This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकत्रिंशः सर्गः ॥२-३१॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekatriṃśaḥ sargaḥ ..2-31..
एवं श्रुत्वा स संवादं लक्ष्मणः पूर्वमागतः।बाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन्॥ १॥
evaṃ śrutvā sa saṃvādaṃ lakṣmaṇaḥ pūrvamāgataḥ.bāṣpaparyākulamukhaḥ śokaṃ soḍhumaśaknuvan.. 1..
स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः।सीतामुवाचातियशां राघवं च महाव्रतम्॥ २॥
sa bhrātuścaraṇau gāḍhaṃ nipīḍya raghunandanaḥ.sītāmuvācātiyaśāṃ rāghavaṃ ca mahāvratam.. 2..
यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम्।अहं त्वानुगमिष्यामि वनमग्रे धनुर्धरः॥ ३॥
yadi gantuṃ kṛtā buddhirvanaṃ mṛgagajāyutam.ahaṃ tvānugamiṣyāmi vanamagre dhanurdharaḥ.. 3..
मया समेतोऽरण्यानि रम्याणि विचरिष्यसि।पक्षिभिर्मृगयूथैश्च संघुष्टानि समन्ततः॥ ४॥
mayā sameto'raṇyāni ramyāṇi vicariṣyasi.pakṣibhirmṛgayūthaiśca saṃghuṣṭāni samantataḥ.. 4..
न देवलोकाक्रमणं नामरत्वमहं वृणे।ऐश्वर्यं चापि लोकानां कामये न त्वया विना॥ ५॥
na devalokākramaṇaṃ nāmaratvamahaṃ vṛṇe.aiśvaryaṃ cāpi lokānāṃ kāmaye na tvayā vinā.. 5..
एवं ब्रुवाणः सौमित्रिर्वनवासाय निश्चितः।रामेण बहुभिः सान्त्वैर्निषिद्धः पुनरब्रवीत्॥ ६॥
evaṃ bruvāṇaḥ saumitrirvanavāsāya niścitaḥ.rāmeṇa bahubhiḥ sāntvairniṣiddhaḥ punarabravīt.. 6..
अनुज्ञातस्तु भवता पूर्वमेव यदस्म्यहम्।किमिदानीं पुनरपि क्रियते मे निवारणम्॥ ७॥
anujñātastu bhavatā pūrvameva yadasmyaham.kimidānīṃ punarapi kriyate me nivāraṇam.. 7..
यदर्थं प्रतिषेधो मे क्रियते गन्तुमिच्छतः।एतदिच्छामि विज्ञातुं संशयो हि ममानघ॥ ८॥
yadarthaṃ pratiṣedho me kriyate gantumicchataḥ.etadicchāmi vijñātuṃ saṃśayo hi mamānagha.. 8..
ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः।स्थितं प्राग्गामिनं धीरं याचमानं कृताञ्जलिम्॥ ९॥
tato'bravīnmahātejā rāmo lakṣmaṇamagrataḥ.sthitaṃ prāggāminaṃ dhīraṃ yācamānaṃ kṛtāñjalim.. 9..
स्निग्धो धर्मरतो धीरः सततं सत्पथे स्थितः।प्रियः प्राणसमो वश्यो विजेयश्च सखा च मे॥ १०॥
snigdho dharmarato dhīraḥ satataṃ satpathe sthitaḥ.priyaḥ prāṇasamo vaśyo vijeyaśca sakhā ca me.. 10..
मयाद्य सह सौमित्रे त्वयि गच्छति तद्वनम्।को भजिष्यति कौसल्यां सुमित्रां वा यशस्विनीम्॥ ११॥
mayādya saha saumitre tvayi gacchati tadvanam.ko bhajiṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm.. 11..
अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव।स कामपाशपर्यस्तो महातेजा महीपतिः॥ १२॥
abhivarṣati kāmairyaḥ parjanyaḥ pṛthivīmiva.sa kāmapāśaparyasto mahātejā mahīpatiḥ.. 12..
सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता।दुःखितानां सपत्नीनां न करिष्यति शोभनम्॥ १३॥
sā hi rājyamidaṃ prāpya nṛpasyāśvapateḥ sutā.duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam.. 13..
न भरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम्।भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः॥ १४॥
na bhariṣyati kausalyāṃ sumitrāṃ ca suduḥkhitām.bharato rājyamāsādya kaikeyyāṃ paryavasthitaḥ.. 14..
तामार्यां स्वयमेवेह राजानुग्रहणेन वा।सौमित्रे भर कौसल्यामुक्तमर्थममुं चर॥ १५॥
tāmāryāṃ svayameveha rājānugrahaṇena vā.saumitre bhara kausalyāmuktamarthamamuṃ cara.. 15..
एवं मयि च ते भक्तिर्भविष्यति सुदर्शिता।धर्मज्ञगुरुपूजायां धर्मश्चाप्यतुलो महान्॥ १६॥
evaṃ mayi ca te bhaktirbhaviṣyati sudarśitā.dharmajñagurupūjāyāṃ dharmaścāpyatulo mahān.. 16..
एवं कुरुष्व सौमित्रे मत्कृते रघुनन्दन।अस्माभिर्विप्रहीणाया मातुर्नो न भवेत् सुखम्॥ १७॥
evaṃ kuruṣva saumitre matkṛte raghunandana.asmābhirviprahīṇāyā māturno na bhavet sukham.. 17..
एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा।प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम्॥ १८॥
evamuktastu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā.pratyuvāca tadā rāmaṃ vākyajño vākyakovidam.. 18..
तवैव तेजसा वीर भरतः पूजयिष्यति।कौसल्यां च सुमित्रां च प्रयतो नास्ति संशयः॥ १९॥
tavaiva tejasā vīra bharataḥ pūjayiṣyati.kausalyāṃ ca sumitrāṃ ca prayato nāsti saṃśayaḥ.. 19..
यदि दुःस्थो न रक्षेत भरतो राज्यमुत्तमम्।प्राप्य दुर्मनसा वीर गर्वेण च विशेषतः॥ २०॥
yadi duḥstho na rakṣeta bharato rājyamuttamam.prāpya durmanasā vīra garveṇa ca viśeṣataḥ.. 20..
तमहं दुर्मतिं क्रूरं वधिष्यामि न संशयः।तत्पक्षानपि तान् सर्वांस्त्रैलोक्यमपि किं तु सा॥ २१॥
tamahaṃ durmatiṃ krūraṃ vadhiṣyāmi na saṃśayaḥ.tatpakṣānapi tān sarvāṃstrailokyamapi kiṃ tu sā.. 21..
कौसल्या बिभृयादार्या सहस्रं मद्विधानपि।यस्याः सहस्रं ग्रामाणां सम्प्राप्तमुपजीविनाम्॥ २२॥
kausalyā bibhṛyādāryā sahasraṃ madvidhānapi.yasyāḥ sahasraṃ grāmāṇāṃ samprāptamupajīvinām.. 22..
तदात्मभरणे चैव मम मातुस्तथैव च।पर्याप्ता मद्विधानां च भरणाय मनस्विनी॥ २३॥
tadātmabharaṇe caiva mama mātustathaiva ca.paryāptā madvidhānāṃ ca bharaṇāya manasvinī.. 23..
कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते।कृतार्थोऽहं भविष्यामि तव चार्थः प्रकल्प्यते॥ २४॥
kuruṣva māmanucaraṃ vaidharmyaṃ neha vidyate.kṛtārtho'haṃ bhaviṣyāmi tava cārthaḥ prakalpyate.. 24..
धनुरादाय सगुणं खनित्रपिटकाधरः।अग्रतस्ते गमिष्यामि पन्थानं तव दर्शयन्॥ २५॥
dhanurādāya saguṇaṃ khanitrapiṭakādharaḥ.agrataste gamiṣyāmi panthānaṃ tava darśayan.. 25..
आहरिष्यामि ते नित्यं मूलानि च फलानि च।वन्यानि च तथान्यानि स्वाहार्हाणि तपस्विनाम्॥ २६॥
āhariṣyāmi te nityaṃ mūlāni ca phalāni ca.vanyāni ca tathānyāni svāhārhāṇi tapasvinām.. 26..
भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यसे।अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते॥ २७॥
bhavāṃstu saha vaidehyā girisānuṣu raṃsyase.ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataśca te.. 27..
रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम्।व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम्॥ २८॥
rāmastvanena vākyena suprītaḥ pratyuvāca tam.vrajāpṛcchasva saumitre sarvameva suhṛjjanam.. 28..
ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम्।जनकस्य महायज्ञे धनुषी रौद्रदर्शने॥ २९॥
ye ca rājño dadau divye mahātmā varuṇaḥ svayam.janakasya mahāyajñe dhanuṣī raudradarśane.. 29..
अभेद्ये कवचे दिव्ये तूणी चाक्षय्यसायकौ।आदित्यविमलाभौ द्वौ खड्गौ हेमपरिष्कृतौ॥ ३०॥
abhedye kavace divye tūṇī cākṣayyasāyakau.ādityavimalābhau dvau khaḍgau hemapariṣkṛtau.. 30..
सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि।सर्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण॥ ३१॥
satkṛtya nihitaṃ sarvametadācāryasadmani.sarvamāyudhamādāya kṣipramāvraja lakṣmaṇa.. 31..
स सुहृज्जनमामन्त्र्य वनवासाय निश्चितः।इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम्॥ ३२॥
sa suhṛjjanamāmantrya vanavāsāya niścitaḥ.ikṣvākugurumāgamya jagrāhāyudhamuttamam.. 32..
तद् दिव्यं राजशार्दूलः सत्कृतं माल्यभूषितम्।रामाय दर्शयामास सौमित्रिः सर्वमायुधम्॥ ३३॥
tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam.rāmāya darśayāmāsa saumitriḥ sarvamāyudham.. 33..
तमुवाचात्मवान् रामः प्रीत्या लक्ष्मणमागतम्।काले त्वमागतः सौम्य कांक्षिते मम लक्ष्मण॥ ३४॥
tamuvācātmavān rāmaḥ prītyā lakṣmaṇamāgatam.kāle tvamāgataḥ saumya kāṃkṣite mama lakṣmaṇa.. 34..
अहं प्रदातुमिच्छामि यदिदं मामकं धनम्।ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परंतप॥ ३५॥
ahaṃ pradātumicchāmi yadidaṃ māmakaṃ dhanam.brāhmaṇebhyastapasvibhyastvayā saha paraṃtapa.. 35..
वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः।तेषामपि च मे भूयः सर्वेषां चोपजीविनाम्॥ ३६॥
vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ.teṣāmapi ca me bhūyaḥ sarveṣāṃ copajīvinām.. 36..
वसिष्ठपुत्रं तु सुयज्ञमार्यं त्वमानयाशु प्रवरं द्विजानाम्।अपि प्रयास्यामि वनं समस्ता- नभ्यर्च्य शिष्टानपरान् द्विजातीन्॥ ३७॥
vasiṣṭhaputraṃ tu suyajñamāryaṃ tvamānayāśu pravaraṃ dvijānām.api prayāsyāmi vanaṃ samastā- nabhyarcya śiṣṭānaparān dvijātīn.. 37..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकत्रिंशः सर्गः ॥२-३१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe ekatriṃśaḥ sargaḥ ..2-31..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In