatparāḥ|| 12||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   12

वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः।न्यवेदयन्त त्वरितं राममातुः प्रियं तदा॥ १३॥
vardhayitvā prahṛṣṭāstāḥ praviśya ca gṛhaṃ striyaḥ|nyavedayanta tvaritaṃ rāmamātuḥ priyaṃ tadā|| 13||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   13

कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता।प्रभाते चाकरोत् पूजां विष्णोः पुत्रहितैषिणी॥१४॥
kausalyāpi tadā devī rātriṃ sthitvā samāhitā|prabhāte cākarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī||14||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   14

सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा।अग्निं जुहोति स्म तदा मन्त्रवत् कृतमङ्गला॥ १५॥
sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā|agniṃ juhoti sma tadā mantravat kṛtamaṅgalā|| 15||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   15

प्रविश्य तु तदा रामो मातुरन्तःपुरं शुभम्।ददर्श मातरं तत्र हावयन्तीं हुताशनम्॥ १६॥
praviśya tu tadā rāmo māturantaḥpuraṃ śubham|dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam|| 16||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   16

देवकार्यनिमित्तं च तत्रापश्यत् समुद्यतम्।दध्यक्षतघृतं चैव मोदकान् हविषस्तथा॥ १७॥
devakāryanimittaṃ ca tatrāpaśyat samudyatam|dadhyakṣataghṛtaṃ caiva modakān haviṣastathā|| 17||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   17

लाजान् माल्यानि शुक्लानि पायसं कृसरं तथा।समिधः पूर्णकुम्भांश्च ददर्श रघुनन्दनः॥ १८॥
lājān mālyāni śuklāni pāyasaṃ kṛsaraṃ tathā|samidhaḥ pūrṇakumbhāṃśca dadarśa raghunandanaḥ|| 18||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   18

तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम्।तर्पयन्तीं ददर्शाद्भिर्देवतां वरवर्णिनीम्॥ १९॥
tāṃ śuklakṣaumasaṃvītāṃ vratayogena karśitām|tarpayantīṃ dadarśādbhirdevatāṃ varavarṇinīm|| 19||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   19

सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम्।अभिचक्राम संहृष्टा किशोरं वडवा यथा॥ २०॥
sā cirasyātmajaṃ dṛṣṭvā mātṛnandanamāgatam|abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍavā yathā|| 20||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   20

स मातरमुपक्रान्तामुपसंगृह्य राघवः।परिष्वक्तश्च बाहुभ्यामवघ्रातश्च मूर्धनि॥ २१॥
sa mātaramupakrāntāmupasaṃgṛhya rāghavaḥ|pariṣvaktaśca bāhubhyāmavaghrātaśca mūrdhani|| 21||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   21

तमुवाच दुराधर्षं राघवं सुतमात्मनः।कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः॥ २२॥
tamuvāca durādharṣaṃ rāghavaṃ sutamātmanaḥ|kausalyā putravātsalyādidaṃ priyahitaṃ vacaḥ|| 22||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   22

वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम्।प्राप्नुह्यायुश्च कीर्तिं च धर्मं चाप्युचितं कुले॥ २३॥
vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām|prāpnuhyāyuśca kīrtiṃ ca dharmaṃ cāpyucitaṃ kule|| 23||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   23

सत्यप्रतिज्ञं पितरं राजानं पश्य राघव।अद्यैव त्वां स धर्मात्मा यौवराज्येऽभिषेक्ष्यति॥ २४॥
satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava|adyaiva tvāṃ sa dharmātmā yauvarājye'bhiṣekṣyati|| 24||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   24

दत्तमासनमालभ्य भोजनेन निमन्त्रितः।मातरं राघवः किंचित् प्रसार्याञ्जलिमब्रवीत्॥ २५॥
dattamāsanamālabhya bhojanena nimantritaḥ|mātaraṃ rāghavaḥ kiṃcit prasāryāñjalimabravīt|| 25||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   25

स स्वभावविनीतश्च गौरवाच्च तथानतः।प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे॥ २६॥
sa svabhāvavinītaśca gauravācca tathānataḥ|prasthito daṇḍakāraṇyamāpraṣṭumupacakrame|| 26||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   26

देवि नूनं न जानीषे महद् भयमुपस्थितम्।इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च॥ २७॥
devi nūnaṃ na jānīṣe mahad bhayamupasthitam|idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca|| 27||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   27

गमिष्ये दण्डकारण्यं किमनेनासनेन मे।विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः॥ २८॥
gamiṣye daṇḍakāraṇyaṃ kimanenāsanena me|viṣṭarāsanayogyo hi kālo'yaṃ māmupasthitaḥ|| 28||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   28

चतुर्दश हि वर्षाणि वत्स्याम विजने वने।कन्दमूलफलैर्जीवन् हित्वा मुनिवदामिषम्॥ २९॥
caturdaśa hi varṣāṇi vatsyāma vijane vane|kandamūlaphalairjīvan hitvā munivadāmiṣam|| 29||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   29

भरताय महाराजो यौवराज्यं प्रयच्छति।मां पुनर्दण्डकारण्यं विवासयति तापसम्॥ ३०॥
bharatāya mahārājo yauvarājyaṃ prayacchati|māṃ punardaṇḍakāraṇyaṃ vivāsayati tāpasam|| 30||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   30

स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने।आसेवमानो वन्यानि फलमूलैश्च वर्तयन्॥ ३१॥
sa ṣaṭ cāṣṭau ca varṣāṇi vatsyāmi vijane vane|āsevamāno vanyāni phalamūlaiśca vartayan|| 31||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   31

सा निकृत्तेव सालस्य यष्टिः परशुना वने।पपात सहसा देवी देवतेव दिवश्च्युता॥ ३२॥
sā nikṛtteva sālasya yaṣṭiḥ paraśunā vane|papāta sahasā devī devateva divaścyutā|| 32||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   32

तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव।रामस्तूत्थापयामास मातरं गतचेतसम्॥ ३३॥
tāmaduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīmiva|rāmastūtthāpayāmāsa mātaraṃ gatacetasam|| 33||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   33

उपावृत्योत्थितां दीनां वडवामिव वाहिताम्।पांसुगुण्ठितसर्वाङ्गीं विममर्श च पाणिना॥ ३४॥
upāvṛtyotthitāṃ dīnāṃ vaḍavāmiva vāhitām|pāṃsuguṇṭhitasarvāṅgīṃ vimamarśa ca pāṇinā|| 34||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   34

सा राघवमुपासीनमसुखार्ता सुखोचिता।उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे॥ ३५॥
sā rāghavamupāsīnamasukhārtā sukhocitā|uvāca puruṣavyāghramupaśṛṇvati lakṣmaṇe|| 35||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   35

यदि पुत्र न जायेथा मम शोकाय राघव।न स्म दुःखमतो भूयः पश्येयमहमप्रजाः॥ ३६॥
yadi putra na jāyethā mama śokāya rāghava|na sma duḥkhamato bhūyaḥ paśyeyamahamaprajāḥ|| 36||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   36

एक एव हि वन्ध्यायाः शोको भवति मानसः।अप्रजास्मीति संतापो न ह्यन्यः पुत्र विद्यते॥ ३७॥
eka eva hi vandhyāyāḥ śoko bhavati mānasaḥ|aprajāsmīti saṃtāpo na hyanyaḥ putra vidyate|| 37||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   37

न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे।अपि पुत्रे विपश्येयमिति रामास्थितं मया॥ ३८॥
na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe|api putre vipaśyeyamiti rāmāsthitaṃ mayā|| 38||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   38

सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम्।अहं श्रोष्ये सपत्नीनामवराणां परा सती॥ ३९॥
sā bahūnyamanojñāni vākyāni hṛdayacchidām|ahaṃ śroṣye sapatnīnāmavarāṇāṃ parā satī|| 39||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   39

अतो दुःखतरं किं नु प्रमदानां भविष्यति।मम शोको विलापश्च यादृशोऽयमनन्तकः॥ ४०॥
ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati|mama śoko vilāpaśca yādṛśo'yamanantakaḥ|| 40||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   40

त्वयि संनिहितेऽप्येवमहमासं निराकृता।किं पुनः प्रोषिते तात ध्रुवं मरणमेव हि॥ ४१॥
tvayi saṃnihite'pyevamahamāsaṃ nirākṛtā|kiṃ punaḥ proṣite tāta dhruvaṃ maraṇameva hi|| 41||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   41

अत्यन्तं निगृहीतास्मि भर्तुर्नित्यमसम्मता।परिवारेण कैकेय्याः समा वाप्यथवावरा॥ ४२॥
atyantaṃ nigṛhītāsmi bharturnityamasammatā|parivāreṇa kaikeyyāḥ samā vāpyathavāvarā|| 42||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   42

यो हि मां सेवते कश्चिदपि वाप्यनुवर्तते।कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते॥ ४३॥
yo hi māṃ sevate kaścidapi vāpyanuvartate|kaikeyyāḥ putramanvīkṣya sa jano nābhibhāṣate|| 43||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   43

नित्यक्रोधतया तस्याः कथं नु खरवादि तत्।कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता॥ ४४॥
nityakrodhatayā tasyāḥ kathaṃ nu kharavādi tat|kaikeyyā vadanaṃ draṣṭuṃ putra śakṣyāmi durgatā|| 44||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   44

दश सप्त च वर्षाणि जातस्य तव राघव।अतीतानि प्रकांक्षन्त्या मया दुःखपरिक्षयम्॥ ४५॥
daśa sapta ca varṣāṇi jātasya tava rāghava|atītāni prakāṃkṣantyā mayā duḥkhaparikṣayam|| 45||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   45

तदक्षयं महद्दुःखं नोत्सहे सहितुं चिरात्।विप्रकारं सपत्नीनामेवं जीर्णापि राघव॥ ४६॥
tadakṣayaṃ mahadduḥkhaṃ notsahe sahituṃ cirāt|viprakāraṃ sapatnīnāmevaṃ jīrṇāpi rāghava|| 46||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   46

अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम्।कृपणा वर्तयिष्यामि कथं कृपणजीविका॥ ४७॥
apaśyantī tava mukhaṃ paripūrṇaśaśiprabham|kṛpaṇā vartayiṣyāmi kathaṃ kṛpaṇajīvikā|| 47||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   47

उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः।दुःखसंवर्धितो मोघं त्वं हि दुर्गतया मया॥ ४८॥
upavāsaiśca yogaiśca bahubhiśca pariśramaiḥ|duḥkhasaṃvardhito moghaṃ tvaṃ hi durgatayā mayā|| 48||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   48

स्थिरं नु हृदयं मन्ये ममेदं यन्न दीर्यते।प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा॥ ४९॥
sthiraṃ nu hṛdayaṃ manye mamedaṃ yanna dīryate|prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā|| 49||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   49

ममैव नूनं मरणं न विद्यते न चावकाशोऽस्ति यमक्षये मम।यदन्तकोऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदतीं मृगीमिव॥ ५०॥
mamaiva nūnaṃ maraṇaṃ na vidyate na cāvakāśo'sti yamakṣaye mama|yadantako'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīmiva|| 50||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   50

स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद् भुवि नो विदीर्यते।अनेन दुःखेन च देहमर्पितं ध्रुवं ह्यकाले मरणं न विद्यते॥ ५१॥
sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ na bhidyate yad bhuvi no vidīryate|anena duḥkhena ca dehamarpitaṃ dhruvaṃ hyakāle maraṇaṃ na vidyate|| 51||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   51

इदं तु दुःखं यदनर्थकानि मे व्रतानि दानानि च संयमाश्च हि।तपश्च तप्तं यदपत्यकाम्यया सुनिष्फलं बीजमिवोप्तमूषरे॥ ५२॥
idaṃ tu duḥkhaṃ yadanarthakāni me vratāni dānāni ca saṃyamāśca hi|tapaśca taptaṃ yadapatyakāmyayā suniṣphalaṃ bījamivoptamūṣare|| 52||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   52

यदि ह्यकाले मरणं यदृच्छया लभेत कश्चिद् गुरुदुःखकर्शितः।गताहमद्यैव परेतसंसदं विना त्वया धेनुरिवात्मजेन वै॥ ५३॥
yadi hyakāle maraṇaṃ yadṛcchayā labheta kaścid guruduḥkhakarśitaḥ|gatāhamadyaiva paretasaṃsadaṃ vinā tvayā dhenurivātmajena vai|| 53||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   53

अथापि किं जीवितमद्य मे वृथा त्वया विना चन्द्रनिभाननप्रभ।अनुव्रजिष्यामि वनं त्वयैव गौः सुदुर्बला वत्समिवाभिकांक्षया॥ ५४॥
athāpi kiṃ jīvitamadya me vṛthā tvayā vinā candranibhānanaprabha|anuvrajiṣyāmi vanaṃ tvayaiva gauḥ sudurbalā vatsamivābhikāṃkṣayā|| 54||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   54

भृशमसुखममर्षिता तदा बहु विललाप समीक्ष्य राघवम्।व्यसनमुपनिशाम्य सा महत् सुतमिव बद्धमवेक्ष्य किंनरी॥ ५५॥
bhṛśamasukhamamarṣitā tadā bahu vilalāpa samīkṣya rāghavam|vyasanamupaniśāmya sā mahat sutamiva baddhamavekṣya kiṃnarī|| 55||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   55

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे विंशः सर्गः ॥२-२०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe viṃśaḥ sargaḥ ||2-20||

Kanda : Ayodhya Kanda

Sarga :   20

Shloka :   56

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In