This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तविंशः सर्गः ॥२-२७॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe saptaviṃśaḥ sargaḥ ..2-27..
एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी।प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत्॥ १॥
evamuktā tu vaidehī priyārhā priyavādinī.praṇayādeva saṃkruddhā bhartāramidamabravīt.. 1..
किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम्।त्वया यदपहास्यं मे श्रुत्वा नरवरोत्तम॥ २॥
kimidaṃ bhāṣase rāma vākyaṃ laghutayā dhruvam.tvayā yadapahāsyaṃ me śrutvā naravarottama.. 2..
वीराणां राजपुत्राणां शस्त्रास्त्रविदुषां नृप।अनर्हमयशस्यं च न श्रोतव्यं त्वयेरितम्॥ ३॥
vīrāṇāṃ rājaputrāṇāṃ śastrāstraviduṣāṃ nṛpa.anarhamayaśasyaṃ ca na śrotavyaṃ tvayeritam.. 3..
आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा।स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते॥ ४॥
āryaputra pitā mātā bhrātā putrastathā snuṣā.svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyamupāsate.. 4..
भर्तुर्भाग्यं तु नार्येका प्राप्नोति पुरुषर्षभ।अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि॥ ५॥
bharturbhāgyaṃ tu nāryekā prāpnoti puruṣarṣabha.ataścaivāhamādiṣṭā vane vastavyamityapi.. 5..
न पिता नात्मजो वात्मा न माता न सखीजनः।इह प्रेत्य च नारीणां पतिरेको गतिः सदा॥ ६॥
na pitā nātmajo vātmā na mātā na sakhījanaḥ.iha pretya ca nārīṇāṃ patireko gatiḥ sadā.. 6..
यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव।अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान्॥ ७॥
yadi tvaṃ prasthito durgaṃ vanamadyaiva rāghava.agrataste gamiṣyāmi mṛdnantī kuśakaṇṭakān.. 7..
ईर्ष्यां रोषं बहिष्कृत्य भुक्तशेषमिवोदकम्।नय मां वीर विस्रब्धः पापं मयि न विद्यते॥ ८॥
īrṣyāṃ roṣaṃ bahiṣkṛtya bhuktaśeṣamivodakam.naya māṃ vīra visrabdhaḥ pāpaṃ mayi na vidyate.. 8..
प्रासादाग्रे विमानैर्वा वैहायसगतेन वा।सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते॥ ९॥
prāsādāgre vimānairvā vaihāyasagatena vā.sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate.. 9..
अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम्।नास्मि सम्प्रति वक्तव्या वर्तितव्यं यथा मया॥ १०॥
anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam.nāsmi samprati vaktavyā vartitavyaṃ yathā mayā.. 10..
अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम्।नानामृगगणाकीर्णं शार्दूलगणसेवितम्॥ ११॥
ahaṃ durgaṃ gamiṣyāmi vanaṃ puruṣavarjitam.nānāmṛgagaṇākīrṇaṃ śārdūlagaṇasevitam.. 11..
सुखं वने निवत्स्यामि यथैव भवने पितुः।अचिन्तयन्ती त्रीँल्लोकांश्चिन्तयन्ती पतिव्रतम्॥ १२॥
sukhaṃ vane nivatsyāmi yathaiva bhavane pituḥ.acintayantī trīm̐llokāṃścintayantī pativratam.. 12..
शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी।सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु॥ १३॥
śuśrūṣamāṇā te nityaṃ niyatā brahmacāriṇī.saha raṃsye tvayā vīra vaneṣu madhugandhiṣu.. 13..
त्वं हि कर्तुं वने शक्तो राम सम्परिपालनम्।अन्यस्यापि जनस्येह किं पुनर्मम मानद॥ १४॥
tvaṃ hi kartuṃ vane śakto rāma samparipālanam.anyasyāpi janasyeha kiṃ punarmama mānada.. 14..
साहं त्वया गमिष्यामि वनमद्य न संशयः।नाहं शक्या महाभाग निवर्तयितुमुद्यता॥ १५॥
sāhaṃ tvayā gamiṣyāmi vanamadya na saṃśayaḥ.nāhaṃ śakyā mahābhāga nivartayitumudyatā.. 15..
फलमूलाशना नित्यं भविष्यामि न संशयः।न ते दुःखं करिष्यामि निवसन्ती त्वया सदा॥ १६॥
phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ.na te duḥkhaṃ kariṣyāmi nivasantī tvayā sadā.. 16..
अग्रतस्ते गमिष्यामि भोक्ष्ये भुक्तवति त्वयि।इच्छामि परतः शैलान् पल्वलानि सरांसि च॥ १७॥
agrataste gamiṣyāmi bhokṣye bhuktavati tvayi.icchāmi parataḥ śailān palvalāni sarāṃsi ca.. 17..
द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता।हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः॥ १८॥
draṣṭuṃ sarvatra nirbhītā tvayā nāthena dhīmatā.haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ.. 18..
इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण संगता।अभिषेकं करिष्यामि तासु नित्यमनुव्रता॥ १९॥
iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṃgatā.abhiṣekaṃ kariṣyāmi tāsu nityamanuvratā.. 19..
सह त्वया विशालाक्ष रंस्ये परमनन्दिनी।एवं वर्षसहस्राणि शतं वापि त्वया सह॥ २०॥
saha tvayā viśālākṣa raṃsye paramanandinī.evaṃ varṣasahasrāṇi śataṃ vāpi tvayā saha.. 20..
व्यतिक्रमं न वेत्स्यामि स्वर्गोऽपि हि न मे मतः।स्वर्गेऽपि च विना वासो भविता यदि राघव।त्वया विना नरव्याघ्र नाहं तदपि रोचये॥ २१॥
vyatikramaṃ na vetsyāmi svargo'pi hi na me mataḥ.svarge'pi ca vinā vāso bhavitā yadi rāghava.tvayā vinā naravyāghra nāhaṃ tadapi rocaye.. 21..
अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैश्च।वने निवत्स्यामि यथा पितुर्गृहे तवैव पादावुपगृह्य सम्मता॥ २२॥
ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ mṛgāyutaṃ vānaravāraṇaiśca.vane nivatsyāmi yathā piturgṛhe tavaiva pādāvupagṛhya sammatā.. 22..
अनन्यभावामनुरक्तचेतसं त्वया वियुक्तां मरणाय निश्चिताम्।नयस्व मां साधु कुरुष्व याचनां नातो मया ते गुरुता भविष्यति॥ २३॥
ananyabhāvāmanuraktacetasaṃ tvayā viyuktāṃ maraṇāya niścitām.nayasva māṃ sādhu kuruṣva yācanāṃ nāto mayā te gurutā bhaviṣyati.. 23..
तथा ब्रुवाणामपि धर्मवत्सलां न च स्म सीतां नृवरो निनीषति।उवाच चैनां बहु संनिवर्तने वने निवासस्य च दुःखितां प्रति॥ २४॥
tathā bruvāṇāmapi dharmavatsalāṃ na ca sma sītāṃ nṛvaro ninīṣati.uvāca caināṃ bahu saṃnivartane vane nivāsasya ca duḥkhitāṃ prati.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तविंशः सर्गः ॥२-२७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe saptaviṃśaḥ sargaḥ ..2-27..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In