This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 33

Rama Goes to Dasaratha's Palace

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥२-३३॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe trayastriṃśaḥ sargaḥ ||2-33||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   0

दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु।जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ॥ १॥
dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu|jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau|| 1||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   1

ततो गृहीते प्रेष्याभ्यामशोभेतां तदायुधे।मालादामभिरासक्ते सीतया समलंकृते॥ २॥
tato gṛhīte preṣyābhyāmaśobhetāṃ tadāyudhe|mālādāmabhirāsakte sītayā samalaṃkṛte|| 2||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   2

ततः प्रासादहर्म्याणि विमानशिखराणि च।अभिरुह्य जनः श्रीमानुदासीनो व्यलोकयत्॥ ३॥
tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca|abhiruhya janaḥ śrīmānudāsīno vyalokayat|| 3||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   3

न हि रथ्याः सुशक्यन्ते गन्तुं बहुजनाकुलाः।आरुह्य तस्मात् प्रासादाद् दीनाः पश्यन्ति राघवम्॥ ४॥
na hi rathyāḥ suśakyante gantuṃ bahujanākulāḥ|āruhya tasmāt prāsādād dīnāḥ paśyanti rāghavam|| 4||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   4

पदातिं सानुजं दृष्ट्वा ससीतं च जनास्तदा।ऊचुर्बहुजना वाचः शोकोपहतचेतसः॥ ५॥
padātiṃ sānujaṃ dṛṣṭvā sasītaṃ ca janāstadā|ūcurbahujanā vācaḥ śokopahatacetasaḥ|| 5||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   5

यं यान्तमनुयाति स्म चतुरङ्गबलं महत्।तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः॥ ६॥
yaṃ yāntamanuyāti sma caturaṅgabalaṃ mahat|tamekaṃ sītayā sārdhamanuyāti sma lakṣmaṇaḥ|| 6||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   6

ऐश्वर्यस्य रसज्ञः सन् कामानां चाकरो महान्।नेच्छत्येवानृतं कर्तुं वचनं धर्मगौरवात्॥ ७॥
aiśvaryasya rasajñaḥ san kāmānāṃ cākaro mahān|necchatyevānṛtaṃ kartuṃ vacanaṃ dharmagauravāt|| 7||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   7

या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि।तामद्य सीतां पश्यन्ति राजमार्गगता जनाः॥ ८॥
yā na śakyā purā draṣṭuṃ bhūtairākāśagairapi|tāmadya sītāṃ paśyanti rājamārgagatā janāḥ|| 8||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   8

अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम्।वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम्॥ ९॥
aṅgarāgocitāṃ sītāṃ raktacandanasevinīm|varṣamuṣṇaṃ ca śītaṃ ca neṣyatyāśu vivarṇatām|| 9||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   9

अद्य नूनं दशरथः सत्त्वमाविश्य भाषते।नहि राजा प्रियं पुत्रं विवासयितुमर्हति॥ १०॥
adya nūnaṃ daśarathaḥ sattvamāviśya bhāṣate|nahi rājā priyaṃ putraṃ vivāsayitumarhati|| 10||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   10

निर्गुणस्यापि पुत्रस्य कथं स्याद् विनिवासनम्।किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम्॥ ११॥
nirguṇasyāpi putrasya kathaṃ syād vinivāsanam|kiṃ punaryasya loko'yaṃ jito vṛttena kevalam|| 11||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   11

आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः।राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम्॥ १२॥
ānṛśaṃsyamanukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ|rāghavaṃ śobhayantyete ṣaḍguṇāḥ puruṣarṣabham|| 12||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   12

तस्मात् तस्योपघातेन प्रजाः परमपीडिताः।औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात्॥ १३॥
tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ|audakānīva sattvāni grīṣme salilasaṃkṣayāt|| 13||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   13

पीडया पीडितं सर्वं जगदस्य जगत्पतेः।मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः॥ १४॥
pīḍayā pīḍitaṃ sarvaṃ jagadasya jagatpateḥ|mūlasyevopaghātena vṛkṣaḥ puṣpaphalopagaḥ|| 14||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   14

मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः।पुष्पं फलं च पत्रं च शाखाश्चास्येतरे जनाः॥ १५॥
mūlaṃ hyeṣa manuṣyāṇāṃ dharmasāro mahādyutiḥ|puṣpaṃ phalaṃ ca patraṃ ca śākhāścāsyetare janāḥ|| 15||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   15

ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः।गच्छन्तमनुगच्छामो येन गच्छति राघवः॥ १६॥
te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ|gacchantamanugacchāmo yena gacchati rāghavaḥ|| 16||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   16

उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च।एकदुःखसुखा राममनुगच्छाम धार्मिकम्॥ १७॥
udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca|ekaduḥkhasukhā rāmamanugacchāma dhārmikam|| 17||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   17

समुद‍्धृतनिधानानि परिध्वस्ताजिराणि च।उपात्तधनधान्यानि हृतसाराणि सर्वशः॥ १८॥
samuda‍्dhṛtanidhānāni paridhvastājirāṇi ca|upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ|| 18||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   18

रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः।मूषकैः परिधावद्भिरुद‍‍्बिलैरावृतानि च॥ १९॥
rajasābhyavakīrṇāni parityaktāni daivataiḥ|mūṣakaiḥ paridhāvadbhiruda‍‍्bilairāvṛtāni ca|| 19||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   19

अपेतोदकधूमानि हीनसम्मार्जनानि च।प्रणष्टबलिकर्मेज्यामन्त्रहोमजपानि च॥ २०॥
apetodakadhūmāni hīnasammārjanāni ca|praṇaṣṭabalikarmejyāmantrahomajapāni ca|| 20||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   20

दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च।अस्मत्त्यक्तानि कैकेयी वेश्मानि प्रतिपद्यताम्॥ २१॥
duṣkāleneva bhagnāni bhinnabhājanavanti ca|asmattyaktāni kaikeyī veśmāni pratipadyatām|| 21||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   21

वनं नगरमेवास्तु येन गच्छति राघवः।अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम्॥ २२॥
vanaṃ nagaramevāstu yena gacchati rāghavaḥ|asmābhiśca parityaktaṃ puraṃ sampadyatāṃ vanam|| 22||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   22

बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः।त्यजन्त्वस्मद्भयाद्भीता गजाः सिंहा वनान्यपि॥ २३॥
bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ|tyajantvasmadbhayādbhītā gajāḥ siṃhā vanānyapi|| 23||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   23

अस्मत्त्यक्तं प्रपद्यन्तु सेव्यमानं त्यजन्तु च।तृणमांसफलादानां देशं व्यालमृगद्विजम्॥ २४॥
asmattyaktaṃ prapadyantu sevyamānaṃ tyajantu ca|tṛṇamāṃsaphalādānāṃ deśaṃ vyālamṛgadvijam|| 24||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   24

प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवैः।राघवेण वयं सर्वे वने वत्स्याम निर्वृताः॥ २५॥
prapadyatāṃ hi kaikeyī saputrā saha bāndhavaiḥ|rāghaveṇa vayaṃ sarve vane vatsyāma nirvṛtāḥ|| 25||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   25

इत्येवं विविधा वाचो नानाजनसमीरिताः।शुश्राव राघवः श्रुत्वा न विचक्रेऽस्य मानसम्॥ २६॥
ityevaṃ vividhā vāco nānājanasamīritāḥ|śuśrāva rāghavaḥ śrutvā na vicakre'sya mānasam|| 26||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   26

स तु वेश्म पुनर्मातुः कैलासशिखरप्रभम्।अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः॥ २७॥
sa tu veśma punarmātuḥ kailāsaśikharaprabham|abhicakrāma dharmātmā mattamātaṅgavikramaḥ|| 27||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   27

विनीतवीरपुरुषं प्रविश्य तु नृपालयम्।ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः॥ २८॥
vinītavīrapuruṣaṃ praviśya tu nṛpālayam|dadarśāvasthitaṃ dīnaṃ sumantramavidūrataḥ|| 28||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   28

प्रतीक्षमाणोऽभिजनं तदार्त- मनार्तरूपः प्रहसन्निवाथ।जगाम रामः पितरं दिदृक्षुः पितुर्निदेशं विधिवच्चिकीर्षुः॥ २९॥
pratīkṣamāṇo'bhijanaṃ tadārta- manārtarūpaḥ prahasannivātha|jagāma rāmaḥ pitaraṃ didṛkṣuḥ piturnideśaṃ vidhivaccikīrṣuḥ|| 29||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   29

तत्पूर्वमैक्ष्वाकसुतो महात्मा रामो गमिष्यन् नृपमार्तरूपम्।व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं पितुर्महात्मा प्रतिहारणार्थम्॥ ३०॥
tatpūrvamaikṣvākasuto mahātmā rāmo gamiṣyan nṛpamārtarūpam|vyatiṣṭhata prekṣya tadā sumantraṃ piturmahātmā pratihāraṇārtham|| 30||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   30

पितुर्निदेशेन तु धर्मवत्सलो वनप्रवेशे कृतबुद्धिनिश्चयः।स राघवः प्रेक्ष्य सुमन्त्रमब्रवी- न्निवेदयस्वागमनं नृपाय मे॥ ३१॥
piturnideśena tu dharmavatsalo vanapraveśe kṛtabuddhiniścayaḥ|sa rāghavaḥ prekṣya sumantramabravī- nnivedayasvāgamanaṃ nṛpāya me|| 31||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   31

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥२-३३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe trayastriṃśaḥ sargaḥ ||2-33||

Kanda : Ayodhya Kanda

Sarga :   33

Shloka :   32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In