This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 3

Rama's Coronation Arrangements

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे तृतीयः सर्गः ॥२-३॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe tṛtīyaḥ sargaḥ ||2-3||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   0

तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः।प्रतिगृह्याब्रवीद् राजा तेभ्यः प्रियहितं वचः॥ १॥
teṣāmañjalipadmāni pragṛhītāni sarvaśaḥ|pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ|| 1||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   1

अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम।यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ॥ २॥
aho'smi paramaprītaḥ prabhāvaścātulo mama|yanme jyeṣṭhaṃ priyaṃ putraṃ yauvarājyasthamicchatha|| 2||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   2

इति प्रत्यर्चितान् राजा ब्राह्मणानिदमब्रवीत्।वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम्॥ ३॥
iti pratyarcitān rājā brāhmaṇānidamabravīt|vasiṣṭhaṃ vāmadevaṃ ca teṣāmevopaśṛṇvatām|| 3||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   3

चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः।यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम्॥ ४॥
caitraḥ śrīmānayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ|yauvarājyāya rāmasya sarvamevopakalpyatām|| 4||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   4

राज्ञस्तूपरते वाक्ये जनघोषो महानभूत्।शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः॥ ५॥
rājñastūparate vākye janaghoṣo mahānabhūt|śanaistasmin praśānte ca janaghoṣe janādhipaḥ|| 5||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   5

वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत्।अभिषेकाय रामस्य यत् कर्म सपरिच्छदम्॥ ६॥
vasiṣṭhaṃ muniśārdūlaṃ rājā vacanamabravīt|abhiṣekāya rāmasya yat karma saparicchadam|| 6||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   6

तदद्य भगवन् सर्वमाज्ञापयितुमर्हसि।तच्छ्रुत्वा भूमिपालस्य वसिष्ठो मुनिसत्तमः॥ ७॥
tadadya bhagavan sarvamājñāpayitumarhasi|tacchrutvā bhūmipālasya vasiṣṭho munisattamaḥ|| 7||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   7

आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन्।सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि॥ ८॥
ādideśāgrato rājñaḥ sthitān yuktān kṛtāñjalīn|suvarṇādīni ratnāni balīn sarvauṣadhīrapi|| 8||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   8

शुक्लमाल्यानि लाजांश्च पृथक् च मधुसर्पिषी।अहतानि च वासांसि रथं सर्वायुधान्यपि॥ ९॥
śuklamālyāni lājāṃśca pṛthak ca madhusarpiṣī|ahatāni ca vāsāṃsi rathaṃ sarvāyudhānyapi|| 9||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   9

चतुरङ्गबलं चैव गजं च शुभलक्षणम्।चामरव्यजने चोभे ध्वजं छत्रं च पाण्डुरम्॥ १०॥
caturaṅgabalaṃ caiva gajaṃ ca śubhalakṣaṇam|cāmaravyajane cobhe dhvajaṃ chatraṃ ca pāṇḍuram|| 10||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   10

शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम्।हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च॥ ११॥
śataṃ ca śātakumbhānāṃ kumbhānāmagnivarcasām|hiraṇyaśṛṅgamṛṣabhaṃ samagraṃ vyāghracarma ca|| 11||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   11

यच्चान्यत् किंचिदेष्टव्यं तत् सर्वमुपकल्प्यताम्।उपस्थापयत प्रातरग्न्यगारे महीपतेः॥ १२॥
yaccānyat kiṃcideṣṭavyaṃ tat sarvamupakalpyatām|upasthāpayata prātaragnyagāre mahīpateḥ|| 12||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   12

अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च।चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः॥ १३॥
antaḥpurasya dvārāṇi sarvasya nagarasya ca|candanasragbhirarcyantāṃ dhūpaiśca ghrāṇahāribhiḥ|| 13||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   13

प्रशस्तमन्नं गुणवद् दधिक्षीरोपसेचनम्।द्विजानां शतसाहस्रं यत्प्रकाममलं भवेत्॥ १४॥
praśastamannaṃ guṇavad dadhikṣīropasecanam|dvijānāṃ śatasāhasraṃ yatprakāmamalaṃ bhavet|| 14||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   14

सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम्।घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः॥ १५॥
satkṛtya dvijamukhyānāṃ śvaḥ prabhāte pradīyatām|ghṛtaṃ dadhi ca lājāśca dakṣiṇāścāpi puṣkalāḥ|| 15||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   15

सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम्।ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च॥ १६॥
sūrye'bhyuditamātre śvo bhavitā svastivācanam|brāhmaṇāśca nimantryantāṃ kalpyantāmāsanāni ca|| 16||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   16

आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम्।सर्वे च तालापचरा गणिकाश्च स्वलंकृताः॥ १७॥
ābadhyantāṃ patākāśca rājamārgaśca sicyatām|sarve ca tālāpacarā gaṇikāśca svalaṃkṛtāḥ|| 17||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   17

कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः।देवायतनचैत्येषु सान्नभक्ष्याः सदक्षिणाः॥ १८॥
kakṣyāṃ dvitīyāmāsādya tiṣṭhantu nṛpaveśmanaḥ|devāyatanacaityeṣu sānnabhakṣyāḥ sadakṣiṇāḥ|| 18||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   18

उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक्पृथक्।दीर्घासिबद्धगोधाश्च संनद्धा मृष्टवाससः॥ १९॥
upasthāpayitavyāḥ syurmālyayogyāḥ pṛthakpṛthak|dīrghāsibaddhagodhāśca saṃnaddhā mṛṣṭavāsasaḥ|| 19||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   19

महाराजाङ्गनं शूराः प्रविशन्तु महोदयम्।एवं व्यादिश्य विप्रौ तु क्रियास्तत्र विनिष्ठितौ॥ २०॥
mahārājāṅganaṃ śūrāḥ praviśantu mahodayam|evaṃ vyādiśya viprau tu kriyāstatra viniṣṭhitau|| 20||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   20

चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च।कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम्॥ २१॥
cakratuścaiva yaccheṣaṃ pārthivāya nivedya ca|kṛtamityeva cābrūtāmabhigamya jagatpatim|| 21||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   21

यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजोत्तमौ।ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत्॥ २२॥
yathoktavacanaṃ prītau harṣayuktau dvijottamau|tataḥ sumantraṃ dyutimān rājā vacanamabravīt|| 22||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   22

रामः कृतात्मा भवता शीघ्रमानीयतामिति।स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात्॥ २३॥
rāmaḥ kṛtātmā bhavatā śīghramānīyatāmiti|sa tatheti pratijñāya sumantro rājaśāsanāt|| 23||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   23

रामं तत्रानयांचक्रे रथेन रथिनां वरम्।अथ तत्र सहासीनास्तदा दशरथं नृपम्॥ २४॥
rāmaṃ tatrānayāṃcakre rathena rathināṃ varam|atha tatra sahāsīnāstadā daśarathaṃ nṛpam|| 24||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   24

प्राच्योदीच्या प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः।म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः॥ २५॥
prācyodīcyā pratīcyāśca dākṣiṇātyāśca bhūmipāḥ|mlecchāścāryāśca ye cānye vanaśailāntavāsinaḥ|| 25||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   25

उपासांचक्रिरे सर्वे तं देवा वासवं यथा।तेषां मध्ये स राजर्षिर्मरुतामिव वासवः॥ २६॥
upāsāṃcakrire sarve taṃ devā vāsavaṃ yathā|teṣāṃ madhye sa rājarṣirmarutāmiva vāsavaḥ|| 26||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   26

प्रासादस्थो दशरथो ददर्शायान्तमात्मजम्।गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम्॥ २७॥
prāsādastho daśaratho dadarśāyāntamātmajam|gandharvarājapratimaṃ loke vikhyātapauruṣam|| 27||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   27

दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम्।चन्द्रकान्ताननं राममतीव प्रियदर्शनम्॥ २८॥
dīrghabāhuṃ mahāsattvaṃ mattamātaṅgagāminam|candrakāntānanaṃ rāmamatīva priyadarśanam|| 28||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   28

रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम्।घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः॥ २९॥
rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam|gharmābhitaptāḥ parjanyaṃ hlādayantamiva prajāḥ|| 29||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   29

न ततर्प समायान्तं पश्यमानो नराधिपः।अवतार्य सुमन्त्रस्तु राघवं स्यन्दनोत्तमात्॥ ३०॥
na tatarpa samāyāntaṃ paśyamāno narādhipaḥ|avatārya sumantrastu rāghavaṃ syandanottamāt|| 30||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   30

पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात्।स तं कैलासशृङ्गाभं प्रासादं रघुनन्दनः॥ ३१॥
pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato'nvagāt|sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ raghunandanaḥ|| 31||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   31

आरुरोह नृपं द्रष्टुं सहसा तेन राघवः।स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके॥ ३२॥
āruroha nṛpaṃ draṣṭuṃ sahasā tena rāghavaḥ|sa prāñjalirabhipretya praṇataḥ piturantike|| 32||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   32

नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः।तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः॥ ३३॥
nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ|taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ|| 33||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   33

गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम्।तस्मै चाभ्युद्यतं सम्यङ्मणिकाञ्चनभूषितम्॥ ३४॥
gṛhyāñjalau samākṛṣya sasvaje priyamātmajam|tasmai cābhyudyataṃ samyaṅmaṇikāñcanabhūṣitam|| 34||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   34

दिदेश राजा रुचिरं रामाय परमासनम्।तथाऽऽसनवरं प्राप्य व्यदीपयत राघवः॥ ३५॥
dideśa rājā ruciraṃ rāmāya paramāsanam|tathā''sanavaraṃ prāpya vyadīpayata rāghavaḥ|| 35||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   35

स्वयैव प्रभया मेरुमुदये विमलो रविः।तेन विभ्राजिता तत्र सा सभापि व्यरोचत॥ ३६॥
svayaiva prabhayā merumudaye vimalo raviḥ|tena vibhrājitā tatra sā sabhāpi vyarocata|| 36||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   36

विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना।तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम्॥ ३७॥
vimalagrahanakṣatrā śāradī dyaurivendunā|taṃ paśyamāno nṛpatistutoṣa priyamātmajam|| 37||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   37

अलंकृतमिवात्मानमादर्शतलसंस्थितम्।स तं सुस्थितमाभाष्य पुत्रं पुत्रवतां वरः॥ ३८॥
alaṃkṛtamivātmānamādarśatalasaṃsthitam|sa taṃ susthitamābhāṣya putraṃ putravatāṃ varaḥ|| 38||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   38

उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः।ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः॥ ३९॥
uvācedaṃ vaco rājā devendramiva kaśyapaḥ|jyeṣṭhāyāmasi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ|| 39||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   39

उत्पन्नस्त्वं गुणज्येष्ठो मम रामात्मजः प्रियः।त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः॥ ४०॥
utpannastvaṃ guṇajyeṣṭho mama rāmātmajaḥ priyaḥ|tvayā yataḥ prajāścemāḥ svaguṇairanurañjitāḥ|| 40||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   40

तस्मात् त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि।कामतस्त्वं प्रकृत्यैव निर्णीतो गुणवानिति॥ ४१॥
tasmāt tvaṃ puṣyayogena yauvarājyamavāpnuhi|kāmatastvaṃ prakṛtyaiva nirṇīto guṇavāniti|| 41||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   41

गुणवत्यपि तु स्नेहात् पुत्र वक्ष्यामि ते हितम्।भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः॥ ४२॥
guṇavatyapi tu snehāt putra vakṣyāmi te hitam|bhūyo vinayamāsthāya bhava nityaṃ jitendriyaḥ|| 42||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   42

कामक्रोधसमुत्थानि त्यजस्व व्यसनानि च।परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा॥ ४३॥
kāmakrodhasamutthāni tyajasva vyasanāni ca|parokṣayā vartamāno vṛttyā pratyakṣayā tathā|| 43||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   43

अमात्यप्रभृतीः सर्वाः प्रजाश्चैवानुरञ्जय।कोष्ठागारायुधागारैः कृत्वा संनिचयान् बहून्॥ ४४॥
amātyaprabhṛtīḥ sarvāḥ prajāścaivānurañjaya|koṣṭhāgārāyudhāgāraiḥ kṛtvā saṃnicayān bahūn|| 44||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   44

इष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम्।तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः॥ ४५॥
iṣṭānuraktaprakṛtiryaḥ pālayati medinīm|tasya nandanti mitrāṇi labdhvāmṛtamivāmarāḥ|| 45||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   45

तस्मात् पुत्र त्वमात्मानं नियम्यैवं समाचर।तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः॥ ४६॥
tasmāt putra tvamātmānaṃ niyamyaivaṃ samācara|tacchrutvā suhṛdastasya rāmasya priyakāriṇaḥ|| 46||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   46

त्वरिताः शीघ्रमागत्य कौसल्यायै न्यवेदयन्।सा हिरण्यं च गाश्चैव रत्नानि विविधानि च॥ ४७॥
tvaritāḥ śīghramāgatya kausalyāyai nyavedayan|sā hiraṇyaṃ ca gāścaiva ratnāni vividhāni ca|| 47||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   47

व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा।अथाभिवाद्य राजानं रथमारुह्य राघवः।ययौ स्वं द्युतिमद् वेश्म जनौघैः प्रतिपूजितः॥ ४८॥
vyādideśa priyākhyebhyaḥ kausalyā pramadottamā|athābhivādya rājānaṃ rathamāruhya rāghavaḥ|yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ|| 48||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   48

ते चापि पौरा नृपतेर्वचस्त- च्छ्रुत्वा तदा लाभमिवेष्टमाशु।नरेन्द्रमामन्त्र्य गृहाणि गत्वा देवान् समानर्चुरभिप्रहृष्टाः॥ ४९॥
te cāpi paurā nṛpatervacasta- cchrutvā tadā lābhamiveṣṭamāśu|narendramāmantrya gṛhāṇi gatvā devān samānarcurabhiprahṛṣṭāḥ|| 49||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   49

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे तृतीयः सर्गः ॥२-३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe tṛtīyaḥ sargaḥ ||2-3||

Kanda : Ayodhya Kanda

Sarga :   3

Shloka :   50

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In