This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे तृतीयः सर्गः ॥२-३॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe tṛtīyaḥ sargaḥ ..2-3..
तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः।प्रतिगृह्याब्रवीद् राजा तेभ्यः प्रियहितं वचः॥ १॥
teṣāmañjalipadmāni pragṛhītāni sarvaśaḥ.pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ.. 1..
अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम।यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ॥ २॥
aho'smi paramaprītaḥ prabhāvaścātulo mama.yanme jyeṣṭhaṃ priyaṃ putraṃ yauvarājyasthamicchatha.. 2..
इति प्रत्यर्चितान् राजा ब्राह्मणानिदमब्रवीत्।वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम्॥ ३॥
iti pratyarcitān rājā brāhmaṇānidamabravīt.vasiṣṭhaṃ vāmadevaṃ ca teṣāmevopaśṛṇvatām.. 3..
चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः।यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम्॥ ४॥
caitraḥ śrīmānayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ.yauvarājyāya rāmasya sarvamevopakalpyatām.. 4..
राज्ञस्तूपरते वाक्ये जनघोषो महानभूत्।शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः॥ ५॥
rājñastūparate vākye janaghoṣo mahānabhūt.śanaistasmin praśānte ca janaghoṣe janādhipaḥ.. 5..
वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत्।अभिषेकाय रामस्य यत् कर्म सपरिच्छदम्॥ ६॥
vasiṣṭhaṃ muniśārdūlaṃ rājā vacanamabravīt.abhiṣekāya rāmasya yat karma saparicchadam.. 6..
तदद्य भगवन् सर्वमाज्ञापयितुमर्हसि।तच्छ्रुत्वा भूमिपालस्य वसिष्ठो मुनिसत्तमः॥ ७॥
tadadya bhagavan sarvamājñāpayitumarhasi.tacchrutvā bhūmipālasya vasiṣṭho munisattamaḥ.. 7..
आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन्।सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि॥ ८॥
ādideśāgrato rājñaḥ sthitān yuktān kṛtāñjalīn.suvarṇādīni ratnāni balīn sarvauṣadhīrapi.. 8..
शुक्लमाल्यानि लाजांश्च पृथक् च मधुसर्पिषी।अहतानि च वासांसि रथं सर्वायुधान्यपि॥ ९॥
śuklamālyāni lājāṃśca pṛthak ca madhusarpiṣī.ahatāni ca vāsāṃsi rathaṃ sarvāyudhānyapi.. 9..
चतुरङ्गबलं चैव गजं च शुभलक्षणम्।चामरव्यजने चोभे ध्वजं छत्रं च पाण्डुरम्॥ १०॥
caturaṅgabalaṃ caiva gajaṃ ca śubhalakṣaṇam.cāmaravyajane cobhe dhvajaṃ chatraṃ ca pāṇḍuram.. 10..
शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम्।हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च॥ ११॥
śataṃ ca śātakumbhānāṃ kumbhānāmagnivarcasām.hiraṇyaśṛṅgamṛṣabhaṃ samagraṃ vyāghracarma ca.. 11..
यच्चान्यत् किंचिदेष्टव्यं तत् सर्वमुपकल्प्यताम्।उपस्थापयत प्रातरग्न्यगारे महीपतेः॥ १२॥
yaccānyat kiṃcideṣṭavyaṃ tat sarvamupakalpyatām.upasthāpayata prātaragnyagāre mahīpateḥ.. 12..
अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च।चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः॥ १३॥
antaḥpurasya dvārāṇi sarvasya nagarasya ca.candanasragbhirarcyantāṃ dhūpaiśca ghrāṇahāribhiḥ.. 13..
प्रशस्तमन्नं गुणवद् दधिक्षीरोपसेचनम्।द्विजानां शतसाहस्रं यत्प्रकाममलं भवेत्॥ १४॥
praśastamannaṃ guṇavad dadhikṣīropasecanam.dvijānāṃ śatasāhasraṃ yatprakāmamalaṃ bhavet.. 14..
सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम्।घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः॥ १५॥
satkṛtya dvijamukhyānāṃ śvaḥ prabhāte pradīyatām.ghṛtaṃ dadhi ca lājāśca dakṣiṇāścāpi puṣkalāḥ.. 15..
सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम्।ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च॥ १६॥
sūrye'bhyuditamātre śvo bhavitā svastivācanam.brāhmaṇāśca nimantryantāṃ kalpyantāmāsanāni ca.. 16..
आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम्।सर्वे च तालापचरा गणिकाश्च स्वलंकृताः॥ १७॥
ābadhyantāṃ patākāśca rājamārgaśca sicyatām.sarve ca tālāpacarā gaṇikāśca svalaṃkṛtāḥ.. 17..
कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः।देवायतनचैत्येषु सान्नभक्ष्याः सदक्षिणाः॥ १८॥
kakṣyāṃ dvitīyāmāsādya tiṣṭhantu nṛpaveśmanaḥ.devāyatanacaityeṣu sānnabhakṣyāḥ sadakṣiṇāḥ.. 18..
उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक्पृथक्।दीर्घासिबद्धगोधाश्च संनद्धा मृष्टवाससः॥ १९॥
upasthāpayitavyāḥ syurmālyayogyāḥ pṛthakpṛthak.dīrghāsibaddhagodhāśca saṃnaddhā mṛṣṭavāsasaḥ.. 19..
महाराजाङ्गनं शूराः प्रविशन्तु महोदयम्।एवं व्यादिश्य विप्रौ तु क्रियास्तत्र विनिष्ठितौ॥ २०॥
mahārājāṅganaṃ śūrāḥ praviśantu mahodayam.evaṃ vyādiśya viprau tu kriyāstatra viniṣṭhitau.. 20..
चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च।कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम्॥ २१॥
cakratuścaiva yaccheṣaṃ pārthivāya nivedya ca.kṛtamityeva cābrūtāmabhigamya jagatpatim.. 21..
यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजोत्तमौ।ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत्॥ २२॥
yathoktavacanaṃ prītau harṣayuktau dvijottamau.tataḥ sumantraṃ dyutimān rājā vacanamabravīt.. 22..
रामः कृतात्मा भवता शीघ्रमानीयतामिति।स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात्॥ २३॥
rāmaḥ kṛtātmā bhavatā śīghramānīyatāmiti.sa tatheti pratijñāya sumantro rājaśāsanāt.. 23..
रामं तत्रानयांचक्रे रथेन रथिनां वरम्।अथ तत्र सहासीनास्तदा दशरथं नृपम्॥ २४॥
rāmaṃ tatrānayāṃcakre rathena rathināṃ varam.atha tatra sahāsīnāstadā daśarathaṃ nṛpam.. 24..
प्राच्योदीच्या प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः।म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः॥ २५॥
prācyodīcyā pratīcyāśca dākṣiṇātyāśca bhūmipāḥ.mlecchāścāryāśca ye cānye vanaśailāntavāsinaḥ.. 25..
उपासांचक्रिरे सर्वे तं देवा वासवं यथा।तेषां मध्ये स राजर्षिर्मरुतामिव वासवः॥ २६॥
upāsāṃcakrire sarve taṃ devā vāsavaṃ yathā.teṣāṃ madhye sa rājarṣirmarutāmiva vāsavaḥ.. 26..
प्रासादस्थो दशरथो ददर्शायान्तमात्मजम्।गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम्॥ २७॥
prāsādastho daśaratho dadarśāyāntamātmajam.gandharvarājapratimaṃ loke vikhyātapauruṣam.. 27..
दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम्।चन्द्रकान्ताननं राममतीव प्रियदर्शनम्॥ २८॥
dīrghabāhuṃ mahāsattvaṃ mattamātaṅgagāminam.candrakāntānanaṃ rāmamatīva priyadarśanam.. 28..
रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम्।घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः॥ २९॥
rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam.gharmābhitaptāḥ parjanyaṃ hlādayantamiva prajāḥ.. 29..
न ततर्प समायान्तं पश्यमानो नराधिपः।अवतार्य सुमन्त्रस्तु राघवं स्यन्दनोत्तमात्॥ ३०॥
na tatarpa samāyāntaṃ paśyamāno narādhipaḥ.avatārya sumantrastu rāghavaṃ syandanottamāt.. 30..
पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात्।स तं कैलासशृङ्गाभं प्रासादं रघुनन्दनः॥ ३१॥
pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato'nvagāt.sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ raghunandanaḥ.. 31..
आरुरोह नृपं द्रष्टुं सहसा तेन राघवः।स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके॥ ३२॥
āruroha nṛpaṃ draṣṭuṃ sahasā tena rāghavaḥ.sa prāñjalirabhipretya praṇataḥ piturantike.. 32..
नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः।तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः॥ ३३॥
nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ.taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ.. 33..
गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम्।तस्मै चाभ्युद्यतं सम्यङ्मणिकाञ्चनभूषितम्॥ ३४॥
gṛhyāñjalau samākṛṣya sasvaje priyamātmajam.tasmai cābhyudyataṃ samyaṅmaṇikāñcanabhūṣitam.. 34..
दिदेश राजा रुचिरं रामाय परमासनम्।तथाऽऽसनवरं प्राप्य व्यदीपयत राघवः॥ ३५॥
dideśa rājā ruciraṃ rāmāya paramāsanam.tathā''sanavaraṃ prāpya vyadīpayata rāghavaḥ.. 35..
स्वयैव प्रभया मेरुमुदये विमलो रविः।तेन विभ्राजिता तत्र सा सभापि व्यरोचत॥ ३६॥
svayaiva prabhayā merumudaye vimalo raviḥ.tena vibhrājitā tatra sā sabhāpi vyarocata.. 36..
विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना।तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम्॥ ३७॥
vimalagrahanakṣatrā śāradī dyaurivendunā.taṃ paśyamāno nṛpatistutoṣa priyamātmajam.. 37..
अलंकृतमिवात्मानमादर्शतलसंस्थितम्।स तं सुस्थितमाभाष्य पुत्रं पुत्रवतां वरः॥ ३८॥
alaṃkṛtamivātmānamādarśatalasaṃsthitam.sa taṃ susthitamābhāṣya putraṃ putravatāṃ varaḥ.. 38..
उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः।ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः॥ ३९॥
uvācedaṃ vaco rājā devendramiva kaśyapaḥ.jyeṣṭhāyāmasi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ.. 39..
उत्पन्नस्त्वं गुणज्येष्ठो मम रामात्मजः प्रियः।त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः॥ ४०॥
utpannastvaṃ guṇajyeṣṭho mama rāmātmajaḥ priyaḥ.tvayā yataḥ prajāścemāḥ svaguṇairanurañjitāḥ.. 40..
तस्मात् त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि।कामतस्त्वं प्रकृत्यैव निर्णीतो गुणवानिति॥ ४१॥
tasmāt tvaṃ puṣyayogena yauvarājyamavāpnuhi.kāmatastvaṃ prakṛtyaiva nirṇīto guṇavāniti.. 41..
गुणवत्यपि तु स्नेहात् पुत्र वक्ष्यामि ते हितम्।भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः॥ ४२॥
guṇavatyapi tu snehāt putra vakṣyāmi te hitam.bhūyo vinayamāsthāya bhava nityaṃ jitendriyaḥ.. 42..
कामक्रोधसमुत्थानि त्यजस्व व्यसनानि च।परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा॥ ४३॥
kāmakrodhasamutthāni tyajasva vyasanāni ca.parokṣayā vartamāno vṛttyā pratyakṣayā tathā.. 43..
अमात्यप्रभृतीः सर्वाः प्रजाश्चैवानुरञ्जय।कोष्ठागारायुधागारैः कृत्वा संनिचयान् बहून्॥ ४४॥
amātyaprabhṛtīḥ sarvāḥ prajāścaivānurañjaya.koṣṭhāgārāyudhāgāraiḥ kṛtvā saṃnicayān bahūn.. 44..
इष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम्।तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः॥ ४५॥
iṣṭānuraktaprakṛtiryaḥ pālayati medinīm.tasya nandanti mitrāṇi labdhvāmṛtamivāmarāḥ.. 45..
तस्मात् पुत्र त्वमात्मानं नियम्यैवं समाचर।तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः॥ ४६॥
tasmāt putra tvamātmānaṃ niyamyaivaṃ samācara.tacchrutvā suhṛdastasya rāmasya priyakāriṇaḥ.. 46..
त्वरिताः शीघ्रमागत्य कौसल्यायै न्यवेदयन्।सा हिरण्यं च गाश्चैव रत्नानि विविधानि च॥ ४७॥
tvaritāḥ śīghramāgatya kausalyāyai nyavedayan.sā hiraṇyaṃ ca gāścaiva ratnāni vividhāni ca.. 47..
व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा।अथाभिवाद्य राजानं रथमारुह्य राघवः।ययौ स्वं द्युतिमद् वेश्म जनौघैः प्रतिपूजितः॥ ४८॥
vyādideśa priyākhyebhyaḥ kausalyā pramadottamā.athābhivādya rājānaṃ rathamāruhya rāghavaḥ.yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ.. 48..
ते चापि पौरा नृपतेर्वचस्त- च्छ्रुत्वा तदा लाभमिवेष्टमाशु।नरेन्द्रमामन्त्र्य गृहाणि गत्वा देवान् समानर्चुरभिप्रहृष्टाः॥ ४९॥
te cāpi paurā nṛpatervacasta- cchrutvā tadā lābhamiveṣṭamāśu.narendramāmantrya gṛhāṇi gatvā devān samānarcurabhiprahṛṣṭāḥ.. 49..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे तृतीयः सर्गः ॥२-३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe tṛtīyaḥ sargaḥ ..2-3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In