तयोः सु चरितम् स्व-अर्थम् शाठ्यात् परिजिहीर्षतोः।यदि ना एवम् व्यवसितम् स्यात् हि प्राक् एव राघव।तयोः प्राक् एव दत्तः च स्यात् वरः प्रकृतः च सः॥ ९॥
TRANSLITERATION
tayoḥ su caritam sva-artham śāṭhyāt parijihīrṣatoḥ.yadi nā evam vyavasitam syāt hi prāk eva rāghava.tayoḥ prāk eva dattaḥ ca syāt varaḥ prakṛtaḥ ca saḥ.. 9..