तयोः सु चरितम् स्व-अर्थम् शाठ्यात् परिजिहीर्षतोः।यदि ना एवम् व्यवसितम् स्यात् हि प्राक् एव राघव।तयोः प्राक् एव दत्तः च स्यात् वरः प्रकृतः च सः॥ ९॥
TRANSLITERATION
tayoḥ su caritam sva-artham śāṭhyāt parijihīrṣatoḥ.yadi nā evam vyavasitam syāt hi prāk eva rāghava.tayoḥ prāk eva dattaḥ ca syāt varaḥ prakṛtaḥ ca saḥ.. 9..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.