This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 28

Rama's Advice to Sita

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टाविंशः सर्गः ॥२-२८॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe aṣṭāviṃśaḥ sargaḥ ||2-28||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   0

स एवं ब्रुवतीं सीतां धर्मज्ञां धर्मवत्सलः।न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन्॥ १॥
sa evaṃ bruvatīṃ sītāṃ dharmajñāṃ dharmavatsalaḥ|na netuṃ kurute buddhiṃ vane duḥkhāni cintayan|| 1||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   1

सान्त्वयित्वा ततस्तां तु बाष्पदूषितलोचनाम्।निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह॥ २॥
sāntvayitvā tatastāṃ tu bāṣpadūṣitalocanām|nivartanārthe dharmātmā vākyametaduvāca ha|| 2||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   2

सीते महाकुलीनासि धर्मे च निरता सदा।इहाचरस्व धर्मं त्वं यथा मे मनसः सुखम्॥ ३॥
sīte mahākulīnāsi dharme ca niratā sadā|ihācarasva dharmaṃ tvaṃ yathā me manasaḥ sukham|| 3||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   3

सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले।वने दोषा हि बहवो वसतस्तान् निबोध मे॥ ४॥
sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale|vane doṣā hi bahavo vasatastān nibodha me|| 4||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   4

सीते विमुच्यतामेषा वनवासकृता मतिः।बहुदोषं हि कान्तारं वनमित्यभिधीयते॥ ५॥
sīte vimucyatāmeṣā vanavāsakṛtā matiḥ|bahudoṣaṃ hi kāntāraṃ vanamityabhidhīyate|| 5||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   5

हितबुद‍्ध्या खलु वचो मयैतदभिधीयते।सदा सुखं न जानामि दुःखमेव सदा वनम्॥ ६॥
hitabuda‍्dhyā khalu vaco mayaitadabhidhīyate|sadā sukhaṃ na jānāmi duḥkhameva sadā vanam|| 6||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   6

गिरिनिर्झरसम्भूता गिरिनिर्दरिवासिनाम्।सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम्॥ ७॥
girinirjharasambhūtā girinirdarivāsinām|siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkhamato vanam|| 7||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   7

क्रीडमानाश्च विस्रब्धा मत्ताः शून्ये तथा मृगाः।दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम्॥ ८॥
krīḍamānāśca visrabdhā mattāḥ śūnye tathā mṛgāḥ|dṛṣṭvā samabhivartante sīte duḥkhamato vanam|| 8||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   8

सग्राहाः सरितश्चैव पङ्कवत्यस्तु दुस्तराः।मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम्॥ ९॥
sagrāhāḥ saritaścaiva paṅkavatyastu dustarāḥ|mattairapi gajairnityamato duḥkhataraṃ vanam|| 9||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   9

लताकण्टकसंकीर्णाः कृकवाकूपनादिताः।निरपाश्च सुदुःखाश्च मार्गा दुःखमतो वनम्॥ १०॥
latākaṇṭakasaṃkīrṇāḥ kṛkavākūpanāditāḥ|nirapāśca suduḥkhāśca mārgā duḥkhamato vanam|| 10||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   10

सुप्यते पर्णशय्यासु स्वयंभग्नासु भूतले।रात्रिषु श्रमखिन्नेन तस्माद् दुःखमतो वनम्॥ ११॥
supyate parṇaśayyāsu svayaṃbhagnāsu bhūtale|rātriṣu śramakhinnena tasmād duḥkhamato vanam|| 11||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   11

अहोरात्रं च संतोषः कर्तव्यो नियतात्मना।फलैर्वृक्षावपतितैः सीते दुःखमतो वनम्॥ १२॥
ahorātraṃ ca saṃtoṣaḥ kartavyo niyatātmanā|phalairvṛkṣāvapatitaiḥ sīte duḥkhamato vanam|| 12||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   12

उपवासश्च कर्तव्यो यथा प्राणेन मैथिलि।जटाभारश्च कर्तव्यो वल्कलाम्बरधारणम्॥ १३॥
upavāsaśca kartavyo yathā prāṇena maithili|jaṭābhāraśca kartavyo valkalāmbaradhāraṇam|| 13||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   13

देवतानां पितॄणां च कर्तव्यं विधिपूर्वकम्।प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम्॥ १४॥
devatānāṃ pitṝṇāṃ ca kartavyaṃ vidhipūrvakam|prāptānāmatithīnāṃ ca nityaśaḥ pratipūjanam|| 14||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   14

कार्यस्त्रिरभिषेकश्च काले काले च नित्यशः।चरतां नियमेनैव तस्माद् दुःखतरं वनम्॥ १५॥
kāryastrirabhiṣekaśca kāle kāle ca nityaśaḥ|caratāṃ niyamenaiva tasmād duḥkhataraṃ vanam|| 15||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   15

उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः।आर्षेण विधिना वेद्यां सीते दुःखमतो वनम्॥ १६॥
upahāraśca kartavyaḥ kusumaiḥ svayamāhṛtaiḥ|ārṣeṇa vidhinā vedyāṃ sīte duḥkhamato vanam|| 16||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   16

यथालब्धेन कर्तव्यः संतोषस्तेन मैथिलि।यताहारैर्वनचरैः सीते दुःखमतो वनम्॥ १७॥
yathālabdhena kartavyaḥ saṃtoṣastena maithili|yatāhārairvanacaraiḥ sīte duḥkhamato vanam|| 17||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   17

अतीव वातस्तिमिरं बुभुक्षा चाति नित्यशः।भयानि च महान्त्यत्र ततो दुःखतरं वनम्॥ १८॥
atīva vātastimiraṃ bubhukṣā cāti nityaśaḥ|bhayāni ca mahāntyatra tato duḥkhataraṃ vanam|| 18||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   18

सरीसृपाश्च बहवो बहुरूपाश्च भामिनि।चरन्ति पथि ते दर्पात् ततो दुःखतरं वनम्॥१९॥
sarīsṛpāśca bahavo bahurūpāśca bhāmini|caranti pathi te darpāt tato duḥkhataraṃ vanam||19||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   19

नदीनिलयनाः सर्पा नदीकुटिलगामिनः।तिष्ठन्त्यावृत्य पन्थानमतो दुःखतरंवनम्॥ २०॥
nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ|tiṣṭhantyāvṛtya panthānamato duḥkhataraṃvanam|| 20||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   20

पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह।बाधन्ते नित्यमबले सर्वं दुःखमतो वनम्॥ २१॥
pataṅgā vṛścikāḥ kīṭā daṃśāśca maśakaiḥ saha|bādhante nityamabale sarvaṃ duḥkhamato vanam|| 21||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   21

द्रुमाः कण्टकिनश्चैव कुशाः काशाश्च भामिनि।वने व्याकुलशाखाग्रास्तेन दुःखमतो वनम्॥ २२॥
drumāḥ kaṇṭakinaścaiva kuśāḥ kāśāśca bhāmini|vane vyākulaśākhāgrāstena duḥkhamato vanam|| 22||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   22

कायक्लेशाश्च बहवो भयानि विविधानि च।अरण्यवासे वसतो दुःखमेव सदा वनम्॥ २३॥
kāyakleśāśca bahavo bhayāni vividhāni ca|araṇyavāse vasato duḥkhameva sadā vanam|| 23||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   23

क्रोधलोभौ विमोक्तव्यौ कर्तव्या तपसे मतिः।न भेतव्यं च भेतव्ये दुःखं नित्यमतो वनम्॥ २४॥
krodhalobhau vimoktavyau kartavyā tapase matiḥ|na bhetavyaṃ ca bhetavye duḥkhaṃ nityamato vanam|| 24||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   24

तदलं ते वनं गत्वा क्षेमं नहि वनं तव।विमृशन्निव पश्यामि बहुदोषकरं वनम्॥ २५॥
tadalaṃ te vanaṃ gatvā kṣemaṃ nahi vanaṃ tava|vimṛśanniva paśyāmi bahudoṣakaraṃ vanam|| 25||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   25

वनं तु नेतुं न कृता मतिर्यदा बभूव रामेण तदा महात्मना।न तस्य सीता वचनं चकार तं ततोऽब्रवीद् राममिदं सुदुःखिता॥ २६॥
vanaṃ tu netuṃ na kṛtā matiryadā babhūva rāmeṇa tadā mahātmanā|na tasya sītā vacanaṃ cakāra taṃ tato'bravīd rāmamidaṃ suduḥkhitā|| 26||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   26

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टाविंशः सर्गः ॥२-२८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe aṣṭāviṃśaḥ sargaḥ ||2-28||

Kanda : Ayodhya Kanda

Sarga :   28

Shloka :   27

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In