This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टाविंशः सर्गः ॥२-२८॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe aṣṭāviṃśaḥ sargaḥ ..2-28..
स एवं ब्रुवतीं सीतां धर्मज्ञां धर्मवत्सलः।न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन्॥ १॥
sa evaṃ bruvatīṃ sītāṃ dharmajñāṃ dharmavatsalaḥ.na netuṃ kurute buddhiṃ vane duḥkhāni cintayan.. 1..
सान्त्वयित्वा ततस्तां तु बाष्पदूषितलोचनाम्।निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह॥ २॥
sāntvayitvā tatastāṃ tu bāṣpadūṣitalocanām.nivartanārthe dharmātmā vākyametaduvāca ha.. 2..
सीते महाकुलीनासि धर्मे च निरता सदा।इहाचरस्व धर्मं त्वं यथा मे मनसः सुखम्॥ ३॥
sīte mahākulīnāsi dharme ca niratā sadā.ihācarasva dharmaṃ tvaṃ yathā me manasaḥ sukham.. 3..
सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले।वने दोषा हि बहवो वसतस्तान् निबोध मे॥ ४॥
sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale.vane doṣā hi bahavo vasatastān nibodha me.. 4..
सीते विमुच्यतामेषा वनवासकृता मतिः।बहुदोषं हि कान्तारं वनमित्यभिधीयते॥ ५॥
sīte vimucyatāmeṣā vanavāsakṛtā matiḥ.bahudoṣaṃ hi kāntāraṃ vanamityabhidhīyate.. 5..
हितबुद्ध्या खलु वचो मयैतदभिधीयते।सदा सुखं न जानामि दुःखमेव सदा वनम्॥ ६॥
hitabuddhyā khalu vaco mayaitadabhidhīyate.sadā sukhaṃ na jānāmi duḥkhameva sadā vanam.. 6..
गिरिनिर्झरसम्भूता गिरिनिर्दरिवासिनाम्।सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम्॥ ७॥
girinirjharasambhūtā girinirdarivāsinām.siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkhamato vanam.. 7..
क्रीडमानाश्च विस्रब्धा मत्ताः शून्ये तथा मृगाः।दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम्॥ ८॥
krīḍamānāśca visrabdhā mattāḥ śūnye tathā mṛgāḥ.dṛṣṭvā samabhivartante sīte duḥkhamato vanam.. 8..
सग्राहाः सरितश्चैव पङ्कवत्यस्तु दुस्तराः।मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम्॥ ९॥
sagrāhāḥ saritaścaiva paṅkavatyastu dustarāḥ.mattairapi gajairnityamato duḥkhataraṃ vanam.. 9..
लताकण्टकसंकीर्णाः कृकवाकूपनादिताः।निरपाश्च सुदुःखाश्च मार्गा दुःखमतो वनम्॥ १०॥
latākaṇṭakasaṃkīrṇāḥ kṛkavākūpanāditāḥ.nirapāśca suduḥkhāśca mārgā duḥkhamato vanam.. 10..
सुप्यते पर्णशय्यासु स्वयंभग्नासु भूतले।रात्रिषु श्रमखिन्नेन तस्माद् दुःखमतो वनम्॥ ११॥
supyate parṇaśayyāsu svayaṃbhagnāsu bhūtale.rātriṣu śramakhinnena tasmād duḥkhamato vanam.. 11..
अहोरात्रं च संतोषः कर्तव्यो नियतात्मना।फलैर्वृक्षावपतितैः सीते दुःखमतो वनम्॥ १२॥
ahorātraṃ ca saṃtoṣaḥ kartavyo niyatātmanā.phalairvṛkṣāvapatitaiḥ sīte duḥkhamato vanam.. 12..
उपवासश्च कर्तव्यो यथा प्राणेन मैथिलि।जटाभारश्च कर्तव्यो वल्कलाम्बरधारणम्॥ १३॥
upavāsaśca kartavyo yathā prāṇena maithili.jaṭābhāraśca kartavyo valkalāmbaradhāraṇam.. 13..
देवतानां पितॄणां च कर्तव्यं विधिपूर्वकम्।प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम्॥ १४॥
devatānāṃ pitṝṇāṃ ca kartavyaṃ vidhipūrvakam.prāptānāmatithīnāṃ ca nityaśaḥ pratipūjanam.. 14..
कार्यस्त्रिरभिषेकश्च काले काले च नित्यशः।चरतां नियमेनैव तस्माद् दुःखतरं वनम्॥ १५॥
kāryastrirabhiṣekaśca kāle kāle ca nityaśaḥ.caratāṃ niyamenaiva tasmād duḥkhataraṃ vanam.. 15..
उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः।आर्षेण विधिना वेद्यां सीते दुःखमतो वनम्॥ १६॥
upahāraśca kartavyaḥ kusumaiḥ svayamāhṛtaiḥ.ārṣeṇa vidhinā vedyāṃ sīte duḥkhamato vanam.. 16..
यथालब्धेन कर्तव्यः संतोषस्तेन मैथिलि।यताहारैर्वनचरैः सीते दुःखमतो वनम्॥ १७॥
yathālabdhena kartavyaḥ saṃtoṣastena maithili.yatāhārairvanacaraiḥ sīte duḥkhamato vanam.. 17..
अतीव वातस्तिमिरं बुभुक्षा चाति नित्यशः।भयानि च महान्त्यत्र ततो दुःखतरं वनम्॥ १८॥
atīva vātastimiraṃ bubhukṣā cāti nityaśaḥ.bhayāni ca mahāntyatra tato duḥkhataraṃ vanam.. 18..
सरीसृपाश्च बहवो बहुरूपाश्च भामिनि।चरन्ति पथि ते दर्पात् ततो दुःखतरं वनम्॥१९॥
sarīsṛpāśca bahavo bahurūpāśca bhāmini.caranti pathi te darpāt tato duḥkhataraṃ vanam..19..
नदीनिलयनाः सर्पा नदीकुटिलगामिनः।तिष्ठन्त्यावृत्य पन्थानमतो दुःखतरंवनम्॥ २०॥
nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ.tiṣṭhantyāvṛtya panthānamato duḥkhataraṃvanam.. 20..
पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह।बाधन्ते नित्यमबले सर्वं दुःखमतो वनम्॥ २१॥
pataṅgā vṛścikāḥ kīṭā daṃśāśca maśakaiḥ saha.bādhante nityamabale sarvaṃ duḥkhamato vanam.. 21..
द्रुमाः कण्टकिनश्चैव कुशाः काशाश्च भामिनि।वने व्याकुलशाखाग्रास्तेन दुःखमतो वनम्॥ २२॥
drumāḥ kaṇṭakinaścaiva kuśāḥ kāśāśca bhāmini.vane vyākulaśākhāgrāstena duḥkhamato vanam.. 22..
कायक्लेशाश्च बहवो भयानि विविधानि च।अरण्यवासे वसतो दुःखमेव सदा वनम्॥ २३॥
kāyakleśāśca bahavo bhayāni vividhāni ca.araṇyavāse vasato duḥkhameva sadā vanam.. 23..
क्रोधलोभौ विमोक्तव्यौ कर्तव्या तपसे मतिः।न भेतव्यं च भेतव्ये दुःखं नित्यमतो वनम्॥ २४॥
krodhalobhau vimoktavyau kartavyā tapase matiḥ.na bhetavyaṃ ca bhetavye duḥkhaṃ nityamato vanam.. 24..
तदलं ते वनं गत्वा क्षेमं नहि वनं तव।विमृशन्निव पश्यामि बहुदोषकरं वनम्॥ २५॥
tadalaṃ te vanaṃ gatvā kṣemaṃ nahi vanaṃ tava.vimṛśanniva paśyāmi bahudoṣakaraṃ vanam.. 25..
वनं तु नेतुं न कृता मतिर्यदा बभूव रामेण तदा महात्मना।न तस्य सीता वचनं चकार तं ततोऽब्रवीद् राममिदं सुदुःखिता॥ २६॥
vanaṃ tu netuṃ na kṛtā matiryadā babhūva rāmeṇa tadā mahātmanā.na tasya sītā vacanaṃ cakāra taṃ tato'bravīd rāmamidaṃ suduḥkhitā.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टाविंशः सर्गः ॥२-२८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe aṣṭāviṃśaḥ sargaḥ ..2-28..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In