This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 31

Rama's Permission to Lakshmana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकत्रिंशः सर्गः ॥२-३१॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekatriṃśaḥ sargaḥ ||2-31||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   0

एवं श्रुत्वा स संवादं लक्ष्मणः पूर्वमागतः।बाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन्॥ १॥
evaṃ śrutvā sa saṃvādaṃ lakṣmaṇaḥ pūrvamāgataḥ|bāṣpaparyākulamukhaḥ śokaṃ soḍhumaśaknuvan|| 1||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   1

स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः।सीतामुवाचातियशां राघवं च महाव्रतम्॥ २॥
sa bhrātuścaraṇau gāḍhaṃ nipīḍya raghunandanaḥ|sītāmuvācātiyaśāṃ rāghavaṃ ca mahāvratam|| 2||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   2

यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम्।अहं त्वानुगमिष्यामि वनमग्रे धनुर्धरः॥ ३॥
yadi gantuṃ kṛtā buddhirvanaṃ mṛgagajāyutam|ahaṃ tvānugamiṣyāmi vanamagre dhanurdharaḥ|| 3||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   3

मया समेतोऽरण्यानि रम्याणि विचरिष्यसि।पक्षिभिर्मृगयूथैश्च संघुष्टानि समन्ततः॥ ४॥
mayā sameto'raṇyāni ramyāṇi vicariṣyasi|pakṣibhirmṛgayūthaiśca saṃghuṣṭāni samantataḥ|| 4||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   4

न देवलोकाक्रमणं नामरत्वमहं वृणे।ऐश्वर्यं चापि लोकानां कामये न त्वया विना॥ ५॥
na devalokākramaṇaṃ nāmaratvamahaṃ vṛṇe|aiśvaryaṃ cāpi lokānāṃ kāmaye na tvayā vinā|| 5||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   5

एवं ब्रुवाणः सौमित्रिर्वनवासाय निश्चितः।रामेण बहुभिः सान्त्वैर्निषिद्धः पुनरब्रवीत्॥ ६॥
evaṃ bruvāṇaḥ saumitrirvanavāsāya niścitaḥ|rāmeṇa bahubhiḥ sāntvairniṣiddhaḥ punarabravīt|| 6||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   6

अनुज्ञातस्तु भवता पूर्वमेव यदस्म्यहम्।किमिदानीं पुनरपि क्रियते मे निवारणम्॥ ७॥
anujñātastu bhavatā pūrvameva yadasmyaham|kimidānīṃ punarapi kriyate me nivāraṇam|| 7||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   7

यदर्थं प्रतिषेधो मे क्रियते गन्तुमिच्छतः।एतदिच्छामि विज्ञातुं संशयो हि ममानघ॥ ८॥
yadarthaṃ pratiṣedho me kriyate gantumicchataḥ|etadicchāmi vijñātuṃ saṃśayo hi mamānagha|| 8||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   8

ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः।स्थितं प्राग्गामिनं धीरं याचमानं कृताञ्जलिम्॥ ९॥
tato'bravīnmahātejā rāmo lakṣmaṇamagrataḥ|sthitaṃ prāggāminaṃ dhīraṃ yācamānaṃ kṛtāñjalim|| 9||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   9

स्निग्धो धर्मरतो धीरः सततं सत्पथे स्थितः।प्रियः प्राणसमो वश्यो विजेयश्च सखा च मे॥ १०॥
snigdho dharmarato dhīraḥ satataṃ satpathe sthitaḥ|priyaḥ prāṇasamo vaśyo vijeyaśca sakhā ca me|| 10||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   10

मयाद्य सह सौमित्रे त्वयि गच्छति तद्वनम्।को भजिष्यति कौसल्यां सुमित्रां वा यशस्विनीम्॥ ११॥
mayādya saha saumitre tvayi gacchati tadvanam|ko bhajiṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm|| 11||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   11

अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव।स कामपाशपर्यस्तो महातेजा महीपतिः॥ १२॥
abhivarṣati kāmairyaḥ parjanyaḥ pṛthivīmiva|sa kāmapāśaparyasto mahātejā mahīpatiḥ|| 12||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   12

सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता।दुःखितानां सपत्नीनां न करिष्यति शोभनम्॥ १३॥
sā hi rājyamidaṃ prāpya nṛpasyāśvapateḥ sutā|duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam|| 13||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   13

न भरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम्।भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः॥ १४॥
na bhariṣyati kausalyāṃ sumitrāṃ ca suduḥkhitām|bharato rājyamāsādya kaikeyyāṃ paryavasthitaḥ|| 14||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   14

तामार्यां स्वयमेवेह राजानुग्रहणेन वा।सौमित्रे भर कौसल्यामुक्तमर्थममुं चर॥ १५॥
tāmāryāṃ svayameveha rājānugrahaṇena vā|saumitre bhara kausalyāmuktamarthamamuṃ cara|| 15||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   15

एवं मयि च ते भक्तिर्भविष्यति सुदर्शिता।धर्मज्ञगुरुपूजायां धर्मश्चाप्यतुलो महान्॥ १६॥
evaṃ mayi ca te bhaktirbhaviṣyati sudarśitā|dharmajñagurupūjāyāṃ dharmaścāpyatulo mahān|| 16||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   16

एवं कुरुष्व सौमित्रे मत्कृते रघुनन्दन।अस्माभिर्विप्रहीणाया मातुर्नो न भवेत् सुखम्॥ १७॥
evaṃ kuruṣva saumitre matkṛte raghunandana|asmābhirviprahīṇāyā māturno na bhavet sukham|| 17||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   17

एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा।प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम्॥ १८॥
evamuktastu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā|pratyuvāca tadā rāmaṃ vākyajño vākyakovidam|| 18||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   18

तवैव तेजसा वीर भरतः पूजयिष्यति।कौसल्यां च सुमित्रां च प्रयतो नास्ति संशयः॥ १९॥
tavaiva tejasā vīra bharataḥ pūjayiṣyati|kausalyāṃ ca sumitrāṃ ca prayato nāsti saṃśayaḥ|| 19||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   19

यदि दुःस्थो न रक्षेत भरतो राज्यमुत्तमम्।प्राप्य दुर्मनसा वीर गर्वेण च विशेषतः॥ २०॥
yadi duḥstho na rakṣeta bharato rājyamuttamam|prāpya durmanasā vīra garveṇa ca viśeṣataḥ|| 20||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   20

तमहं दुर्मतिं क्रूरं वधिष्यामि न संशयः।तत्पक्षानपि तान् सर्वांस्त्रैलोक्यमपि किं तु सा॥ २१॥
tamahaṃ durmatiṃ krūraṃ vadhiṣyāmi na saṃśayaḥ|tatpakṣānapi tān sarvāṃstrailokyamapi kiṃ tu sā|| 21||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   21

कौसल्या बिभृयादार्या सहस्रं मद्विधानपि।यस्याः सहस्रं ग्रामाणां सम्प्राप्तमुपजीविनाम्॥ २२॥
kausalyā bibhṛyādāryā sahasraṃ madvidhānapi|yasyāḥ sahasraṃ grāmāṇāṃ samprāptamupajīvinām|| 22||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   22

तदात्मभरणे चैव मम मातुस्तथैव च।पर्याप्ता मद्विधानां च भरणाय मनस्विनी॥ २३॥
tadātmabharaṇe caiva mama mātustathaiva ca|paryāptā madvidhānāṃ ca bharaṇāya manasvinī|| 23||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   23

कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते।कृतार्थोऽहं भविष्यामि तव चार्थः प्रकल्प्यते॥ २४॥
kuruṣva māmanucaraṃ vaidharmyaṃ neha vidyate|kṛtārtho'haṃ bhaviṣyāmi tava cārthaḥ prakalpyate|| 24||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   24

धनुरादाय सगुणं खनित्रपिटकाधरः।अग्रतस्ते गमिष्यामि पन्थानं तव दर्शयन्॥ २५॥
dhanurādāya saguṇaṃ khanitrapiṭakādharaḥ|agrataste gamiṣyāmi panthānaṃ tava darśayan|| 25||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   25

आहरिष्यामि ते नित्यं मूलानि च फलानि च।वन्यानि च तथान्यानि स्वाहार्हाणि तपस्विनाम्॥ २६॥
āhariṣyāmi te nityaṃ mūlāni ca phalāni ca|vanyāni ca tathānyāni svāhārhāṇi tapasvinām|| 26||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   26

भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यसे।अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते॥ २७॥
bhavāṃstu saha vaidehyā girisānuṣu raṃsyase|ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataśca te|| 27||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   27

रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम्।व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम्॥ २८॥
rāmastvanena vākyena suprītaḥ pratyuvāca tam|vrajāpṛcchasva saumitre sarvameva suhṛjjanam|| 28||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   28

ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम्।जनकस्य महायज्ञे धनुषी रौद्रदर्शने॥ २९॥
ye ca rājño dadau divye mahātmā varuṇaḥ svayam|janakasya mahāyajñe dhanuṣī raudradarśane|| 29||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   29

अभेद्ये कवचे दिव्ये तूणी चाक्षय्यसायकौ।आदित्यविमलाभौ द्वौ खड्गौ हेमपरिष्कृतौ॥ ३०॥
abhedye kavace divye tūṇī cākṣayyasāyakau|ādityavimalābhau dvau khaḍgau hemapariṣkṛtau|| 30||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   30

सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि।सर्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण॥ ३१॥
satkṛtya nihitaṃ sarvametadācāryasadmani|sarvamāyudhamādāya kṣipramāvraja lakṣmaṇa|| 31||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   31

स सुहृज्जनमामन्त्र्य वनवासाय निश्चितः।इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम्॥ ३२॥
sa suhṛjjanamāmantrya vanavāsāya niścitaḥ|ikṣvākugurumāgamya jagrāhāyudhamuttamam|| 32||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   32

तद् दिव्यं राजशार्दूलः सत्कृतं माल्यभूषितम्।रामाय दर्शयामास सौमित्रिः सर्वमायुधम्॥ ३३॥
tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam|rāmāya darśayāmāsa saumitriḥ sarvamāyudham|| 33||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   33

तमुवाचात्मवान् रामः प्रीत्या लक्ष्मणमागतम्।काले त्वमागतः सौम्य कांक्षिते मम लक्ष्मण॥ ३४॥
tamuvācātmavān rāmaḥ prītyā lakṣmaṇamāgatam|kāle tvamāgataḥ saumya kāṃkṣite mama lakṣmaṇa|| 34||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   34

अहं प्रदातुमिच्छामि यदिदं मामकं धनम्।ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परंतप॥ ३५॥
ahaṃ pradātumicchāmi yadidaṃ māmakaṃ dhanam|brāhmaṇebhyastapasvibhyastvayā saha paraṃtapa|| 35||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   35

वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः।तेषामपि च मे भूयः सर्वेषां चोपजीविनाम्॥ ३६॥
vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ|teṣāmapi ca me bhūyaḥ sarveṣāṃ copajīvinām|| 36||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   36

वसिष्ठपुत्रं तु सुयज्ञमार्यं त्वमानयाशु प्रवरं द्विजानाम्।अपि प्रयास्यामि वनं समस्ता- नभ्यर्च्य शिष्टानपरान् द्विजातीन्॥ ३७॥
vasiṣṭhaputraṃ tu suyajñamāryaṃ tvamānayāśu pravaraṃ dvijānām|api prayāsyāmi vanaṃ samastā- nabhyarcya śiṣṭānaparān dvijātīn|| 37||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   37

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकत्रिंशः सर्गः ॥२-३१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe ekatriṃśaḥ sargaḥ ||2-31||

Kanda : Ayodhya Kanda

Sarga :   31

Shloka :   38

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In