This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 25

Kausalya Bids Farewell to Rama

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चविंशः सर्गः ॥२-२५॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe pañcaviṃśaḥ sargaḥ ||2-25||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   0

सा विनीय तमायासमुपस्पृश्य जलं शुचि।चकार माता रामस्य मङ्गलानि मनस्विनी॥ १॥
sā vinīya tamāyāsamupaspṛśya jalaṃ śuci|cakāra mātā rāmasya maṅgalāni manasvinī|| 1||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   1

न शक्यसे वारयितुं गच्छेदानीं रघूत्तम।शीघ्रं च विनिवर्तस्व वर्तस्व च सतां क्रमे॥ २॥
na śakyase vārayituṃ gacchedānīṃ raghūttama|śīghraṃ ca vinivartasva vartasva ca satāṃ krame|| 2||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   2

यं पालयसि धर्मं त्वं प्रीत्या च नियमेन च।स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु॥ ३॥
yaṃ pālayasi dharmaṃ tvaṃ prītyā ca niyamena ca|sa vai rāghavaśārdūla dharmastvāmabhirakṣatu|| 3||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   3

येभ्यः प्रणमसे पुत्र देवेष्वायतनेषु च।ते च त्वामभिरक्षन्तु वने सह महर्षिभिः॥ ४॥
yebhyaḥ praṇamase putra deveṣvāyataneṣu ca|te ca tvāmabhirakṣantu vane saha maharṣibhiḥ|| 4||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   4

यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता।तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा॥ ५॥
yāni dattāni te'strāṇi viśvāmitreṇa dhīmatā|tāni tvāmabhirakṣantu guṇaiḥ samuditaṃ sadā|| 5||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   5

पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा।सत्येन च महाबाहो चिरं जीवाभिरक्षितः॥ ६॥
pitṛśuśrūṣayā putra mātṛśuśrūṣayā tathā|satyena ca mahābāho ciraṃ jīvābhirakṣitaḥ|| 6||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   6

स्थण्डिलानि च विप्राणां शैला वृक्षाः क्षुपा ह्रदाः।पतङ्गाः पन्नगाः सिंहास्त्वां रक्षन्तु नरोत्तम॥ ७॥
sthaṇḍilāni ca viprāṇāṃ śailā vṛkṣāḥ kṣupā hradāḥ|pataṅgāḥ pannagāḥ siṃhāstvāṃ rakṣantu narottama|| 7||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   7

स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षिभिः।स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा॥ ८॥
svasti sādhyāśca viśve ca marutaśca maharṣibhiḥ|svasti dhātā vidhātā ca svasti pūṣā bhago'ryamā|| 8||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   8

लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा।ऋतवः षट् च ते सर्वे मासाः संवत्सराः क्षपाः॥ ९॥
lokapālāśca te sarve vāsavapramukhāstathā|ṛtavaḥ ṣaṭ ca te sarve māsāḥ saṃvatsarāḥ kṣapāḥ|| 9||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   9

दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा।श्रुतिः स्मृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः॥ १०॥
dināni ca muhūrtāśca svasti kurvantu te sadā|śrutiḥ smṛtiśca dharmaśca pātu tvāṃ putra sarvataḥ|| 10||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   10

स्कन्दश्च भगवान् देवः सोमश्च सबृहस्पतिः।सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः॥ ११॥
skandaśca bhagavān devaḥ somaśca sabṛhaspatiḥ|saptarṣayo nāradaśca te tvāṃ rakṣantu sarvataḥ|| 11||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   11

ते चापि सर्वतः सिद्धा दिशश्च सदिगीश्वराः।स्तुता मया वने तस्मिन् पान्तु त्वां पुत्र नित्यशः॥ १२॥
te cāpi sarvataḥ siddhā diśaśca sadigīśvarāḥ|stutā mayā vane tasmin pāntu tvāṃ putra nityaśaḥ|| 12||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   12

शैलाः सर्वे समुद्राश्च राजा वरुण एव च।द्यौरन्तरिक्षं पृथिवी वायुश्च सचराचरः॥ १३॥
śailāḥ sarve samudrāśca rājā varuṇa eva ca|dyaurantarikṣaṃ pṛthivī vāyuśca sacarācaraḥ|| 13||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   13

नक्षत्राणि च सर्वाणि ग्रहाश्च सह दैवतैः।अहोरात्रे तथा संध्ये पान्तु त्वां वनमाश्रितम्॥ १४॥
nakṣatrāṇi ca sarvāṇi grahāśca saha daivataiḥ|ahorātre tathā saṃdhye pāntu tvāṃ vanamāśritam|| 14||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   14

ऋतवश्चापि षट् चान्ये मासाः संवत्सरास्तथा।कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते॥ १५॥
ṛtavaścāpi ṣaṭ cānye māsāḥ saṃvatsarāstathā|kalāśca kāṣṭhāśca tathā tava śarma diśantu te|| 15||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   15

महावनेऽपि चरतो मुनिवेषस्य धीमतः।तथा देवाश्च दैत्याश्च भवन्तु सुखदाः सदा॥ १६॥
mahāvane'pi carato muniveṣasya dhīmataḥ|tathā devāśca daityāśca bhavantu sukhadāḥ sadā|| 16||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   16

राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम्।क्रव्यादानां च सर्वेषां मा भूत् पुत्रक ते भयम्॥ १७॥
rākṣasānāṃ piśācānāṃ raudrāṇāṃ krūrakarmaṇām|kravyādānāṃ ca sarveṣāṃ mā bhūt putraka te bhayam|| 17||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   17

प्लवगा वृश्चिका दंशा मशकाश्चैव कानने।सरीसृपाश्च कीटाश्च मा भूवन् गहने तव॥ १८॥
plavagā vṛścikā daṃśā maśakāścaiva kānane|sarīsṛpāśca kīṭāśca mā bhūvan gahane tava|| 18||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   18

महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः।महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक॥ १९॥
mahādvipāśca siṃhāśca vyāghrā ṛkṣāśca daṃṣṭriṇaḥ|mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka|| 19||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   19

नृमांसभोजना रौद्रा ये चान्ये सर्वजातयः।मा च त्वां हिंसिषुः पुत्र मया सम्पूजितास्त्विह॥ २०॥
nṛmāṃsabhojanā raudrā ye cānye sarvajātayaḥ|mā ca tvāṃ hiṃsiṣuḥ putra mayā sampūjitāstviha|| 20||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   20

आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः।सर्वसम्पत्तयो राम स्वस्तिमान् गच्छ पुत्रक॥ २१॥
āgamāste śivāḥ santu sidhyantu ca parākramāḥ|sarvasampattayo rāma svastimān gaccha putraka|| 21||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   21

स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः।सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः॥ २२॥
svasti te'stvāntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ|sarvebhyaścaiva devebhyo ye ca te paripanthinaḥ|| 22||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   22

शुक्रः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा।पान्तु त्वामर्चिता राम दण्डकारण्यवासिनम्॥ २३॥
śukraḥ somaśca sūryaśca dhanado'tha yamastathā|pāntu tvāmarcitā rāma daṇḍakāraṇyavāsinam|| 23||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   23

अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखच्युताः।उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन॥ २४॥
agnirvāyustathā dhūmo mantrāścarṣimukhacyutāḥ|upasparśanakāle tu pāntu tvāṃ raghunandana|| 24||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   24

सर्वलोकप्रभुर्ब्रह्मा भूतकर्तृ तथर्षयः।ये च शेषाः सुरास्ते तु रक्षन्तु वनवासिनम्॥ २५॥
sarvalokaprabhurbrahmā bhūtakartṛ tatharṣayaḥ|ye ca śeṣāḥ surāste tu rakṣantu vanavāsinam|| 25||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   25

इति माल्यैः सुरगणान् गन्धैश्चापि यशस्विनी।स्तुतिभिश्चानुरूपाभिरानर्चायतलोचना॥ २६॥
iti mālyaiḥ suragaṇān gandhaiścāpi yaśasvinī|stutibhiścānurūpābhirānarcāyatalocanā|| 26||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   26

ज्वलनं समुपादाय ब्राह्मणेन महात्मना।हावयामास विधिना राममङ्गलकारणात्॥ २७॥
jvalanaṃ samupādāya brāhmaṇena mahātmanā|hāvayāmāsa vidhinā rāmamaṅgalakāraṇāt|| 27||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   27

घृतं श्वेतानि माल्यानि समिधश्चैव सर्षपान्।उपसम्पादयामास कौसल्या परमाङ्गना॥ २८॥
ghṛtaṃ śvetāni mālyāni samidhaścaiva sarṣapān|upasampādayāmāsa kausalyā paramāṅganā|| 28||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   28

उपाध्यायः स विधिना हुत्वा शान्तिमनामयम्।हुतहव्यावशेषेण बाह्यं बलिमकल्पयत्॥ २९॥
upādhyāyaḥ sa vidhinā hutvā śāntimanāmayam|hutahavyāvaśeṣeṇa bāhyaṃ balimakalpayat|| 29||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   29

मधुदध्यक्षतघृतैः स्वस्तिवाच्यं द्विजांस्ततः।वाचयामास रामस्य वने स्वस्त्ययनक्रियाम्॥ ३०॥
madhudadhyakṣataghṛtaiḥ svastivācyaṃ dvijāṃstataḥ|vācayāmāsa rāmasya vane svastyayanakriyām|| 30||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   30

ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी।दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत्॥ ३१॥
tatastasmai dvijendrāya rāmamātā yaśasvinī|dakṣiṇāṃ pradadau kāmyāṃ rāghavaṃ cedamabravīt|| 31||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   31

यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते।वृत्रनाशे समभवत् तत् ते भवतु मङ्गलम्॥ ३२॥
yanmaṅgalaṃ sahasrākṣe sarvadevanamaskṛte|vṛtranāśe samabhavat tat te bhavatu maṅgalam|| 32||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   32

यन्मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा।अमृतं प्रार्थयानस्य तत् ते भवतु मङ्गलम्॥ ३३॥
yanmaṅgalaṃ suparṇasya vinatākalpayat purā|amṛtaṃ prārthayānasya tat te bhavatu maṅgalam|| 33||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   33

अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत्।अदितिर्मङ्गलं प्रादात् तत् ते भवतु मङ्गलम्॥ ३४॥
amṛtotpādane daityān ghnato vajradharasya yat|aditirmaṅgalaṃ prādāt tat te bhavatu maṅgalam|| 34||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   34

त्रिविक्रमान् प्रक्रमतो विष्णोरतुलतेजसः।यदासीन्मङ्गलं राम तत् ते भवतु मङ्गलम्॥ ३५॥
trivikramān prakramato viṣṇoratulatejasaḥ|yadāsīnmaṅgalaṃ rāma tat te bhavatu maṅgalam|| 35||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   35

ऋषयः सागरा द्वीपा वेदा लोका दिशश्च ते।मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलम्॥ ३६॥
ṛṣayaḥ sāgarā dvīpā vedā lokā diśaśca te|maṅgalāni mahābāho diśantu śubhamaṅgalam|| 36||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   36

इति पुत्रस्य शेषाश्च कृत्वा शिरसि भामिनी।गन्धैश्चापि समालभ्य राममायतलोचना॥ ३७॥
iti putrasya śeṣāśca kṛtvā śirasi bhāminī|gandhaiścāpi samālabhya rāmamāyatalocanā|| 37||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   37

औषधीं च सुसिद्धार्थां विशल्यकरणीं शुभाम्।चकार रक्षां कौसल्या मन्त्रैरभिजजाप च॥ ३८॥
auṣadhīṃ ca susiddhārthāṃ viśalyakaraṇīṃ śubhām|cakāra rakṣāṃ kausalyā mantrairabhijajāpa ca|| 38||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   38

उवाचापि प्रहृष्टेव सा दुःखवशवर्तिनी।वाङ्मात्रेण न भावेन वाचा संसज्जमानया॥ ३९॥
uvācāpi prahṛṣṭeva sā duḥkhavaśavartinī|vāṅmātreṇa na bhāvena vācā saṃsajjamānayā|| 39||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   39

आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी।अवदत् पुत्रमिष्टार्थो गच्छ राम यथासुखम्॥ ४०॥
ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī|avadat putramiṣṭārtho gaccha rāma yathāsukham|| 40||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   40

अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम्।पश्यामि त्वां सुखं वत्स संधितं राजवर्त्मसु॥ ४१॥
arogaṃ sarvasiddhārthamayodhyāṃ punarāgatam|paśyāmi tvāṃ sukhaṃ vatsa saṃdhitaṃ rājavartmasu|| 41||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   41

प्रणष्टदुःखसंकल्पा हर्षविद्योतितानना।द्रक्ष्यामि त्वां वनात् प्राप्तं पूर्णचन्द्रमिवोदितम्॥ ४२॥
praṇaṣṭaduḥkhasaṃkalpā harṣavidyotitānanā|drakṣyāmi tvāṃ vanāt prāptaṃ pūrṇacandramivoditam|| 42||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   42

भद्रासनगतं राम वनवासादिहागतम्।द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः॥ ४३॥
bhadrāsanagataṃ rāma vanavāsādihāgatam|drakṣyāmi ca punastvāṃ tu tīrṇavantaṃ piturvacaḥ|| 43||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   43

मङ्गलैरुपसम्पन्नो वनवासादिहागतः।वध्वाश्च मम नित्यं त्वं कामान् संवर्ध याहि भोः॥ ४४॥
maṅgalairupasampanno vanavāsādihāgataḥ|vadhvāśca mama nityaṃ tvaṃ kāmān saṃvardha yāhi bhoḥ|| 44||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   44

मयार्चिता देवगणाः शिवादयो महर्षयो भूतगणाः सुरोरगाः।अभिप्रयातस्य वनं चिराय ते हितानि कांक्षन्तु दिशश्च राघव॥ ४५॥
mayārcitā devagaṇāḥ śivādayo maharṣayo bhūtagaṇāḥ suroragāḥ|abhiprayātasya vanaṃ cirāya te hitāni kāṃkṣantu diśaśca rāghava|| 45||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   45

अतीव चाश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि।प्रदक्षिणं चापि चकार राघवं पुनः पुनश्चापि निरीक्ष्य सस्वजे॥ ४६॥
atīva cāśrupratipūrṇalocanā samāpya ca svastyayanaṃ yathāvidhi|pradakṣiṇaṃ cāpi cakāra rāghavaṃ punaḥ punaścāpi nirīkṣya sasvaje|| 46||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   46

तया हि देव्या च कृतप्रदक्षिणो निपीड्य मातुश्चरणौ पुनः पुनः।जगाम सीतानिलयं महायशाः स राघवः प्रज्वलितस्तया श्रिया॥ ४७॥
tayā hi devyā ca kṛtapradakṣiṇo nipīḍya mātuścaraṇau punaḥ punaḥ|jagāma sītānilayaṃ mahāyaśāḥ sa rāghavaḥ prajvalitastayā śriyā|| 47||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   47

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चविंशः सर्गः ॥२-२५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe pañcaviṃśaḥ sargaḥ ||2-25||

Kanda : Ayodhya Kanda

Sarga :   25

Shloka :   48

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In