This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 22

Rama Consoles Lakshmana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वाविंशः सर्गः ॥२-२२॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe dvāviṃśaḥ sargaḥ ||2-22||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   0

अथ तं व्यथया दीनं सविशेषममर्षितम्।सरोषमिव नागेन्द्रं रोषविस्फारितेक्षणम्॥ १॥
atha taṃ vyathayā dīnaṃ saviśeṣamamarṣitam|saroṣamiva nāgendraṃ roṣavisphāritekṣaṇam|| 1||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   1

आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम्।उवाचेदं स धैर्येण धारयन् सत्त्वमात्मवान्॥ २॥
āsādya rāmaḥ saumitriṃ suhṛdaṃ bhrātaraṃ priyam|uvācedaṃ sa dhairyeṇa dhārayan sattvamātmavān|| 2||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   2

निगृह्य रोषं शोकं च धैर्यमाश्रित्य केवलम्।अवमानं निरस्यैनं गृहीत्वा हर्षमुत्तमम्॥ ३॥
nigṛhya roṣaṃ śokaṃ ca dhairyamāśritya kevalam|avamānaṃ nirasyainaṃ gṛhītvā harṣamuttamam|| 3||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   3

उपक्लृप्तं यदैतन्मे अभिषेकार्थमुत्तमम्।सर्वं निवर्तय क्षिप्रं कुरु कार्यं निरव्ययम्॥ ४॥
upaklṛptaṃ yadaitanme abhiṣekārthamuttamam|sarvaṃ nivartaya kṣipraṃ kuru kāryaṃ niravyayam|| 4||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   4

सौमित्रे योऽभिषेकार्थे मम सम्भारसम्भ्रमः।अभिषेकनिवृत्त्यर्थे सोऽस्तु सम्भारसम्भ्रमः॥ ५॥
saumitre yo'bhiṣekārthe mama sambhārasambhramaḥ|abhiṣekanivṛttyarthe so'stu sambhārasambhramaḥ|| 5||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   5

यस्या मदभिषेकार्थे मानसं परितप्यते।माता नः सा यथा न स्यात् सविशङ्का तथा कुरु॥ ६॥
yasyā madabhiṣekārthe mānasaṃ paritapyate|mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru|| 6||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   6

तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे।मनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम्॥ ७॥
tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtamapi notsahe|manasi pratisaṃjātaṃ saumitre'hamupekṣitum|| 7||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   7

न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचन।मातॄणां वा पितुर्वाहं कृतमल्पं च विप्रियम्॥ ८॥
na buddhipūrvaṃ nābuddhaṃ smarāmīha kadācana|mātṝṇāṃ vā piturvāhaṃ kṛtamalpaṃ ca vipriyam|| 8||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   8

सत्यः सत्याभिसंधश्च नित्यं सत्यपराक्रमः।परलोकभयाद् भीतो निर्भयोऽस्तु पिता मम॥ ९॥
satyaḥ satyābhisaṃdhaśca nityaṃ satyaparākramaḥ|paralokabhayād bhīto nirbhayo'stu pitā mama|| 9||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   9

तस्यापि हि भवेदस्मिन् कर्मण्यप्रतिसंहृते।सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम्॥ १०॥
tasyāpi hi bhavedasmin karmaṇyapratisaṃhṛte|satyaṃ neti manastāpastasya tāpastapecca mām|| 10||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   10

अभिषेकविधानं तु तस्मात् संहृत्य लक्ष्मण।अन्वगेवाहमिच्छामि वनं गन्तुमितः पुरः॥ ११॥
abhiṣekavidhānaṃ tu tasmāt saṃhṛtya lakṣmaṇa|anvagevāhamicchāmi vanaṃ gantumitaḥ puraḥ|| 11||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   11

मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा।सुतं भरतमव्यग्रमभिषेचयतां ततः॥ १२॥
mama pravrājanādadya kṛtakṛtyā nṛpātmajā|sutaṃ bharatamavyagramabhiṣecayatāṃ tataḥ|| 12||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   12

मयि चीराजिनधरे जटामण्डलधारिणि।गतेऽरण्यं च कैकेय्या भविष्यति मनः सुखम्॥ १३॥
mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi|gate'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥ sukham|| 13||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   13

बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम्।तं नु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि मा चिरम्॥ १४॥
buddhiḥ praṇītā yeneyaṃ manaśca susamāhitam|taṃ nu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi mā ciram|| 14||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   14

कृतान्त एव सौमित्रे द्रष्टव्यो मत्प्रवासने।राज्यस्य च वितीर्णस्य पुनरेव निवर्तने॥ १५॥
kṛtānta eva saumitre draṣṭavyo matpravāsane|rājyasya ca vitīrṇasya punareva nivartane|| 15||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   15

कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम वेदने।यदि तस्या न भावोऽयं कृतान्तविहितो भवेत्॥ १६॥
kaikeyyāḥ pratipattirhi kathaṃ syānmama vedane|yadi tasyā na bhāvo'yaṃ kṛtāntavihito bhavet|| 16||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   16

जानासि हि यथा सौम्य न मातृषु ममान्तरम्।भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा॥ १७॥
jānāsi hi yathā saumya na mātṛṣu mamāntaram|bhūtapūrvaṃ viśeṣo vā tasyā mayi sute'pi vā|| 17||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   17

सोऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च दुर्वचैः।उग्रैर्वाक्यैरहं तस्या नान्यद् दैवात् समर्थये॥ १८॥
so'bhiṣekanivṛttyarthaiḥ pravāsārthaiśca durvacaiḥ|ugrairvākyairahaṃ tasyā nānyad daivāt samarthaye|| 18||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   18

कथं प्रकृतिसम्पन्ना राजपुत्री तथागुणा।ब्रूयात् सा प्राकृतेव स्त्री मत्पीड्यं भर्तृसंनिधौ॥ १९॥
kathaṃ prakṛtisampannā rājaputrī tathāguṇā|brūyāt sā prākṛteva strī matpīḍyaṃ bhartṛsaṃnidhau|| 19||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   19

यदचिन्त्यं तु तद् दैवं भूतेष्वपि न हन्यते।व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः॥ २०॥
yadacintyaṃ tu tad daivaṃ bhūteṣvapi na hanyate|vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ|| 20||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   20

कश्च दैवेन सौमित्रे योद्धुमुत्सहते पुमान्।यस्य नु ग्रहणं किंचित् कर्मणोऽन्यन्न दृश्यते॥ २१॥
kaśca daivena saumitre yoddhumutsahate pumān|yasya nu grahaṇaṃ kiṃcit karmaṇo'nyanna dṛśyate|| 21||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   21

सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ।यस्य किंचित् तथाभूतं ननु दैवस्य कर्म तत्॥ २२॥
sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau|yasya kiṃcit tathābhūtaṃ nanu daivasya karma tat|| 22||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   22

ऋषयोऽप्युग्रतपसो दैवेनाभिप्रचोदिताः।उत्सृज्य नियमांस्तीव्रान् भ्रश्यन्ते काममन्युभिः॥ २३॥
ṛṣayo'pyugratapaso daivenābhipracoditāḥ|utsṛjya niyamāṃstīvrān bhraśyante kāmamanyubhiḥ|| 23||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   23

असंकल्पितमेवेह यदकस्मात् प्रवर्तते।निवर्त्यारब्धमारम्भैर्ननु दैवस्य कर्म तत्॥ २४॥
asaṃkalpitameveha yadakasmāt pravartate|nivartyārabdhamārambhairnanu daivasya karma tat|| 24||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   24

एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना।व्याहतेऽप्यभिषेके मे परितापो न विद्यते॥ २५॥
etayā tattvayā buddhyā saṃstabhyātmānamātmanā|vyāhate'pyabhiṣeke me paritāpo na vidyate|| 25||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   25

तस्मादपरितापः संस्त्वमप्यनुविधाय माम्।प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम्॥ २६॥
tasmādaparitāpaḥ saṃstvamapyanuvidhāya mām|pratisaṃhāraya kṣipramābhiṣecanikīṃ kriyām|| 26||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   26

एभिरेव घटैः सर्वैरभिषेचनसम्भृतैः।मम लक्ष्मण तापस्ये व्रतस्नानं भविष्यति॥ २७॥
ebhireva ghaṭaiḥ sarvairabhiṣecanasambhṛtaiḥ|mama lakṣmaṇa tāpasye vratasnānaṃ bhaviṣyati|| 27||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   27

अथवा किं मयैतेन राज्यद्रव्यमयेन तु।उद‍्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति॥ २८॥
athavā kiṃ mayaitena rājyadravyamayena tu|uda‍्dhṛtaṃ me svayaṃ toyaṃ vratādeśaṃ kariṣyati|| 28||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   28

मा च लक्ष्मण संतापं कार्षीर्लक्ष्म्या विपर्यये।राज्यं वा वनवासो वा वनवासो महोदयः॥ २९॥
mā ca lakṣmaṇa saṃtāpaṃ kārṣīrlakṣmyā viparyaye|rājyaṃ vā vanavāso vā vanavāso mahodayaḥ|| 29||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   29

न लक्ष्मणास्मिन् मम राज्यविघ्ने माता यवीयस्यभिशङ्कितव्या।दैवाभिपन्ना न पिता कथंचि- ज्जानासि दैवं हि तथाप्रभावम्॥३०॥
na lakṣmaṇāsmin mama rājyavighne mātā yavīyasyabhiśaṅkitavyā|daivābhipannā na pitā kathaṃci- jjānāsi daivaṃ hi tathāprabhāvam||30||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   30

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वाविंशः सर्गः ॥२-२२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe dvāviṃśaḥ sargaḥ ||2-22||

Kanda : Ayodhya Kanda

Sarga :   22

Shloka :   31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In