This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥२-३४॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe catustriṃśaḥ sargaḥ ..2-34..
ततः कमलपत्राक्षः श्यामो निरुपमो महान्।उवाच रामस्तं सूतं पितुराख्याहि मामिति॥ १॥
tataḥ kamalapatrākṣaḥ śyāmo nirupamo mahān.uvāca rāmastaṃ sūtaṃ piturākhyāhi māmiti.. 1..
स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियम्।प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह॥ २॥
sa rāmapreṣitaḥ kṣipraṃ saṃtāpakaluṣendriyam.praviśya nṛpatiṃ sūto niḥśvasantaṃ dadarśa ha.. 2..
उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्।तटाकमिव निस्तोयमपश्यज्जगतीपतिम्॥ ३॥
uparaktamivādityaṃ bhasmacchannamivānalam.taṭākamiva nistoyamapaśyajjagatīpatim.. 3..
आबोध्य च महाप्राज्ञः परमाकुलचेतनम्।राममेवानुशोचन्तं सूतः प्राञ्जलिरब्रवीत्॥ ४॥
ābodhya ca mahāprājñaḥ paramākulacetanam.rāmamevānuśocantaṃ sūtaḥ prāñjalirabravīt.. 4..
तं वर्धयित्वा राजानं पूर्वं सूतो जयाशिषा।भयविक्लवया वाचा मन्दया श्लक्ष्णयाब्रवीत्॥ ५॥
taṃ vardhayitvā rājānaṃ pūrvaṃ sūto jayāśiṣā.bhayaviklavayā vācā mandayā ślakṣṇayābravīt.. 5..
अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः।ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम्॥ ६॥
ayaṃ sa puruṣavyāghro dvāri tiṣṭhati te sutaḥ.brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām.. 6..
स त्वां पश्यतु भद्रं ते रामः सत्यपराक्रमः।सर्वान् सुहृद आपृच्छ्य त्वां हीदानीं दिदृक्षते॥ ७॥
sa tvāṃ paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ.sarvān suhṛda āpṛcchya tvāṃ hīdānīṃ didṛkṣate.. 7..
गमिष्यति महारण्यं तं पश्य जगतीपते।वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः॥ ८॥
gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate.vṛtaṃ rājaguṇaiḥ sarvairādityamiva raśmibhiḥ.. 8..
स सत्यवाक्यो धर्मात्मा गाम्भीर्यात् सागरोपमः।आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम्॥ ९॥
sa satyavākyo dharmātmā gāmbhīryāt sāgaropamaḥ.ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam.. 9..
सुमन्त्रानय मे दारान् ये केचिदिह मामकाः।दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम्॥ १०॥
sumantrānaya me dārān ye kecidiha māmakāḥ.dāraiḥ parivṛtaḥ sarvairdraṣṭumicchāmi rāghavam.. 10..
सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत्।आर्यो ह्वयति वो राजा गम्यतां तत्र मा चिरम्॥ ११॥
so'ntaḥpuramatītyaiva striyastā vākyamabravīt.āryo hvayati vo rājā gamyatāṃ tatra mā ciram.. 11..
एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया।प्रचक्रमुस्तद् भवनं भर्तुराज्ञाय शासनम्॥ १२॥
evamuktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā.pracakramustad bhavanaṃ bharturājñāya śāsanam.. 12..
अर्धसप्तशतास्तत्र प्रमदास्ताम्रलोचनाः।कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः॥ १३॥
ardhasaptaśatāstatra pramadāstāmralocanāḥ.kausalyāṃ parivāryātha śanairjagmurdhṛtavratāḥ.. 13..
आगतेषु च दारेषु समवेक्ष्य महीपतिः।उवाच राजा तं सूतं सुमन्त्रानय मे सुतम्॥ १४॥
āgateṣu ca dāreṣu samavekṣya mahīpatiḥ.uvāca rājā taṃ sūtaṃ sumantrānaya me sutam.. 14..
स सूतो राममादाय लक्ष्मणं मैथिलीं तथा।जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः॥ १५॥
sa sūto rāmamādāya lakṣmaṇaṃ maithilīṃ tathā.jagāmābhimukhastūrṇaṃ sakāśaṃ jagatīpateḥ.. 15..
स राजा पुत्रमायान्तं दृष्ट्वा चारात् कृताञ्जलिम्।उत्पपातासनात् तूर्णमार्तः स्त्रीजनसंवृतः॥ १६॥
sa rājā putramāyāntaṃ dṛṣṭvā cārāt kṛtāñjalim.utpapātāsanāt tūrṇamārtaḥ strījanasaṃvṛtaḥ.. 16..
सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशाम्पतिः।तमसम्प्राप्य दुःखार्तः पपात भुवि मूर्च्छितः॥ १७॥
so'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāmpatiḥ.tamasamprāpya duḥkhārtaḥ papāta bhuvi mūrcchitaḥ.. 17..
तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महारथः।विसंज्ञमिव दुःखेन सशोकं नृपतिं तथा॥ १८॥
taṃ rāmo'bhyapatat kṣipraṃ lakṣmaṇaśca mahārathaḥ.visaṃjñamiva duḥkhena saśokaṃ nṛpatiṃ tathā.. 18..
स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि।हा हा रामेति सहसा भूषणध्वनिमिश्रितः॥ १९॥
strīsahasraninādaśca saṃjajñe rājaveśmani.hā hā rāmeti sahasā bhūṣaṇadhvanimiśritaḥ.. 19..
तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ।पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन्॥ २०॥
taṃ pariṣvajya bāhubhyāṃ tāvubhau rāmalakṣmaṇau.paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan.. 20..
अथ रामो मुहूर्तस्य लब्धसंज्ञं महीपतिम्।उवाच प्राञ्जलिर्बाष्पशोकार्णवपरिप्लुतम्॥ २१॥
atha rāmo muhūrtasya labdhasaṃjñaṃ mahīpatim.uvāca prāñjalirbāṣpaśokārṇavapariplutam.. 21..
आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः।प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम्॥ २२॥
āpṛcche tvāṃ mahārāja sarveṣāmīśvaro'si naḥ.prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām.. 22..
लक्ष्मणं चानुजानीहि सीता चान्वेतु मां वनम्।कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः॥ २३॥
lakṣmaṇaṃ cānujānīhi sītā cānvetu māṃ vanam.kāraṇairbahubhistathyairvāryamāṇau na cecchataḥ.. 23..
अनुजानीहि सर्वान् नः शोकमुत्सृज्य मानद।लक्ष्मणं मां च सीतां च प्रजापतिरिवात्मजान्॥ २४॥
anujānīhi sarvān naḥ śokamutsṛjya mānada.lakṣmaṇaṃ māṃ ca sītāṃ ca prajāpatirivātmajān.. 24..
प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः।उवाच राजा सम्प्रेक्ष्य वनवासाय राघवम्॥ २५॥
pratīkṣamāṇamavyagramanujñāṃ jagatīpateḥ.uvāca rājā samprekṣya vanavāsāya rāghavam.. 25..
अहं राघव कैकेय्या वरदानेन मोहितः।अयोध्यायां त्वमेवाद्य भव राजा निगृह्य माम्॥ २६॥
ahaṃ rāghava kaikeyyā varadānena mohitaḥ.ayodhyāyāṃ tvamevādya bhava rājā nigṛhya mām.. 26..
एवमुक्तो नृपतिना रामो धर्मभृतां वरः।प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः॥ २७॥
evamukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ.pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ.. 27..
भवान् वर्षसहस्राय पृथिव्या नृपते पतिः।अहं त्वरण्ये वत्स्यामि न मे राज्यस्य कांक्षिता॥ २८॥
bhavān varṣasahasrāya pṛthivyā nṛpate patiḥ.ahaṃ tvaraṇye vatsyāmi na me rājyasya kāṃkṣitā.. 28..
नव पञ्च च वर्षाणि वनवासे विहृत्य ते।पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप॥ २९॥
nava pañca ca varṣāṇi vanavāse vihṛtya te.punaḥ pādau grahīṣyāmi pratijñānte narādhipa.. 29..
रुदन्नार्तः प्रियं पुत्रं सत्यपाशेन संयुतः।कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत्॥ ३०॥
rudannārtaḥ priyaṃ putraṃ satyapāśena saṃyutaḥ.kaikeyyā codyamānastu mitho rājā tamabravīt.. 30..
श्रेयसे वृद्धये तात पुनरागमनाय च।गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम्॥ ३१॥
śreyase vṛddhaye tāta punarāgamanāya ca.gacchasvāriṣṭamavyagraḥ panthānamakutobhayam.. 31..
न हि सत्यात्मनस्तात धर्माभिमनसस्तव।संनिवर्तयितुं बुद्धिः शक्यते रघुनन्दन॥ ३२॥
na hi satyātmanastāta dharmābhimanasastava.saṃnivartayituṃ buddhiḥ śakyate raghunandana.. 32..
अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा।एकाहं दर्शनेनापि साधु तावच्चराम्यहम्॥ ३३॥
adya tvidānīṃ rajanīṃ putra mā gaccha sarvathā.ekāhaṃ darśanenāpi sādhu tāvaccarāmyaham.. 33..
मातरं मां च सम्पश्यन् वसेमामद्य शर्वरीम्।तर्पितः सर्वकामैस्त्वं श्वः काल्ये साधयिष्यसि॥ ३४॥
mātaraṃ māṃ ca sampaśyan vasemāmadya śarvarīm.tarpitaḥ sarvakāmaistvaṃ śvaḥ kālye sādhayiṣyasi.. 34..
दुष्करं क्रियते पुत्र सर्वथा राघव प्रिय।त्वया हि मत्प्रियार्थं तु वनमेवमुपाश्रितम्॥ ३५॥
duṣkaraṃ kriyate putra sarvathā rāghava priya.tvayā hi matpriyārthaṃ tu vanamevamupāśritam.. 35..
न चैतन्मे प्रियं पुत्र शपे सत्येन राघव।छन्नया चलितस्त्वस्मि स्त्रिया भस्माग्निकल्पया॥ ३६॥
na caitanme priyaṃ putra śape satyena rāghava.channayā calitastvasmi striyā bhasmāgnikalpayā.. 36..
वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि।अनया वृत्तसादिन्या कैकेय्याभिप्रचोदितः॥ ३७॥
vañcanā yā tu labdhā me tāṃ tvaṃ nistartumicchasi.anayā vṛttasādinyā kaikeyyābhipracoditaḥ.. 37..
न चैतदाश्चर्यतमं यत् त्वं ज्येष्ठः सुतो मम।अपानृतकथं पुत्र पितरं कर्तुमिच्छसि॥ ३८॥
na caitadāścaryatamaṃ yat tvaṃ jyeṣṭhaḥ suto mama.apānṛtakathaṃ putra pitaraṃ kartumicchasi.. 38..
अथ रामस्तदा श्रुत्वा पितुरार्तस्य भाषितम्।लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत्॥ ३९॥
atha rāmastadā śrutvā piturārtasya bhāṣitam.lakṣmaṇena saha bhrātrā dīno vacanamabravīt.. 39..
प्राप्स्यामि यानद्य गुणान् को मे श्वस्तान् प्रदास्यति।अपक्रमणमेवातः सर्वकामैरहं वृणे॥ ४०॥
prāpsyāmi yānadya guṇān ko me śvastān pradāsyati.apakramaṇamevātaḥ sarvakāmairahaṃ vṛṇe.. 40..
इयं सराष्ट्रा सजना धनधान्यसमाकुला।मया विसृष्टा वसुधा भरताय प्रदीयताम्॥ ४१॥
iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā.mayā visṛṣṭā vasudhā bharatāya pradīyatām.. 41..
वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति।यस्तु युद्धे वरो दत्तः कैकेय्यै वरद त्वया॥ ४२॥
vanavāsakṛtā buddhirna ca me'dya caliṣyati.yastu yuddhe varo dattaḥ kaikeyyai varada tvayā.. 42..
दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव।अहं निदेशं भवतो यथोक्तमनुपालयन्॥ ४३॥
dīyatāṃ nikhilenaiva satyastvaṃ bhava pārthiva.ahaṃ nideśaṃ bhavato yathoktamanupālayan.. 43..
चतुर्दश समा वत्स्ये वने वनचरैः सह।मा विमर्शो वसुमती भरताय प्रदीयताम्॥ ४४॥
caturdaśa samā vatsye vane vanacaraiḥ saha.mā vimarśo vasumatī bharatāya pradīyatām.. 44..
नहि मे कांक्षितं राज्यं सुखमात्मनि वा प्रियम्।यथानिदेशं कर्तुं वै तवैव रघुनन्दन॥ ४५॥
nahi me kāṃkṣitaṃ rājyaṃ sukhamātmani vā priyam.yathānideśaṃ kartuṃ vai tavaiva raghunandana.. 45..
अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः।नहि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः॥ ४६॥
apagacchatu te duḥkhaṃ mā bhūrbāṣpapariplutaḥ.nahi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ.. 46..
नैवाहं राज्यमिच्छामि न सुखं न च मेदिनीम्।नैव सर्वानिमान् कामान् न स्वर्गं न च जीवितुम्॥ ४७॥
naivāhaṃ rājyamicchāmi na sukhaṃ na ca medinīm.naiva sarvānimān kāmān na svargaṃ na ca jīvitum.. 47..
त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ।प्रत्यक्षं तव सत्येन सुकृतेन च ते शपे॥ ४८॥
tvāmahaṃ satyamicchāmi nānṛtaṃ puruṣarṣabha.pratyakṣaṃ tava satyena sukṛtena ca te śape.. 48..
न च शक्यं मया तात स्थातुं क्षणमपि प्रभो।स शोकं धारयस्वेमं नहि मेऽस्ति विपर्ययः॥ ४९॥
na ca śakyaṃ mayā tāta sthātuṃ kṣaṇamapi prabho.sa śokaṃ dhārayasvemaṃ nahi me'sti viparyayaḥ.. 49..
अर्थितो ह्यस्मि कैकेय्या वनं गच्छेति राघव।मया चोक्तं व्रजामीति तत्सत्यमनुपालये॥ ५०॥
arthito hyasmi kaikeyyā vanaṃ gaccheti rāghava.mayā coktaṃ vrajāmīti tatsatyamanupālaye.. 50..
मा चोत्कण्ठां कृथा देव वने रंस्यामहे वयम्।प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते॥ ५१॥
mā cotkaṇṭhāṃ kṛthā deva vane raṃsyāmahe vayam.praśāntahariṇākīrṇe nānāśakuninādite.. 51..
पिता हि दैवतं तात देवतानामपि स्मृतम्।तस्माद् दैवतमित्येव करिष्यामि पितुर्वचः॥ ५२॥
pitā hi daivataṃ tāta devatānāmapi smṛtam.tasmād daivatamityeva kariṣyāmi piturvacaḥ.. 52..
चतुर्दशसु वर्षेषु गतेषु नृपसत्तम।पुनर्द्रक्ष्यसि मां प्राप्तं संतापोऽयं विमुच्यताम्॥ ५३॥
caturdaśasu varṣeṣu gateṣu nṛpasattama.punardrakṣyasi māṃ prāptaṃ saṃtāpo'yaṃ vimucyatām.. 53..
येन संस्तम्भनीयोऽयं सर्वो बाष्पकलो जनः।स त्वं पुरुषशार्दूल किमर्थं विक्रियां गतः॥ ५४॥
yena saṃstambhanīyo'yaṃ sarvo bāṣpakalo janaḥ.sa tvaṃ puruṣaśārdūla kimarthaṃ vikriyāṃ gataḥ.. 54..
पुरं च राष्ट्रं च मही च केवला मया विसृष्टा भरताय दीयताम्।अहं निदेशं भवतोऽनुपालयन् वनं गमिष्यामि चिराय सेवितुम्॥ ५५॥
puraṃ ca rāṣṭraṃ ca mahī ca kevalā mayā visṛṣṭā bharatāya dīyatām.ahaṃ nideśaṃ bhavato'nupālayan vanaṃ gamiṣyāmi cirāya sevitum.. 55..
मया विसृष्टां भरतो महीमिमां सशैलखण्डां सपुरोपकाननाम्।शिवासु सीमास्वनुशास्तु केवलं त्वया यदुक्तं नृपते तथास्तु तत्॥ ५६॥
mayā visṛṣṭāṃ bharato mahīmimāṃ saśailakhaṇḍāṃ sapuropakānanām.śivāsu sīmāsvanuśāstu kevalaṃ tvayā yaduktaṃ nṛpate tathāstu tat.. 56..
न मे तथा पार्थिव धीयते मनो महत्सु कामेषु न चात्मनः प्रिये।यथा निदेशे तव शिष्टसम्मते व्यपैतु दुःखं तव मत्कृतेऽनघ॥ ५७॥
na me tathā pārthiva dhīyate mano mahatsu kāmeṣu na cātmanaḥ priye.yathā nideśe tava śiṣṭasammate vyapaitu duḥkhaṃ tava matkṛte'nagha.. 57..
तदद्य नैवानघ राज्यमव्ययं न सर्वकामान् वसुधां न मैथिलीम्।न चिन्तितं त्वामनृतेन योजयन् वृणीय सत्यं व्रतमस्तु ते तथा॥ ५८॥
tadadya naivānagha rājyamavyayaṃ na sarvakāmān vasudhāṃ na maithilīm.na cintitaṃ tvāmanṛtena yojayan vṛṇīya satyaṃ vratamastu te tathā.. 58..
फलानि मूलानि च भक्षयन् वने गिरींश्च पश्यन् सरितः सरांसि च।वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः॥ ५९॥
phalāni mūlāni ca bhakṣayan vane girīṃśca paśyan saritaḥ sarāṃsi ca.vanaṃ praviśyaiva vicitrapādapaṃ sukhī bhaviṣyāmi tavāstu nirvṛtiḥ.. 59..
एवं स राजा व्यसनाभिपन्न- स्तापेन दुःखेन च पीड्यमानः।आलिङ्ग्य पुत्रं सुविनष्टसंज्ञो भूमिं गतो नैव चिचेष्ट किंचित्॥ ६०॥
evaṃ sa rājā vyasanābhipanna- stāpena duḥkhena ca pīḍyamānaḥ.āliṅgya putraṃ suvinaṣṭasaṃjño bhūmiṃ gato naiva ciceṣṭa kiṃcit.. 60..
देव्यः समस्ता रुरुदुः समेता- स्तां वर्जयित्वा नरदेवपत्नीम्।रुदन् सुमन्त्रोऽपि जगाम मूर्च्छां हाहाकृतं तत्र बभूव सर्वम्॥ ६१॥
devyaḥ samastā ruruduḥ sametā- stāṃ varjayitvā naradevapatnīm.rudan sumantro'pi jagāma mūrcchāṃ hāhākṛtaṃ tatra babhūva sarvam.. 61..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥२-३४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe catustriṃśaḥ sargaḥ ..2-34..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In