This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चविंशः सर्गः ॥२-२५॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe pañcaviṃśaḥ sargaḥ ..2-25..
सा विनीय तमायासमुपस्पृश्य जलं शुचि।चकार माता रामस्य मङ्गलानि मनस्विनी॥ १॥
sā vinīya tamāyāsamupaspṛśya jalaṃ śuci.cakāra mātā rāmasya maṅgalāni manasvinī.. 1..
न शक्यसे वारयितुं गच्छेदानीं रघूत्तम।शीघ्रं च विनिवर्तस्व वर्तस्व च सतां क्रमे॥ २॥
na śakyase vārayituṃ gacchedānīṃ raghūttama.śīghraṃ ca vinivartasva vartasva ca satāṃ krame.. 2..
यं पालयसि धर्मं त्वं प्रीत्या च नियमेन च।स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु॥ ३॥
yaṃ pālayasi dharmaṃ tvaṃ prītyā ca niyamena ca.sa vai rāghavaśārdūla dharmastvāmabhirakṣatu.. 3..
येभ्यः प्रणमसे पुत्र देवेष्वायतनेषु च।ते च त्वामभिरक्षन्तु वने सह महर्षिभिः॥ ४॥
yebhyaḥ praṇamase putra deveṣvāyataneṣu ca.te ca tvāmabhirakṣantu vane saha maharṣibhiḥ.. 4..
यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता।तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा॥ ५॥
yāni dattāni te'strāṇi viśvāmitreṇa dhīmatā.tāni tvāmabhirakṣantu guṇaiḥ samuditaṃ sadā.. 5..
पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा।सत्येन च महाबाहो चिरं जीवाभिरक्षितः॥ ६॥
pitṛśuśrūṣayā putra mātṛśuśrūṣayā tathā.satyena ca mahābāho ciraṃ jīvābhirakṣitaḥ.. 6..
स्थण्डिलानि च विप्राणां शैला वृक्षाः क्षुपा ह्रदाः।पतङ्गाः पन्नगाः सिंहास्त्वां रक्षन्तु नरोत्तम॥ ७॥
sthaṇḍilāni ca viprāṇāṃ śailā vṛkṣāḥ kṣupā hradāḥ.pataṅgāḥ pannagāḥ siṃhāstvāṃ rakṣantu narottama.. 7..
स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षिभिः।स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा॥ ८॥
svasti sādhyāśca viśve ca marutaśca maharṣibhiḥ.svasti dhātā vidhātā ca svasti pūṣā bhago'ryamā.. 8..
लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा।ऋतवः षट् च ते सर्वे मासाः संवत्सराः क्षपाः॥ ९॥
lokapālāśca te sarve vāsavapramukhāstathā.ṛtavaḥ ṣaṭ ca te sarve māsāḥ saṃvatsarāḥ kṣapāḥ.. 9..
दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा।श्रुतिः स्मृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः॥ १०॥
dināni ca muhūrtāśca svasti kurvantu te sadā.śrutiḥ smṛtiśca dharmaśca pātu tvāṃ putra sarvataḥ.. 10..
स्कन्दश्च भगवान् देवः सोमश्च सबृहस्पतिः।सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः॥ ११॥
skandaśca bhagavān devaḥ somaśca sabṛhaspatiḥ.saptarṣayo nāradaśca te tvāṃ rakṣantu sarvataḥ.. 11..
ते चापि सर्वतः सिद्धा दिशश्च सदिगीश्वराः।स्तुता मया वने तस्मिन् पान्तु त्वां पुत्र नित्यशः॥ १२॥
te cāpi sarvataḥ siddhā diśaśca sadigīśvarāḥ.stutā mayā vane tasmin pāntu tvāṃ putra nityaśaḥ.. 12..
शैलाः सर्वे समुद्राश्च राजा वरुण एव च।द्यौरन्तरिक्षं पृथिवी वायुश्च सचराचरः॥ १३॥
śailāḥ sarve samudrāśca rājā varuṇa eva ca.dyaurantarikṣaṃ pṛthivī vāyuśca sacarācaraḥ.. 13..
नक्षत्राणि च सर्वाणि ग्रहाश्च सह दैवतैः।अहोरात्रे तथा संध्ये पान्तु त्वां वनमाश्रितम्॥ १४॥
nakṣatrāṇi ca sarvāṇi grahāśca saha daivataiḥ.ahorātre tathā saṃdhye pāntu tvāṃ vanamāśritam.. 14..
ऋतवश्चापि षट् चान्ये मासाः संवत्सरास्तथा।कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते॥ १५॥
ṛtavaścāpi ṣaṭ cānye māsāḥ saṃvatsarāstathā.kalāśca kāṣṭhāśca tathā tava śarma diśantu te.. 15..
महावनेऽपि चरतो मुनिवेषस्य धीमतः।तथा देवाश्च दैत्याश्च भवन्तु सुखदाः सदा॥ १६॥
mahāvane'pi carato muniveṣasya dhīmataḥ.tathā devāśca daityāśca bhavantu sukhadāḥ sadā.. 16..
राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम्।क्रव्यादानां च सर्वेषां मा भूत् पुत्रक ते भयम्॥ १७॥
rākṣasānāṃ piśācānāṃ raudrāṇāṃ krūrakarmaṇām.kravyādānāṃ ca sarveṣāṃ mā bhūt putraka te bhayam.. 17..
प्लवगा वृश्चिका दंशा मशकाश्चैव कानने।सरीसृपाश्च कीटाश्च मा भूवन् गहने तव॥ १८॥
plavagā vṛścikā daṃśā maśakāścaiva kānane.sarīsṛpāśca kīṭāśca mā bhūvan gahane tava.. 18..
महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः।महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक॥ १९॥
mahādvipāśca siṃhāśca vyāghrā ṛkṣāśca daṃṣṭriṇaḥ.mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka.. 19..
नृमांसभोजना रौद्रा ये चान्ये सर्वजातयः।मा च त्वां हिंसिषुः पुत्र मया सम्पूजितास्त्विह॥ २०॥
nṛmāṃsabhojanā raudrā ye cānye sarvajātayaḥ.mā ca tvāṃ hiṃsiṣuḥ putra mayā sampūjitāstviha.. 20..
आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः।सर्वसम्पत्तयो राम स्वस्तिमान् गच्छ पुत्रक॥ २१॥
āgamāste śivāḥ santu sidhyantu ca parākramāḥ.sarvasampattayo rāma svastimān gaccha putraka.. 21..
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः।सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः॥ २२॥
svasti te'stvāntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ.sarvebhyaścaiva devebhyo ye ca te paripanthinaḥ.. 22..
शुक्रः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा।पान्तु त्वामर्चिता राम दण्डकारण्यवासिनम्॥ २३॥
śukraḥ somaśca sūryaśca dhanado'tha yamastathā.pāntu tvāmarcitā rāma daṇḍakāraṇyavāsinam.. 23..
अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखच्युताः।उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन॥ २४॥
agnirvāyustathā dhūmo mantrāścarṣimukhacyutāḥ.upasparśanakāle tu pāntu tvāṃ raghunandana.. 24..
सर्वलोकप्रभुर्ब्रह्मा भूतकर्तृ तथर्षयः।ये च शेषाः सुरास्ते तु रक्षन्तु वनवासिनम्॥ २५॥
sarvalokaprabhurbrahmā bhūtakartṛ tatharṣayaḥ.ye ca śeṣāḥ surāste tu rakṣantu vanavāsinam.. 25..
इति माल्यैः सुरगणान् गन्धैश्चापि यशस्विनी।स्तुतिभिश्चानुरूपाभिरानर्चायतलोचना॥ २६॥
iti mālyaiḥ suragaṇān gandhaiścāpi yaśasvinī.stutibhiścānurūpābhirānarcāyatalocanā.. 26..
ज्वलनं समुपादाय ब्राह्मणेन महात्मना।हावयामास विधिना राममङ्गलकारणात्॥ २७॥
jvalanaṃ samupādāya brāhmaṇena mahātmanā.hāvayāmāsa vidhinā rāmamaṅgalakāraṇāt.. 27..
घृतं श्वेतानि माल्यानि समिधश्चैव सर्षपान्।उपसम्पादयामास कौसल्या परमाङ्गना॥ २८॥
ghṛtaṃ śvetāni mālyāni samidhaścaiva sarṣapān.upasampādayāmāsa kausalyā paramāṅganā.. 28..
उपाध्यायः स विधिना हुत्वा शान्तिमनामयम्।हुतहव्यावशेषेण बाह्यं बलिमकल्पयत्॥ २९॥
upādhyāyaḥ sa vidhinā hutvā śāntimanāmayam.hutahavyāvaśeṣeṇa bāhyaṃ balimakalpayat.. 29..
मधुदध्यक्षतघृतैः स्वस्तिवाच्यं द्विजांस्ततः।वाचयामास रामस्य वने स्वस्त्ययनक्रियाम्॥ ३०॥
madhudadhyakṣataghṛtaiḥ svastivācyaṃ dvijāṃstataḥ.vācayāmāsa rāmasya vane svastyayanakriyām.. 30..
ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी।दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत्॥ ३१॥
tatastasmai dvijendrāya rāmamātā yaśasvinī.dakṣiṇāṃ pradadau kāmyāṃ rāghavaṃ cedamabravīt.. 31..
यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते।वृत्रनाशे समभवत् तत् ते भवतु मङ्गलम्॥ ३२॥
yanmaṅgalaṃ sahasrākṣe sarvadevanamaskṛte.vṛtranāśe samabhavat tat te bhavatu maṅgalam.. 32..
यन्मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा।अमृतं प्रार्थयानस्य तत् ते भवतु मङ्गलम्॥ ३३॥
yanmaṅgalaṃ suparṇasya vinatākalpayat purā.amṛtaṃ prārthayānasya tat te bhavatu maṅgalam.. 33..
अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत्।अदितिर्मङ्गलं प्रादात् तत् ते भवतु मङ्गलम्॥ ३४॥
amṛtotpādane daityān ghnato vajradharasya yat.aditirmaṅgalaṃ prādāt tat te bhavatu maṅgalam.. 34..
त्रिविक्रमान् प्रक्रमतो विष्णोरतुलतेजसः।यदासीन्मङ्गलं राम तत् ते भवतु मङ्गलम्॥ ३५॥
trivikramān prakramato viṣṇoratulatejasaḥ.yadāsīnmaṅgalaṃ rāma tat te bhavatu maṅgalam.. 35..
ऋषयः सागरा द्वीपा वेदा लोका दिशश्च ते।मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलम्॥ ३६॥
ṛṣayaḥ sāgarā dvīpā vedā lokā diśaśca te.maṅgalāni mahābāho diśantu śubhamaṅgalam.. 36..
इति पुत्रस्य शेषाश्च कृत्वा शिरसि भामिनी।गन्धैश्चापि समालभ्य राममायतलोचना॥ ३७॥
iti putrasya śeṣāśca kṛtvā śirasi bhāminī.gandhaiścāpi samālabhya rāmamāyatalocanā.. 37..
औषधीं च सुसिद्धार्थां विशल्यकरणीं शुभाम्।चकार रक्षां कौसल्या मन्त्रैरभिजजाप च॥ ३८॥
auṣadhīṃ ca susiddhārthāṃ viśalyakaraṇīṃ śubhām.cakāra rakṣāṃ kausalyā mantrairabhijajāpa ca.. 38..
उवाचापि प्रहृष्टेव सा दुःखवशवर्तिनी।वाङ्मात्रेण न भावेन वाचा संसज्जमानया॥ ३९॥
uvācāpi prahṛṣṭeva sā duḥkhavaśavartinī.vāṅmātreṇa na bhāvena vācā saṃsajjamānayā.. 39..
आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी।अवदत् पुत्रमिष्टार्थो गच्छ राम यथासुखम्॥ ४०॥
ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī.avadat putramiṣṭārtho gaccha rāma yathāsukham.. 40..
अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम्।पश्यामि त्वां सुखं वत्स संधितं राजवर्त्मसु॥ ४१॥
arogaṃ sarvasiddhārthamayodhyāṃ punarāgatam.paśyāmi tvāṃ sukhaṃ vatsa saṃdhitaṃ rājavartmasu.. 41..
प्रणष्टदुःखसंकल्पा हर्षविद्योतितानना।द्रक्ष्यामि त्वां वनात् प्राप्तं पूर्णचन्द्रमिवोदितम्॥ ४२॥
praṇaṣṭaduḥkhasaṃkalpā harṣavidyotitānanā.drakṣyāmi tvāṃ vanāt prāptaṃ pūrṇacandramivoditam.. 42..
भद्रासनगतं राम वनवासादिहागतम्।द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः॥ ४३॥
bhadrāsanagataṃ rāma vanavāsādihāgatam.drakṣyāmi ca punastvāṃ tu tīrṇavantaṃ piturvacaḥ.. 43..
मङ्गलैरुपसम्पन्नो वनवासादिहागतः।वध्वाश्च मम नित्यं त्वं कामान् संवर्ध याहि भोः॥ ४४॥
maṅgalairupasampanno vanavāsādihāgataḥ.vadhvāśca mama nityaṃ tvaṃ kāmān saṃvardha yāhi bhoḥ.. 44..
मयार्चिता देवगणाः शिवादयो महर्षयो भूतगणाः सुरोरगाः।अभिप्रयातस्य वनं चिराय ते हितानि कांक्षन्तु दिशश्च राघव॥ ४५॥
mayārcitā devagaṇāḥ śivādayo maharṣayo bhūtagaṇāḥ suroragāḥ.abhiprayātasya vanaṃ cirāya te hitāni kāṃkṣantu diśaśca rāghava.. 45..
अतीव चाश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि।प्रदक्षिणं चापि चकार राघवं पुनः पुनश्चापि निरीक्ष्य सस्वजे॥ ४६॥
atīva cāśrupratipūrṇalocanā samāpya ca svastyayanaṃ yathāvidhi.pradakṣiṇaṃ cāpi cakāra rāghavaṃ punaḥ punaścāpi nirīkṣya sasvaje.. 46..
तया हि देव्या च कृतप्रदक्षिणो निपीड्य मातुश्चरणौ पुनः पुनः।जगाम सीतानिलयं महायशाः स राघवः प्रज्वलितस्तया श्रिया॥ ४७॥
tayā hi devyā ca kṛtapradakṣiṇo nipīḍya mātuścaraṇau punaḥ punaḥ.jagāma sītānilayaṃ mahāyaśāḥ sa rāghavaḥ prajvalitastayā śriyā.. 47..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चविंशः सर्गः ॥२-२५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe pañcaviṃśaḥ sargaḥ ..2-25..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In