This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रयोविंशः सर्गः ॥२-२३॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe trayoviṃśaḥ sargaḥ ..2-23..
इति ब्रुवति रामे तु लक्ष्मणोऽवाक् शिरा इव।ध्यात्वा मध्यं जगामाशु सहसा दैन्यहर्षयोः॥ १॥
iti bruvati rāme tu lakṣmaṇo'vāk śirā iva.dhyātvā madhyaṃ jagāmāśu sahasā dainyaharṣayoḥ.. 1..
तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभः।निशश्वास महासर्पो बिलस्थ इव रोषितः॥ २॥
tadā tu baddhvā bhrukuṭīṃ bhruvormadhye nararṣabhaḥ.niśaśvāsa mahāsarpo bilastha iva roṣitaḥ.. 2..
तस्य दुष्प्रतिवीक्ष्यं तद् भ्रुकुटीसहितं तदा।बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम्॥ ३॥
tasya duṣprativīkṣyaṃ tad bhrukuṭīsahitaṃ tadā.babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham.. 3..
अग्रहस्तं विधुन्वंस्तु हस्ती हस्तमिवात्मनः।तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम्॥ ४॥
agrahastaṃ vidhunvaṃstu hastī hastamivātmanaḥ.tiryagūrdhvaṃ śarīre ca pātayitvā śirodharām.. 4..
अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत्।अस्थाने सम्भ्रमो यस्य जातो वै सुमहानयम्॥ ५॥
agrākṣṇā vīkṣamāṇastu tiryagbhrātaramabravīt.asthāne sambhramo yasya jāto vai sumahānayam.. 5..
धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया।कथं ह्येतदसम्भ्रान्तस्त्वद्विधो वक्तुमर्हति॥ ६॥
dharmadoṣaprasaṅgena lokasyānatiśaṅkayā.kathaṃ hyetadasambhrāntastvadvidho vaktumarhati.. 6..
यथा ह्येवमशौण्डीरं शौण्डीरः क्षत्रियर्षभः।किं नाम कृपणं दैवमशक्तमभिशंससि॥ ७॥
yathā hyevamaśauṇḍīraṃ śauṇḍīraḥ kṣatriyarṣabhaḥ.kiṃ nāma kṛpaṇaṃ daivamaśaktamabhiśaṃsasi.. 7..
पापयोस्ते कथं नाम तयोः शङ्का न विद्यते।सन्ति धर्मोपधासक्ता धर्मात्मन् किं न बुध्यसे॥ ८॥
pāpayoste kathaṃ nāma tayoḥ śaṅkā na vidyate.santi dharmopadhāsaktā dharmātman kiṃ na budhyase.. 8..
तयोः सुचरितं स्वार्थं शाठ्यात् परिजिहीर्षतोः।यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव।तयोः प्रागेव दत्तश्च स्याद् वरः प्रकृतश्च सः॥ ९॥
tayoḥ sucaritaṃ svārthaṃ śāṭhyāt parijihīrṣatoḥ.yadi naivaṃ vyavasitaṃ syāddhi prāgeva rāghava.tayoḥ prāgeva dattaśca syād varaḥ prakṛtaśca saḥ.. 9..
लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम्।नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि॥ १०॥
lokavidviṣṭamārabdhaṃ tvadanyasyābhiṣecanam.notsahe sahituṃ vīra tatra me kṣantumarhasi.. 10..
येनैवमागता द्वैधं तव बुद्धिर्महामते।सोऽपि धर्मो मम द्वेष्यो यत्प्रसङ्गाद् विमुह्यसि॥ ११॥
yenaivamāgatā dvaidhaṃ tava buddhirmahāmate.so'pi dharmo mama dveṣyo yatprasaṅgād vimuhyasi.. 11..
कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः।करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम्॥ १२॥
kathaṃ tvaṃ karmaṇā śaktaḥ kaikeyīvaśavartinaḥ.kariṣyasi piturvākyamadharmiṣṭhaṃ vigarhitam.. 12..
यदयं किल्बिषाद् भेदः कृतोऽप्येवं न गृह्यते।जायते तत्र मे दुःखं धर्मसङ्गश्च गर्हितः॥ १३॥
yadayaṃ kilbiṣād bhedaḥ kṛto'pyevaṃ na gṛhyate.jāyate tatra me duḥkhaṃ dharmasaṅgaśca garhitaḥ.. 13..
तवायं धर्मसंयोगो लोकस्यास्य विगर्हितः।मनसापि कथं कामं कुर्यात् त्वां कामवृत्तयोः।तयोस्त्वहितयोर्नित्यं शत्र्वोः पित्रभिधानयोः॥ १४॥
tavāyaṃ dharmasaṃyogo lokasyāsya vigarhitaḥ.manasāpi kathaṃ kāmaṃ kuryāt tvāṃ kāmavṛttayoḥ.tayostvahitayornityaṃ śatrvoḥ pitrabhidhānayoḥ.. 14..
यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम्।तथाप्युपेक्षणीयं ते न मे तदपि रोचते॥ १५॥
yadyapi pratipattiste daivī cāpi tayormatam.tathāpyupekṣaṇīyaṃ te na me tadapi rocate.. 15..
विक्लवो वीर्यहीनो यः स दैवमनुवर्तते।वीराः सम्भावितात्मानो न दैवं पर्युपासते॥ १६॥
viklavo vīryahīno yaḥ sa daivamanuvartate.vīrāḥ sambhāvitātmāno na daivaṃ paryupāsate.. 16..
दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्।न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति॥ १७॥
daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum.na daivena vipannārthaḥ puruṣaḥ so'vasīdati.. 17..
द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च।दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति॥ १८॥
drakṣyanti tvadya daivasya pauruṣaṃ puruṣasya ca.daivamānuṣayoradya vyaktā vyaktirbhaviṣyati.. 18..
अद्य मे पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः।यैर्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम्॥ १९॥
adya me pauruṣahataṃ daivaṃ drakṣyanti vai janāḥ.yairdaivādāhataṃ te'dya dṛṣṭaṃ rājyābhiṣecanam.. 19..
अत्यङ्कुशमिवोद्दामं गजं मदजलोद्धतम्।प्रधावितमहं दैवं पौरुषेण निवर्तये॥ २०॥
atyaṅkuśamivoddāmaṃ gajaṃ madajaloddhatam.pradhāvitamahaṃ daivaṃ pauruṣeṇa nivartaye.. 20..
लोकपालाः समस्तास्ते नाद्य रामाभिषेचनम्।न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता॥ २१॥
lokapālāḥ samastāste nādya rāmābhiṣecanam.na ca kṛtsnāstrayo lokā vihanyuḥ kiṃ punaḥ pitā.. 21..
यैर्विवासस्तवारण्ये मिथो राजन् समर्थितः।अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा॥ २२॥
yairvivāsastavāraṇye mitho rājan samarthitaḥ.araṇye te vivatsyanti caturdaśa samāstathā.. 22..
अहं तदाशां धक्ष्यामि पितुस्तस्याश्च या तव।अभिषेकविघातेन पुत्रराज्याय वर्तते॥ २३॥
ahaṃ tadāśāṃ dhakṣyāmi pitustasyāśca yā tava.abhiṣekavighātena putrarājyāya vartate.. 23..
मद्बलेन विरुद्धाय न स्याद् दैवबलं तथा।प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम॥ २४॥
madbalena viruddhāya na syād daivabalaṃ tathā.prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama.. 24..
ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम्।आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि॥ २५॥
ūrdhvaṃ varṣasahasrānte prajāpālyamanantaram.āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi.. 25..
पूर्वराजर्षिवृत्त्या हि वनवासोऽभिधीयते।प्रजा निक्षिप्य पुत्रेषु पुत्रवत् परिपालने॥ २६॥
pūrvarājarṣivṛttyā hi vanavāso'bhidhīyate.prajā nikṣipya putreṣu putravat paripālane.. 26..
स चेद् राजन्यनेकाग्रे राज्यविभ्रमशङ्कया।नैवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि॥ २७॥
sa ced rājanyanekāgre rājyavibhramaśaṅkayā.naivamicchasi dharmātman rājyaṃ rāma tvamātmani.. 27..
प्रतिजाने च ते वीर मा भूवं वीरलोकभाक्।राज्यं च तव रक्षेयमहं वेलेव सागरम्॥ २८॥
pratijāne ca te vīra mā bhūvaṃ vīralokabhāk.rājyaṃ ca tava rakṣeyamahaṃ veleva sāgaram.. 28..
मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव।अहमेको महीपालानलं वारयितुं बलात्॥ २९॥
maṅgalairabhiṣiñcasva tatra tvaṃ vyāpṛto bhava.ahameko mahīpālānalaṃ vārayituṃ balāt.. 29..
न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे।नासिराबन्धनार्थाय न शराः स्तम्भहेतवः॥ ३०॥
na śobhārthāvimau bāhū na dhanurbhūṣaṇāya me.nāsirābandhanārthāya na śarāḥ stambhahetavaḥ.. 30..
अमित्रमथनार्थाय सर्वमेतच्चतुष्टयम्।न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम॥ ३१॥
amitramathanārthāya sarvametaccatuṣṭayam.na cāhaṃ kāmaye'tyarthaṃ yaḥ syācchatrurmato mama.. 31..
असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा।प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये॥ ३२॥
asinā tīkṣṇadhāreṇa vidyuccalitavarcasā.pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye.. 32..
खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे।हस्त्यश्वरथिहस्तोरुशिरोभिर्भविता मही॥ ३३॥
khaḍganiṣpeṣaniṣpiṣṭairgahanā duścarā ca me.hastyaśvarathihastoruśirobhirbhavitā mahī.. 33..
खड्गधाराहता मेऽद्य दीप्यमाना इवाग्नयः।पतिष्यन्ति द्विषो भूमौ मेघा इव सविद्युतः॥ ३४॥
khaḍgadhārāhatā me'dya dīpyamānā ivāgnayaḥ.patiṣyanti dviṣo bhūmau meghā iva savidyutaḥ.. 34..
बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने।कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते॥ ३५॥
baddhagodhāṅgulitrāṇe pragṛhītaśarāsane.kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite.. 35..
बहुभिश्चैकमत्यस्यन्नेकेन च बहूञ्जनान्।विनियोक्ष्याम्यहं बाणान्नृवाजिगजमर्मसु॥ ३६॥
bahubhiścaikamatyasyannekena ca bahūñjanān.viniyokṣyāmyahaṃ bāṇānnṛvājigajamarmasu.. 36..
अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति।राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो॥ ३७॥
adya me'straprabhāvasya prabhāvaḥ prabhaviṣyati.rājñaścāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho.. 37..
अद्य चन्दनसारस्य केयूरामोक्षणस्य च।वसूनां च विमोक्षस्य सुहृदां पालनस्य च॥ ३८॥
adya candanasārasya keyūrāmokṣaṇasya ca.vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca.. 38..
अनुरूपाविमौ बाहू राम कर्म करिष्यतः।अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे॥ ३९॥
anurūpāvimau bāhū rāma karma kariṣyataḥ.abhiṣecanavighnasya kartṝṇāṃ te nivāraṇe.. 39..
ब्रवीहि कोऽद्यैव मया वियुज्यतां तवासुहृत् प्राणयशःसुहृज्जनैः।यथा तवेयं वसुधा वशा भवेत् तथैव मां शाधि तवास्मि किंकरः॥ ४०॥
bravīhi ko'dyaiva mayā viyujyatāṃ tavāsuhṛt prāṇayaśaḥsuhṛjjanaiḥ.yathā taveyaṃ vasudhā vaśā bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ.. 40..
विमृज्य बाष्पं परिसान्त्व्य चासकृत् स लक्ष्मणं राघववंशवर्धनः।उवाच पित्रोर्वचने व्यवस्थितं निबोध मामेष हि सौम्य सत्पथः॥ ४१॥
vimṛjya bāṣpaṃ parisāntvya cāsakṛt sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ.uvāca pitrorvacane vyavasthitaṃ nibodha māmeṣa hi saumya satpathaḥ.. 41..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयोविंशः सर्गः ॥२-२३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe trayoviṃśaḥ sargaḥ ..2-23..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In