This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वात्रिंशः सर्गः ॥२-३२॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe dvātriṃśaḥ sargaḥ ..2-32..
ततः शासनमाज्ञाय भ्रातुः प्रियकरं हितम्।गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम्॥ १॥
tataḥ śāsanamājñāya bhrātuḥ priyakaraṃ hitam.gatvā sa praviveśāśu suyajñasya niveśanam.. 1..
तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत्।सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः॥ २॥
taṃ vipramagnyagārasthaṃ vanditvā lakṣmaṇo'bravīt.sakhe'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ.. 2..
ततः संध्यामुपास्थाय गत्वा सौमित्रिणा सह।ऋद्धं स प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम्॥ ३॥
tataḥ saṃdhyāmupāsthāya gatvā saumitriṇā saha.ṛddhaṃ sa prāviśallakṣmyā ramyaṃ rāmaniveśanam.. 3..
जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः।सहेमसूत्रैर्मणिभिः केयूरैर्वलयैरपि॥ ५॥
jātarūpamayairmukhyairaṅgadaiḥ kuṇḍalaiḥ śubhaiḥ.sahemasūtrairmaṇibhiḥ keyūrairvalayairapi.. 5..
अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत्।सुयज्ञं स तदोवाच रामः सीताप्रचोदितः॥ ६॥
anyaiśca ratnairbahubhiḥ kākutsthaḥ pratyapūjayat.suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ.. 6..
हारं च हेमसूत्रं च भार्यायै सौम्य हारय।रशनां चाथ सा सीता दातुमिच्छति ते सखी॥ ७॥
hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya.raśanāṃ cātha sā sītā dātumicchati te sakhī.. 7..
अङ्गदानि च चित्राणि केयूराणि शुभानि च।प्रयच्छति सखी तुभ्यं भार्यायै गच्छती वनम्॥ ८॥
aṅgadāni ca citrāṇi keyūrāṇi śubhāni ca.prayacchati sakhī tubhyaṃ bhāryāyai gacchatī vanam.. 8..
पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम्।तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि॥ ९॥
paryaṅkamagryāstaraṇaṃ nānāratnavibhūṣitam.tamapīcchati vaidehī pratiṣṭhāpayituṃ tvayi.. 9..
नागः शत्रुंजयो नाम मातुलोऽयं ददौ मम।तं ते निष्कसहस्रेण ददामि द्विजपुङ्गव॥ १०॥
nāgaḥ śatruṃjayo nāma mātulo'yaṃ dadau mama.taṃ te niṣkasahasreṇa dadāmi dvijapuṅgava.. 10..
इत्युक्तः स तु रामेण सुयज्ञः प्रतिगृह्य तत्।रामलक्ष्मणसीतानां प्रयुयोजाशिषः शिवाः॥ ११॥
ityuktaḥ sa tu rāmeṇa suyajñaḥ pratigṛhya tat.rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ.. 11..
अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदम्।सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम्॥ १२॥
atha bhrātaramavyagraṃ priyaṃ rāmaḥ priyaṃvadam.saumitriṃ tamuvācedaṃ brahmeva tridaśeśvaram.. 12..
अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ।अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः॥ १३॥
agastyaṃ kauśikaṃ caiva tāvubhau brāhmaṇottamau.arcayāhūya saumitre ratnaiḥ sasyamivāmbubhiḥ.. 13..
तर्पयस्व महाबाहो गोसहस्रेण राघव।सुवर्णरजतैश्चैव मणिभिश्च महाधनैः॥ १४॥
tarpayasva mahābāho gosahasreṇa rāghava.suvarṇarajataiścaiva maṇibhiśca mahādhanaiḥ.. 14..
कौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्ठति।आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित्॥ १५॥
kausalyāṃ ca ya āśīrbhirbhaktaḥ paryupatiṣṭhati.ācāryastaittirīyāṇāmabhirūpaśca vedavit.. 15..
तस्य यानं च दासीश्च सौमित्रे सम्प्रदापय।कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः॥ १६॥
tasya yānaṃ ca dāsīśca saumitre sampradāpaya.kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ.. 16..
सूतश्चित्ररथश्चार्यः सचिवः सुचिरोषितः।तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा॥ १७॥
sūtaścitrarathaścāryaḥ sacivaḥ suciroṣitaḥ.toṣayainaṃ mahārhaiśca ratnairvastrairdhanaistathā.. 17..
पशुकाभिश्च सर्वाभिर्गवां दशशतेन च।ये चेमे कठकालापा बहवो दण्डमाणवाः॥ १८॥
paśukābhiśca sarvābhirgavāṃ daśaśatena ca.ye ceme kaṭhakālāpā bahavo daṇḍamāṇavāḥ.. 18..
नित्यस्वाध्यायशीलत्वान्नान्यत् कुर्वन्ति किंचन।अलसाः स्वादुकामाश्च महतां चापि सम्मताः॥ १९॥
nityasvādhyāyaśīlatvānnānyat kurvanti kiṃcana.alasāḥ svādukāmāśca mahatāṃ cāpi sammatāḥ.. 19..
तेषामशीतियानानि रत्नपूर्णानि दापय।शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा॥ २०॥
teṣāmaśītiyānāni ratnapūrṇāni dāpaya.śālivāhasahasraṃ ca dve śate bhadrakāṃstathā.. 20..
व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु।मेखलीनां महासङ्घः कौसल्यां समुपस्थितः।तेषां सहस्रं सौमित्रे प्रत्येकं सम्प्रदापय॥ २१॥
vyañjanārthaṃ ca saumitre gosahasramupākuru.mekhalīnāṃ mahāsaṅghaḥ kausalyāṃ samupasthitaḥ.teṣāṃ sahasraṃ saumitre pratyekaṃ sampradāpaya.. 21..
अम्बा यथा नो नन्देच्च कौसल्या मम दक्षिणाम्।तथा द्विजातींस्तान् सर्वाल्ँलक्ष्मणार्चय सर्वशः॥ २२॥
ambā yathā no nandecca kausalyā mama dakṣiṇām.tathā dvijātīṃstān sarvālm̐lakṣmaṇārcaya sarvaśaḥ.. 22..
ततः पुरुषशार्दूलस्तद् धनं लक्ष्मणः स्वयम्।यथोक्तं ब्राह्मणेन्द्राणामददाद् धनदो यथा॥ २३॥
tataḥ puruṣaśārdūlastad dhanaṃ lakṣmaṇaḥ svayam.yathoktaṃ brāhmaṇendrāṇāmadadād dhanado yathā.. 23..
अथाब्रवीद् बाष्पगलांस्तिष्ठतश्चोपजीविनः।स प्रदाय बहुद्रव्यमेकैकस्योपजीवनम्॥ २४॥
athābravīd bāṣpagalāṃstiṣṭhataścopajīvinaḥ.sa pradāya bahudravyamekaikasyopajīvanam.. 24..
लक्ष्मणस्य च यद् वेश्म गृहं च यदिदं मम।अशून्यं कार्यमेकैकं यावदागमनं मम॥ २५॥
lakṣmaṇasya ca yad veśma gṛhaṃ ca yadidaṃ mama.aśūnyaṃ kāryamekaikaṃ yāvadāgamanaṃ mama.. 25..
इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम्।उवाचेदं धनाध्यक्षं धनमानीयतां मम॥ २६॥
ityuktvā duḥkhitaṃ sarvaṃ janaṃ tamupajīvinam.uvācedaṃ dhanādhyakṣaṃ dhanamānīyatāṃ mama.. 26..
ततोऽस्य धनमाजह्रुः सर्व एवोपजीविनः।स राशिः सुमहांस्तत्र दर्शनीयो ह्यदृश्यत॥ २७॥
tato'sya dhanamājahruḥ sarva evopajīvinaḥ.sa rāśiḥ sumahāṃstatra darśanīyo hyadṛśyata.. 27..
ततः स पुरुषव्याघ्रस्तद् धनं सहलक्ष्मणः।द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो ह्यदापयत्॥ २८॥
tataḥ sa puruṣavyāghrastad dhanaṃ sahalakṣmaṇaḥ.dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo hyadāpayat.. 28..
तत्रासीत् पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः।क्षतवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली॥ २९॥
tatrāsīt piṅgalo gārgyastrijaṭo nāma vai dvijaḥ.kṣatavṛttirvane nityaṃ phālakuddālalāṅgalī.. 29..
तं वृद्धं तरुणी भार्या बालानादाय दारकान्।अब्रवीद् ब्राह्मणं वाक्यं स्त्रीणां भर्ता हि देवता॥ ३०॥
taṃ vṛddhaṃ taruṇī bhāryā bālānādāya dārakān.abravīd brāhmaṇaṃ vākyaṃ strīṇāṃ bhartā hi devatā.. 30..
अपास्य फालं कुद्दालं कुरुष्व वचनं मम।रामं दर्शय धर्मज्ञं यदि किंचिदवाप्स्यसि॥ ३१॥
apāsya phālaṃ kuddālaṃ kuruṣva vacanaṃ mama.rāmaṃ darśaya dharmajñaṃ yadi kiṃcidavāpsyasi.. 31..
स भार्याया वचः श्रुत्वा शाटीमाच्छाद्य दुश्छदाम्।स प्रातिष्ठत पन्थानं यत्र रामनिवेशनम्॥ ३२॥
sa bhāryāyā vacaḥ śrutvā śāṭīmācchādya duśchadām.sa prātiṣṭhata panthānaṃ yatra rāmaniveśanam.. 32..
भृग्वङ्गिरःसमं दीप्त्या त्रिजटं जनसंसदि।आपञ्चमायाः कक्ष्याया नैतं कश्चिदवारयत्॥ ३३॥
bhṛgvaṅgiraḥsamaṃ dīptyā trijaṭaṃ janasaṃsadi.āpañcamāyāḥ kakṣyāyā naitaṃ kaścidavārayat.. 33..
स राममासाद्य तदा त्रिजटो वाक्यमब्रवीत्।निर्धनो बहुपुत्रोऽस्मि राजपुत्र महाबल॥ ३४॥
sa rāmamāsādya tadā trijaṭo vākyamabravīt.nirdhano bahuputro'smi rājaputra mahābala.. 34..
क्षतवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति।तमुवाच ततो रामः परिहाससमन्वितम्॥ ३५॥
kṣatavṛttirvane nityaṃ pratyavekṣasva māmiti.tamuvāca tato rāmaḥ parihāsasamanvitam.. 35..
गवां सहस्रमप्येकं न च विश्राणितं मया।परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसे॥ ३६॥
gavāṃ sahasramapyekaṃ na ca viśrāṇitaṃ mayā.parikṣipasi daṇḍena yāvattāvadavāpsyase.. 36..
स शाटीं परितः कट्यां सम्भ्रान्तः परिवेष्ट्य ताम्।आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगतः॥ ३७॥
sa śāṭīṃ paritaḥ kaṭyāṃ sambhrāntaḥ pariveṣṭya tām.āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegataḥ.. 37..
स तीर्त्वा सरयूपारं दण्डस्तस्य कराच्च्युतः।गोव्रजे बहुसाहस्रे पपातोक्षणसंनिधौ॥ ३८॥
sa tīrtvā sarayūpāraṃ daṇḍastasya karāccyutaḥ.govraje bahusāhasre papātokṣaṇasaṃnidhau.. 38..
तं परिष्वज्य धर्मात्मा आ तस्मात् सरयूतटात्।आनयामास ता गावस्त्रिजटस्याश्रमं प्रति॥ ३९॥
taṃ pariṣvajya dharmātmā ā tasmāt sarayūtaṭāt.ānayāmāsa tā gāvastrijaṭasyāśramaṃ prati.. 39..
उवाच च तदा रामस्तं गार्ग्यमभिसान्त्वयन्।मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम॥ ४०॥
uvāca ca tadā rāmastaṃ gārgyamabhisāntvayan.manyurna khalu kartavyaḥ parihāso hyayaṃ mama.. 40..
इदं हि तेजस्तव यद् दुरत्ययं तदेव जिज्ञासितुमिच्छता मया।इमं भवानर्थमभिप्रचोदितो वृणीष्व किंचेदपरं व्यवस्यसि॥ ४१॥
idaṃ hi tejastava yad duratyayaṃ tadeva jijñāsitumicchatā mayā.imaṃ bhavānarthamabhipracodito vṛṇīṣva kiṃcedaparaṃ vyavasyasi.. 41..
ब्रवीमि सत्येन न ते स्म यन्त्रणां धनं हि यद्यन्मम विप्रकारणात्।भवत्सु सम्यक्प्रतिपादनेन मयार्जितं चैव यशस्करं भवेत्॥ ४२॥
bravīmi satyena na te sma yantraṇāṃ dhanaṃ hi yadyanmama viprakāraṇāt.bhavatsu samyakpratipādanena mayārjitaṃ caiva yaśaskaraṃ bhavet.. 42..
ततः सभार्यस्त्रिजटो महामुनि- र्गवामनीकं प्रतिगृह्य मोदितः।यशोबलप्रीतिसुखोपबृंहिणी- स्तदाशिषः प्रत्यवदन्महात्मनः॥ ४३॥
tataḥ sabhāryastrijaṭo mahāmuni- rgavāmanīkaṃ pratigṛhya moditaḥ.yaśobalaprītisukhopabṛṃhiṇī- stadāśiṣaḥ pratyavadanmahātmanaḥ.. 43..
स चापि रामः प्रतिपूर्णपौरुषो महाधनं धर्मबलैरुपार्जितम्।नियोजयामास सुहृज्जने चिराद् यथार्हसम्मानवचः प्रचोदितः॥ ४४॥
sa cāpi rāmaḥ pratipūrṇapauruṣo mahādhanaṃ dharmabalairupārjitam.niyojayāmāsa suhṛjjane cirād yathārhasammānavacaḥ pracoditaḥ.. 44..
द्विजः सुहृद् भृत्यजनोऽथवा तदा दरिद्रभिक्षाचरणश्च यो भवेत्।न तत्र कश्चिन्न बभूव तर्पितो यथार्हसम्माननदानसम्भ्रमैः॥ ४५॥
dvijaḥ suhṛd bhṛtyajano'thavā tadā daridrabhikṣācaraṇaśca yo bhavet.na tatra kaścinna babhūva tarpito yathārhasammānanadānasambhramaiḥ.. 45..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वात्रिंशः सर्गः ॥२-३२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe dvātriṃśaḥ sargaḥ ..2-32..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In