This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥२-३३॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe trayastriṃśaḥ sargaḥ ..2-33..
दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु।जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ॥ १॥
dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu.jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau.. 1..
ततो गृहीते प्रेष्याभ्यामशोभेतां तदायुधे।मालादामभिरासक्ते सीतया समलंकृते॥ २॥
tato gṛhīte preṣyābhyāmaśobhetāṃ tadāyudhe.mālādāmabhirāsakte sītayā samalaṃkṛte.. 2..
ततः प्रासादहर्म्याणि विमानशिखराणि च।अभिरुह्य जनः श्रीमानुदासीनो व्यलोकयत्॥ ३॥
tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca.abhiruhya janaḥ śrīmānudāsīno vyalokayat.. 3..
न हि रथ्याः सुशक्यन्ते गन्तुं बहुजनाकुलाः।आरुह्य तस्मात् प्रासादाद् दीनाः पश्यन्ति राघवम्॥ ४॥
na hi rathyāḥ suśakyante gantuṃ bahujanākulāḥ.āruhya tasmāt prāsādād dīnāḥ paśyanti rāghavam.. 4..
पदातिं सानुजं दृष्ट्वा ससीतं च जनास्तदा।ऊचुर्बहुजना वाचः शोकोपहतचेतसः॥ ५॥
padātiṃ sānujaṃ dṛṣṭvā sasītaṃ ca janāstadā.ūcurbahujanā vācaḥ śokopahatacetasaḥ.. 5..
यं यान्तमनुयाति स्म चतुरङ्गबलं महत्।तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः॥ ६॥
yaṃ yāntamanuyāti sma caturaṅgabalaṃ mahat.tamekaṃ sītayā sārdhamanuyāti sma lakṣmaṇaḥ.. 6..
ऐश्वर्यस्य रसज्ञः सन् कामानां चाकरो महान्।नेच्छत्येवानृतं कर्तुं वचनं धर्मगौरवात्॥ ७॥
aiśvaryasya rasajñaḥ san kāmānāṃ cākaro mahān.necchatyevānṛtaṃ kartuṃ vacanaṃ dharmagauravāt.. 7..
या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि।तामद्य सीतां पश्यन्ति राजमार्गगता जनाः॥ ८॥
yā na śakyā purā draṣṭuṃ bhūtairākāśagairapi.tāmadya sītāṃ paśyanti rājamārgagatā janāḥ.. 8..
अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम्।वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम्॥ ९॥
aṅgarāgocitāṃ sītāṃ raktacandanasevinīm.varṣamuṣṇaṃ ca śītaṃ ca neṣyatyāśu vivarṇatām.. 9..
अद्य नूनं दशरथः सत्त्वमाविश्य भाषते।नहि राजा प्रियं पुत्रं विवासयितुमर्हति॥ १०॥
adya nūnaṃ daśarathaḥ sattvamāviśya bhāṣate.nahi rājā priyaṃ putraṃ vivāsayitumarhati.. 10..
निर्गुणस्यापि पुत्रस्य कथं स्याद् विनिवासनम्।किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम्॥ ११॥
nirguṇasyāpi putrasya kathaṃ syād vinivāsanam.kiṃ punaryasya loko'yaṃ jito vṛttena kevalam.. 11..
आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः।राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम्॥ १२॥
ānṛśaṃsyamanukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ.rāghavaṃ śobhayantyete ṣaḍguṇāḥ puruṣarṣabham.. 12..
तस्मात् तस्योपघातेन प्रजाः परमपीडिताः।औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात्॥ १३॥
tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ.audakānīva sattvāni grīṣme salilasaṃkṣayāt.. 13..
पीडया पीडितं सर्वं जगदस्य जगत्पतेः।मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः॥ १४॥
pīḍayā pīḍitaṃ sarvaṃ jagadasya jagatpateḥ.mūlasyevopaghātena vṛkṣaḥ puṣpaphalopagaḥ.. 14..
मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः।पुष्पं फलं च पत्रं च शाखाश्चास्येतरे जनाः॥ १५॥
mūlaṃ hyeṣa manuṣyāṇāṃ dharmasāro mahādyutiḥ.puṣpaṃ phalaṃ ca patraṃ ca śākhāścāsyetare janāḥ.. 15..
ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः।गच्छन्तमनुगच्छामो येन गच्छति राघवः॥ १६॥
te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ.gacchantamanugacchāmo yena gacchati rāghavaḥ.. 16..
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च।एकदुःखसुखा राममनुगच्छाम धार्मिकम्॥ १७॥
udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca.ekaduḥkhasukhā rāmamanugacchāma dhārmikam.. 17..
समुद्धृतनिधानानि परिध्वस्ताजिराणि च।उपात्तधनधान्यानि हृतसाराणि सर्वशः॥ १८॥
samuddhṛtanidhānāni paridhvastājirāṇi ca.upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ.. 18..
रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः।मूषकैः परिधावद्भिरुद्बिलैरावृतानि च॥ १९॥
rajasābhyavakīrṇāni parityaktāni daivataiḥ.mūṣakaiḥ paridhāvadbhirudbilairāvṛtāni ca.. 19..
अपेतोदकधूमानि हीनसम्मार्जनानि च।प्रणष्टबलिकर्मेज्यामन्त्रहोमजपानि च॥ २०॥
apetodakadhūmāni hīnasammārjanāni ca.praṇaṣṭabalikarmejyāmantrahomajapāni ca.. 20..
दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च।अस्मत्त्यक्तानि कैकेयी वेश्मानि प्रतिपद्यताम्॥ २१॥
duṣkāleneva bhagnāni bhinnabhājanavanti ca.asmattyaktāni kaikeyī veśmāni pratipadyatām.. 21..
वनं नगरमेवास्तु येन गच्छति राघवः।अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम्॥ २२॥
vanaṃ nagaramevāstu yena gacchati rāghavaḥ.asmābhiśca parityaktaṃ puraṃ sampadyatāṃ vanam.. 22..
बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः।त्यजन्त्वस्मद्भयाद्भीता गजाः सिंहा वनान्यपि॥ २३॥
bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ.tyajantvasmadbhayādbhītā gajāḥ siṃhā vanānyapi.. 23..
अस्मत्त्यक्तं प्रपद्यन्तु सेव्यमानं त्यजन्तु च।तृणमांसफलादानां देशं व्यालमृगद्विजम्॥ २४॥
asmattyaktaṃ prapadyantu sevyamānaṃ tyajantu ca.tṛṇamāṃsaphalādānāṃ deśaṃ vyālamṛgadvijam.. 24..
प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवैः।राघवेण वयं सर्वे वने वत्स्याम निर्वृताः॥ २५॥
prapadyatāṃ hi kaikeyī saputrā saha bāndhavaiḥ.rāghaveṇa vayaṃ sarve vane vatsyāma nirvṛtāḥ.. 25..
इत्येवं विविधा वाचो नानाजनसमीरिताः।शुश्राव राघवः श्रुत्वा न विचक्रेऽस्य मानसम्॥ २६॥
ityevaṃ vividhā vāco nānājanasamīritāḥ.śuśrāva rāghavaḥ śrutvā na vicakre'sya mānasam.. 26..
स तु वेश्म पुनर्मातुः कैलासशिखरप्रभम्।अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः॥ २७॥
sa tu veśma punarmātuḥ kailāsaśikharaprabham.abhicakrāma dharmātmā mattamātaṅgavikramaḥ.. 27..
विनीतवीरपुरुषं प्रविश्य तु नृपालयम्।ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः॥ २८॥
vinītavīrapuruṣaṃ praviśya tu nṛpālayam.dadarśāvasthitaṃ dīnaṃ sumantramavidūrataḥ.. 28..
प्रतीक्षमाणोऽभिजनं तदार्त- मनार्तरूपः प्रहसन्निवाथ।जगाम रामः पितरं दिदृक्षुः पितुर्निदेशं विधिवच्चिकीर्षुः॥ २९॥
pratīkṣamāṇo'bhijanaṃ tadārta- manārtarūpaḥ prahasannivātha.jagāma rāmaḥ pitaraṃ didṛkṣuḥ piturnideśaṃ vidhivaccikīrṣuḥ.. 29..
तत्पूर्वमैक्ष्वाकसुतो महात्मा रामो गमिष्यन् नृपमार्तरूपम्।व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं पितुर्महात्मा प्रतिहारणार्थम्॥ ३०॥
tatpūrvamaikṣvākasuto mahātmā rāmo gamiṣyan nṛpamārtarūpam.vyatiṣṭhata prekṣya tadā sumantraṃ piturmahātmā pratihāraṇārtham.. 30..
पितुर्निदेशेन तु धर्मवत्सलो वनप्रवेशे कृतबुद्धिनिश्चयः।स राघवः प्रेक्ष्य सुमन्त्रमब्रवी- न्निवेदयस्वागमनं नृपाय मे॥ ३१॥
piturnideśena tu dharmavatsalo vanapraveśe kṛtabuddhiniścayaḥ.sa rāghavaḥ prekṣya sumantramabravī- nnivedayasvāgamanaṃ nṛpāya me.. 31..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥२-३३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe trayastriṃśaḥ sargaḥ ..2-33..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In