This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 23

Lakshmana Frets and Fumes

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रयोविंशः सर्गः ॥२-२३॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe trayoviṃśaḥ sargaḥ ||2-23||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   0

इति ब्रुवति रामे तु लक्ष्मणोऽवाक् शिरा इव।ध्यात्वा मध्यं जगामाशु सहसा दैन्यहर्षयोः॥ १॥
iti bruvati rāme tu lakṣmaṇo'vāk śirā iva|dhyātvā madhyaṃ jagāmāśu sahasā dainyaharṣayoḥ|| 1||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   1

तदा तु बद‍्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभः।निशश्वास महासर्पो बिलस्थ इव रोषितः॥ २॥
tadā tu bada‍्dhvā bhrukuṭīṃ bhruvormadhye nararṣabhaḥ|niśaśvāsa mahāsarpo bilastha iva roṣitaḥ|| 2||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   2

तस्य दुष्प्रतिवीक्ष्यं तद् भ्रुकुटीसहितं तदा।बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम्॥ ३॥
tasya duṣprativīkṣyaṃ tad bhrukuṭīsahitaṃ tadā|babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham|| 3||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   3

अग्रहस्तं विधुन्वंस्तु हस्ती हस्तमिवात्मनः।तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम्॥ ४॥
agrahastaṃ vidhunvaṃstu hastī hastamivātmanaḥ|tiryagūrdhvaṃ śarīre ca pātayitvā śirodharām|| 4||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   4

अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत्।अस्थाने सम्भ्रमो यस्य जातो वै सुमहानयम्॥ ५॥
agrākṣṇā vīkṣamāṇastu tiryagbhrātaramabravīt|asthāne sambhramo yasya jāto vai sumahānayam|| 5||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   5

धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया।कथं ह्येतदसम्भ्रान्तस्त्वद्विधो वक्तुमर्हति॥ ६॥
dharmadoṣaprasaṅgena lokasyānatiśaṅkayā|kathaṃ hyetadasambhrāntastvadvidho vaktumarhati|| 6||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   6

यथा ह्येवमशौण्डीरं शौण्डीरः क्षत्रियर्षभः।किं नाम कृपणं दैवमशक्तमभिशंससि॥ ७॥
yathā hyevamaśauṇḍīraṃ śauṇḍīraḥ kṣatriyarṣabhaḥ|kiṃ nāma kṛpaṇaṃ daivamaśaktamabhiśaṃsasi|| 7||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   7

पापयोस्ते कथं नाम तयोः शङ्का न विद्यते।सन्ति धर्मोपधासक्ता धर्मात्मन् किं न बुध्यसे॥ ८॥
pāpayoste kathaṃ nāma tayoḥ śaṅkā na vidyate|santi dharmopadhāsaktā dharmātman kiṃ na budhyase|| 8||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   8

तयोः सुचरितं स्वार्थं शाठ्यात् परिजिहीर्षतोः।यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव।तयोः प्रागेव दत्तश्च स्याद् वरः प्रकृतश्च सः॥ ९॥
tayoḥ sucaritaṃ svārthaṃ śāṭhyāt parijihīrṣatoḥ|yadi naivaṃ vyavasitaṃ syāddhi prāgeva rāghava|tayoḥ prāgeva dattaśca syād varaḥ prakṛtaśca saḥ|| 9||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   9

लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम्।नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि॥ १०॥
lokavidviṣṭamārabdhaṃ tvadanyasyābhiṣecanam|notsahe sahituṃ vīra tatra me kṣantumarhasi|| 10||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   10

येनैवमागता द्वैधं तव बुद्धिर्महामते।सोऽपि धर्मो मम द्वेष्यो यत्प्रसङ्गाद् विमुह्यसि॥ ११॥
yenaivamāgatā dvaidhaṃ tava buddhirmahāmate|so'pi dharmo mama dveṣyo yatprasaṅgād vimuhyasi|| 11||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   11

कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः।करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम्॥ १२॥
kathaṃ tvaṃ karmaṇā śaktaḥ kaikeyīvaśavartinaḥ|kariṣyasi piturvākyamadharmiṣṭhaṃ vigarhitam|| 12||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   12

यदयं किल्बिषाद् भेदः कृतोऽप्येवं न गृह्यते।जायते तत्र मे दुःखं धर्मसङ्गश्च गर्हितः॥ १३॥
yadayaṃ kilbiṣād bhedaḥ kṛto'pyevaṃ na gṛhyate|jāyate tatra me duḥkhaṃ dharmasaṅgaśca garhitaḥ|| 13||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   13

तवायं धर्मसंयोगो लोकस्यास्य विगर्हितः।मनसापि कथं कामं कुर्यात् त्वां कामवृत्तयोः।तयोस्त्वहितयोर्नित्यं शत्र्वोः पित्रभिधानयोः॥ १४॥
tavāyaṃ dharmasaṃyogo lokasyāsya vigarhitaḥ|manasāpi kathaṃ kāmaṃ kuryāt tvāṃ kāmavṛttayoḥ|tayostvahitayornityaṃ śatrvoḥ pitrabhidhānayoḥ|| 14||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   14

यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम्।तथाप्युपेक्षणीयं ते न मे तदपि रोचते॥ १५॥
yadyapi pratipattiste daivī cāpi tayormatam|tathāpyupekṣaṇīyaṃ te na me tadapi rocate|| 15||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   15

विक्लवो वीर्यहीनो यः स दैवमनुवर्तते।वीराः सम्भावितात्मानो न दैवं पर्युपासते॥ १६॥
viklavo vīryahīno yaḥ sa daivamanuvartate|vīrāḥ sambhāvitātmāno na daivaṃ paryupāsate|| 16||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   16

दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्।न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति॥ १७॥
daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum|na daivena vipannārthaḥ puruṣaḥ so'vasīdati|| 17||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   17

द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च।दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति॥ १८॥
drakṣyanti tvadya daivasya pauruṣaṃ puruṣasya ca|daivamānuṣayoradya vyaktā vyaktirbhaviṣyati|| 18||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   18

अद्य मे पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः।यैर्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम्॥ १९॥
adya me pauruṣahataṃ daivaṃ drakṣyanti vai janāḥ|yairdaivādāhataṃ te'dya dṛṣṭaṃ rājyābhiṣecanam|| 19||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   19

अत्यङ्कुशमिवोद्दामं गजं मदजलोद्धतम्।प्रधावितमहं दैवं पौरुषेण निवर्तये॥ २०॥
atyaṅkuśamivoddāmaṃ gajaṃ madajaloddhatam|pradhāvitamahaṃ daivaṃ pauruṣeṇa nivartaye|| 20||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   20

लोकपालाः समस्तास्ते नाद्य रामाभिषेचनम्।न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता॥ २१॥
lokapālāḥ samastāste nādya rāmābhiṣecanam|na ca kṛtsnāstrayo lokā vihanyuḥ kiṃ punaḥ pitā|| 21||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   21

यैर्विवासस्तवारण्ये मिथो राजन् समर्थितः।अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा॥ २२॥
yairvivāsastavāraṇye mitho rājan samarthitaḥ|araṇye te vivatsyanti caturdaśa samāstathā|| 22||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   22

अहं तदाशां धक्ष्यामि पितुस्तस्याश्च या तव।अभिषेकविघातेन पुत्रराज्याय वर्तते॥ २३॥
ahaṃ tadāśāṃ dhakṣyāmi pitustasyāśca yā tava|abhiṣekavighātena putrarājyāya vartate|| 23||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   23

मद‍्बलेन विरुद्धाय न स्याद् दैवबलं तथा।प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम॥ २४॥
mada‍्balena viruddhāya na syād daivabalaṃ tathā|prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama|| 24||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   24

ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम्।आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि॥ २५॥
ūrdhvaṃ varṣasahasrānte prajāpālyamanantaram|āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi|| 25||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   25

पूर्वराजर्षिवृत्त्या हि वनवासोऽभिधीयते।प्रजा निक्षिप्य पुत्रेषु पुत्रवत् परिपालने॥ २६॥
pūrvarājarṣivṛttyā hi vanavāso'bhidhīyate|prajā nikṣipya putreṣu putravat paripālane|| 26||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   26

स चेद् राजन्यनेकाग्रे राज्यविभ्रमशङ्कया।नैवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि॥ २७॥
sa ced rājanyanekāgre rājyavibhramaśaṅkayā|naivamicchasi dharmātman rājyaṃ rāma tvamātmani|| 27||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   27

प्रतिजाने च ते वीर मा भूवं वीरलोकभाक्।राज्यं च तव रक्षेयमहं वेलेव सागरम्॥ २८॥
pratijāne ca te vīra mā bhūvaṃ vīralokabhāk|rājyaṃ ca tava rakṣeyamahaṃ veleva sāgaram|| 28||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   28

मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव।अहमेको महीपालानलं वारयितुं बलात्॥ २९॥
maṅgalairabhiṣiñcasva tatra tvaṃ vyāpṛto bhava|ahameko mahīpālānalaṃ vārayituṃ balāt|| 29||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   29

न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे।नासिराबन्धनार्थाय न शराः स्तम्भहेतवः॥ ३०॥
na śobhārthāvimau bāhū na dhanurbhūṣaṇāya me|nāsirābandhanārthāya na śarāḥ stambhahetavaḥ|| 30||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   30

अमित्रमथनार्थाय सर्वमेतच्चतुष्टयम्।न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम॥ ३१॥
amitramathanārthāya sarvametaccatuṣṭayam|na cāhaṃ kāmaye'tyarthaṃ yaḥ syācchatrurmato mama|| 31||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   31

असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा।प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये॥ ३२॥
asinā tīkṣṇadhāreṇa vidyuccalitavarcasā|pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye|| 32||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   32

खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे।हस्त्यश्वरथिहस्तोरुशिरोभिर्भविता मही॥ ३३॥
khaḍganiṣpeṣaniṣpiṣṭairgahanā duścarā ca me|hastyaśvarathihastoruśirobhirbhavitā mahī|| 33||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   33

खड्गधाराहता मेऽद्य दीप्यमाना इवाग्नयः।पतिष्यन्ति द्विषो भूमौ मेघा इव सविद्युतः॥ ३४॥
khaḍgadhārāhatā me'dya dīpyamānā ivāgnayaḥ|patiṣyanti dviṣo bhūmau meghā iva savidyutaḥ|| 34||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   34

बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने।कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते॥ ३५॥
baddhagodhāṅgulitrāṇe pragṛhītaśarāsane|kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite|| 35||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   35

बहुभिश्चैकमत्यस्यन्नेकेन च बहूञ्जनान्।विनियोक्ष्याम्यहं बाणान्नृवाजिगजमर्मसु॥ ३६॥
bahubhiścaikamatyasyannekena ca bahūñjanān|viniyokṣyāmyahaṃ bāṇānnṛvājigajamarmasu|| 36||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   36

अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति।राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो॥ ३७॥
adya me'straprabhāvasya prabhāvaḥ prabhaviṣyati|rājñaścāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho|| 37||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   37

अद्य चन्दनसारस्य केयूरामोक्षणस्य च।वसूनां च विमोक्षस्य सुहृदां पालनस्य च॥ ३८॥
adya candanasārasya keyūrāmokṣaṇasya ca|vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca|| 38||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   38

अनुरूपाविमौ बाहू राम कर्म करिष्यतः।अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे॥ ३९॥
anurūpāvimau bāhū rāma karma kariṣyataḥ|abhiṣecanavighnasya kartṝṇāṃ te nivāraṇe|| 39||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   39

ब्रवीहि कोऽद्यैव मया वियुज्यतां तवासुहृत् प्राणयशःसुहृज्जनैः।यथा तवेयं वसुधा वशा भवेत् तथैव मां शाधि तवास्मि किंकरः॥ ४०॥
bravīhi ko'dyaiva mayā viyujyatāṃ tavāsuhṛt prāṇayaśaḥsuhṛjjanaiḥ|yathā taveyaṃ vasudhā vaśā bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ|| 40||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   40

विमृज्य बाष्पं परिसान्त्व्य चासकृत् स लक्ष्मणं राघववंशवर्धनः।उवाच पित्रोर्वचने व्यवस्थितं निबोध मामेष हि सौम्य सत्पथः॥ ४१॥
vimṛjya bāṣpaṃ parisāntvya cāsakṛt sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ|uvāca pitrorvacane vyavasthitaṃ nibodha māmeṣa hi saumya satpathaḥ|| 41||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   41

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयोविंशः सर्गः ॥२-२३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe trayoviṃśaḥ sargaḥ ||2-23||

Kanda : Ayodhya Kanda

Sarga :   23

Shloka :   42

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In