श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥२-३४॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe catustriṃśaḥ sargaḥ ||2-34||
ततः कमलपत्राक्षः श्यामो निरुपमो महान्।उवाच रामस्तं सूतं पितुराख्याहि मामिति॥ १॥
tataḥ kamalapatrākṣaḥ śyāmo nirupamo mahān|uvāca rāmastaṃ sūtaṃ piturākhyāhi māmiti|| 1||
स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियम्।प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह॥ २॥
sa rāmapreṣitaḥ kṣipraṃ saṃtāpakaluṣendriyam|praviśya nṛpatiṃ sūto niḥśvasantaṃ dadarśa ha|| 2||
उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्।तटाकमिव निस्तोयमपश्यज्जगतीपतिम्॥ ३॥
uparaktamivādityaṃ bhasmacchannamivānalam|taṭākamiva nistoyamapaśyajjagatīpatim|| 3||
आबोध्य च महाप्राज्ञः परमाकुलचेतनम्।राममेवानुशोचन्तं सूतः प्राञ्जलिरब्रवीत्॥ ४॥
ābodhya ca mahāprājñaḥ paramākulacetanam|rāmamevānuśocantaṃ sūtaḥ prāñjalirabravīt|| 4||
तं वर्धयित्वा राजानं पूर्वं सूतो जयाशिषा।भयविक्लवया वाचा मन्दया श्लक्ष्णयाब्रवीत्॥ ५॥
taṃ vardhayitvā rājānaṃ pūrvaṃ sūto jayāśiṣā|bhayaviklavayā vācā mandayā ślakṣṇayābravīt|| 5||
अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः।ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम्॥ ६॥
ayaṃ sa puruṣavyāghro dvāri tiṣṭhati te sutaḥ|brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām|| 6||
स त्वां पश्यतु भद्रं ते रामः सत्यपराक्रमः।सर्वान् सुहृद आपृच्छ्य त्वां हीदानीं दिदृक्षते॥ ७॥
sa tvāṃ paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ|sarvān suhṛda āpṛcchya tvāṃ hīdānīṃ didṛkṣate|| 7||
गमिष्यति महारण्यं तं पश्य जगतीपते।वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः॥ ८॥
gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate|vṛtaṃ rājaguṇaiḥ sarvairādityamiva raśmibhiḥ|| 8||
स सत्यवाक्यो धर्मात्मा गाम्भीर्यात् सागरोपमः।आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम्॥ ९॥
sa satyavākyo dharmātmā gāmbhīryāt sāgaropamaḥ|ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam|| 9||
सुमन्त्रानय मे दारान् ये केचिदिह मामकाः।दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम्॥ १०॥
sumantrānaya me dārān ye kecidiha māmakāḥ|dāraiḥ parivṛtaḥ sarvairdraṣṭumicchāmi rāghavam|| 10||
सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत्।आर्यो ह्वयति वो राजा गम्यतां तत्र मा चिरम्॥ ११॥
so'ntaḥpuramatītyaiva striyastā vākyamabravīt|āryo hvayati vo rājā gamyatāṃ tatra mā ciram|| 11||
एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया।प्रचक्रमुस्तद् भवनं भर्तुराज्ञाय शासनम्॥ १२॥
evamuktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā|pracakramustad bhavanaṃ bharturājñāya śāsanam|| 12||
अर्धसप्तशतास्तत्र प्रमदास्ताम्रलोचनाः।कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः॥ १३॥
ardhasaptaśatāstatra pramadāstāmralocanāḥ|kausalyāṃ parivāryātha śanairjagmurdhṛtavratāḥ|| 13||
आगतेषु च दारेषु समवेक्ष्य महीपतिः।उवाच राजा तं सूतं सुमन्त्रानय मे सुतम्॥ १४॥
āgateṣu ca dāreṣu samavekṣya mahīpatiḥ|uvāca rājā taṃ sūtaṃ sumantrānaya me sutam|| 14||
स सूतो राममादाय लक्ष्मणं मैथिलीं तथा।जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः॥ १५॥
sa sūto rāmamādāya lakṣmaṇaṃ maithilīṃ tathā|jagāmābhimukhastūrṇaṃ sakāśaṃ jagatīpateḥ|| 15||
स राजा पुत्रमायान्तं दृष्ट्वा चारात् कृताञ्जलिम्।उत्पपातासनात् तूर्णमार्तः स्त्रीजनसंवृतः॥ १६॥
sa rājā putramāyāntaṃ dṛṣṭvā cārāt kṛtāñjalim|utpapātāsanāt tūrṇamārtaḥ strījanasaṃvṛtaḥ|| 16||
सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशाम्पतिः।तमसम्प्राप्य दुःखार्तः पपात भुवि मूर्च्छितः॥ १७॥
so'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāmpatiḥ|tamasamprāpya duḥkhārtaḥ papāta bhuvi mūrcchitaḥ|| 17||
तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महारथः।विसंज्ञमिव दुःखेन सशोकं नृपतिं तथा॥ १८॥
taṃ rāmo'bhyapatat kṣipraṃ lakṣmaṇaśca mahārathaḥ|visaṃjñamiva duḥkhena saśokaṃ nṛpatiṃ tathā|| 18||
स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि।हा हा रामेति सहसा भूषणध्वनिमिश्रितः॥ १९॥
strīsahasraninādaśca saṃjajñe rājaveśmani|hā hā rāmeti sahasā bhūṣaṇadhvanimiśritaḥ|| 19||
तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ।पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन्॥ २०॥
taṃ pariṣvajya bāhubhyāṃ tāvubhau rāmalakṣmaṇau|paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan|| 20||
अथ रामो मुहूर्तस्य लब्धसंज्ञं महीपतिम्।उवाच प्राञ्जलिर्बाष्पशोकार्णवपरिप्लुतम्॥ २१॥
atha rāmo muhūrtasya labdhasaṃjñaṃ mahīpatim|uvāca prāñjalirbāṣpaśokārṇavapariplutam|| 21||
आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः।प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम्॥ २२॥
āpṛcche tvāṃ mahārāja sarveṣāmīśvaro'si naḥ|prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām|| 22||
लक्ष्मणं चानुजानीहि सीता चान्वेतु मां वनम्।कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः॥ २३॥
lakṣmaṇaṃ cānujānīhi sītā cānvetu māṃ vanam|kāraṇairbahubhistathyairvāryamāṇau na cecchataḥ|| 23||
अनुजानीहि सर्वान् नः शोकमुत्सृज्य मानद।लक्ष्मणं मां च सीतां च प्रजापतिरिवात्मजान्॥ २४॥
anujānīhi sarvān naḥ śokamutsṛjya mānada|lakṣmaṇaṃ māṃ ca sītāṃ ca prajāpatirivātmajān|| 24||
प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः।उवाच राजा सम्प्रेक्ष्य वनवासाय राघवम्॥ २५॥
pratīkṣamāṇamavyagramanujñāṃ jagatīpateḥ|uvāca rājā samprekṣya vanavāsāya rāghavam|| 25||
अहं राघव कैकेय्या वरदानेन मोहितः।अयोध्यायां त्वमेवाद्य भव राजा निगृह्य माम्॥ २६॥
ahaṃ rāghava kaikeyyā varadānena mohitaḥ|ayodhyāyāṃ tvamevādya bhava rājā nigṛhya mām|| 26||
एवमुक्तो नृपतिना रामो धर्मभृतां वरः।प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः॥ २७॥
evamukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ|pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ|| 27||
भवान् वर्षसहस्राय पृथिव्या नृपते पतिः।अहं त्वरण्ये वत्स्यामि न मे राज्यस्य कांक्षिता॥ २८॥
bhavān varṣasahasrāya pṛthivyā nṛpate patiḥ|ahaṃ tvaraṇye vatsyāmi na me rājyasya kāṃkṣitā|| 28||
नव पञ्च च वर्षाणि वनवासे विहृत्य ते।पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप॥ २९॥
nava pañca ca varṣāṇi vanavāse vihṛtya te|punaḥ pādau grahīṣyāmi pratijñānte narādhipa|| 29||
रुदन्नार्तः प्रियं पुत्रं सत्यपाशेन संयुतः।कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत्॥ ३०॥
rudannārtaḥ priyaṃ putraṃ satyapāśena saṃyutaḥ|kaikeyyā codyamānastu mitho rājā tamabravīt|| 30||
श्रेयसे वृद्धये तात पुनरागमनाय च।गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम्॥ ३१॥
śreyase vṛddhaye tāta punarāgamanāya ca|gacchasvāriṣṭamavyagraḥ panthānamakutobhayam|| 31||
न हि सत्यात्मनस्तात धर्माभिमनसस्तव।संनिवर्तयितुं बुद्धिः शक्यते रघुनन्दन॥ ३२॥
na hi satyātmanastāta dharmābhimanasastava|saṃnivartayituṃ buddhiḥ śakyate raghunandana|| 32||
अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा।एकाहं दर्शनेनापि साधु तावच्चराम्यहम्॥ ३३॥
adya tvidānīṃ rajanīṃ putra mā gaccha sarvathā|ekāhaṃ darśanenāpi sādhu tāvaccarāmyaham|| 33||
मातरं मां च सम्पश्यन् वसेमामद्य शर्वरीम्।तर्पितः सर्वकामैस्त्वं श्वः काल्ये साधयिष्यसि॥ ३४॥
mātaraṃ māṃ ca sampaśyan vasemāmadya śarvarīm|tarpitaḥ sarvakāmaistvaṃ śvaḥ kālye sādhayiṣyasi|| 34||
दुष्करं क्रियते पुत्र सर्वथा राघव प्रिय।त्वया हि मत्प्रियार्थं तु वनमेवमुपाश्रितम्॥ ३५॥
duṣkaraṃ kriyate putra sarvathā rāghava priya|tvayā hi matpriyārthaṃ tu vanamevamupāśritam|| 35||
न चैतन्मे प्रियं पुत्र शपे सत्येन राघव।छन्नया चलितस्त्वस्मि स्त्रिया भस्माग्निकल्पया॥ ३६॥
na caitanme priyaṃ putra śape satyena rāghava|channayā calitastvasmi striyā bhasmāgnikalpayā|| 36||
वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि।अनया वृत्तसादिन्या कैकेय्याभिप्रचोदितः॥ ३७॥
vañcanā yā tu labdhā me tāṃ tvaṃ nistartumicchasi|anayā vṛttasādinyā kaikeyyābhipracoditaḥ|| 37||
न चैतदाश्चर्यतमं यत् त्वं ज्येष्ठः सुतो मम।अपानृतकथं पुत्र पितरं कर्तुमिच्छसि॥ ३८॥
na caitadāścaryatamaṃ yat tvaṃ jyeṣṭhaḥ suto mama|apānṛtakathaṃ putra pitaraṃ kartumicchasi|| 38||
अथ रामस्तदा श्रुत्वा पितुरार्तस्य भाषितम्।लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत्॥ ३९॥
atha rāmastadā śrutvā piturārtasya bhāṣitam|lakṣmaṇena saha bhrātrā dīno vacanamabravīt|| 39||
प्राप्स्यामि यानद्य गुणान् को मे श्वस्तान् प्रदास्यति।अपक्रमणमेवातः सर्वकामैरहं वृणे॥ ४०॥
prāpsyāmi yānadya guṇān ko me śvastān pradāsyati|apakramaṇamevātaḥ sarvakāmairahaṃ vṛṇe|| 40||
इयं सराष्ट्रा सजना धनधान्यसमाकुला।मया विसृष्टा वसुधा भरताय प्रदीयताम्॥ ४१॥
iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā|mayā visṛṣṭā vasudhā bharatāya pradīyatām|| 41||
वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति।यस्तु युद्धे वरो दत्तः कैकेय्यै वरद त्वया॥ ४२॥
vanavāsakṛtā buddhirna ca me'dya caliṣyati|yastu yuddhe varo dattaḥ kaikeyyai varada tvayā|| 42||
दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव।अहं निदेशं भवतो यथोक्तमनुपालयन्॥ ४३॥
dīyatāṃ nikhilenaiva satyastvaṃ bhava pārthiva|ahaṃ nideśaṃ bhavato yathoktamanupālayan|| 43||
चतुर्दश समा वत्स्ये वने वनचरैः सह।मा विमर्शो वसुमती भरताय प्रदीयताम्॥ ४४॥
caturdaśa samā vatsye vane vanacaraiḥ saha|mā vimarśo vasumatī bharatāya pradīyatām|| 44||
नहि मे कांक्षितं राज्यं सुखमात्मनि वा प्रियम्।यथानिदेशं कर्तुं वै तवैव रघुनन्दन॥ ४५॥
nahi me kāṃkṣitaṃ rājyaṃ sukhamātmani vā priyam|yathānideśaṃ kartuṃ vai tavaiva raghunandana|| 45||
अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः।नहि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः॥ ४६॥
apagacchatu te duḥkhaṃ mā bhūrbāṣpapariplutaḥ|nahi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ|| 46||
नैवाहं राज्यमिच्छामि न सुखं न च मेदिनीम्।नैव सर्वानिमान् कामान् न स्वर्गं न च जीवितुम्॥ ४७॥
naivāhaṃ rājyamicchāmi na sukhaṃ na ca medinīm|naiva sarvānimān kāmān na svargaṃ na ca jīvitum|| 47||
त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ।प्रत्यक्षं तव सत्येन सुकृतेन च ते शपे॥ ४८॥
tvāmahaṃ satyamicchāmi nānṛtaṃ puruṣarṣabha|pratyakṣaṃ tava satyena sukṛtena ca te śape|| 48||
न च शक्यं मया तात स्थातुं क्षणमपि प्रभो।स शोकं धारयस्वेमं नहि मेऽस्ति विपर्ययः॥ ४९॥
na ca śakyaṃ mayā tāta sthātuṃ kṣaṇamapi prabho|sa śokaṃ dhārayasvemaṃ nahi me'sti viparyayaḥ|| 49||
अर्थितो ह्यस्मि कैकेय्या वनं गच्छेति राघव।मया चोक्तं व्रजामीति तत्सत्यमनुपालये॥ ५०॥
arthito hyasmi kaikeyyā vanaṃ gaccheti rāghava|mayā coktaṃ vrajāmīti tatsatyamanupālaye|| 50||
मा चोत्कण्ठां कृथा देव वने रंस्यामहे वयम्।प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते॥ ५१॥
mā cotkaṇṭhāṃ kṛthā deva vane raṃsyāmahe vayam|praśāntahariṇākīrṇe nānāśakuninādite|| 51||
पिता हि दैवतं तात देवतानामपि स्मृतम्।तस्माद् दैवतमित्येव करिष्यामि पितुर्वचः॥ ५२॥
pitā hi daivataṃ tāta devatānāmapi smṛtam|tasmād daivatamityeva kariṣyāmi piturvacaḥ|| 52||
चतुर्दशसु वर्षेषु गतेषु नृपसत्तम।पुनर्द्रक्ष्यसि मां प्राप्तं संतापोऽयं विमुच्यताम्॥ ५३॥
caturdaśasu varṣeṣu gateṣu nṛpasattama|punardrakṣyasi māṃ prāptaṃ saṃtāpo'yaṃ vimucyatām|| 53||
येन संस्तम्भनीयोऽयं सर्वो बाष्पकलो जनः।स त्वं पुरुषशार्दूल किमर्थं विक्रियां गतः॥ ५४॥
yena saṃstambhanīyo'yaṃ sarvo bāṣpakalo janaḥ|sa tvaṃ puruṣaśārdūla kimarthaṃ vikriyāṃ gataḥ|| 54||
पुरं च राष्ट्रं च मही च केवला मया विसृष्टा भरताय दीयताम्।अहं निदेशं भवतोऽनुपालयन् वनं गमिष्यामि चिराय सेवितुम्॥ ५५॥
puraṃ ca rāṣṭraṃ ca mahī ca kevalā mayā visṛṣṭā bharatāya dīyatām|ahaṃ nideśaṃ bhavato'nupālayan vanaṃ gamiṣyāmi cirāya sevitum|| 55||
मया विसृष्टां भरतो महीमिमां सशैलखण्डां सपुरोपकाननाम्।शिवासु सीमास्वनुशास्तु केवलं त्वया यदुक्तं नृपते तथास्तु तत्॥ ५६॥
mayā visṛṣṭāṃ bharato mahīmimāṃ saśailakhaṇḍāṃ sapuropakānanām|śivāsu sīmāsvanuśāstu kevalaṃ tvayā yaduktaṃ nṛpate tathāstu tat|| 56||
न मे तथा पार्थिव धीयते मनो महत्सु कामेषु न चात्मनः प्रिये।यथा निदेशे तव शिष्टसम्मते व्यपैतु दुःखं तव मत्कृतेऽनघ॥ ५७॥
na me tathā pārthiva dhīyate mano mahatsu kāmeṣu na cātmanaḥ priye|yathā nideśe tava śiṣṭasammate vyapaitu duḥkhaṃ tava matkṛte'nagha|| 57||
तदद्य नैवानघ राज्यमव्ययं न सर्वकामान् वसुधां न मैथिलीम्।न चिन्तितं त्वामनृतेन योजयन् वृणीय सत्यं व्रतमस्तु ते तथा॥ ५८॥
tadadya naivānagha rājyamavyayaṃ na sarvakāmān vasudhāṃ na maithilīm|na cintitaṃ tvāmanṛtena yojayan vṛṇīya satyaṃ vratamastu te tathā|| 58||
फलानि मूलानि च भक्षयन् वने गिरींश्च पश्यन् सरितः सरांसि च।वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः॥ ५९॥
phalāni mūlāni ca bhakṣayan vane girīṃśca paśyan saritaḥ sarāṃsi ca|vanaṃ praviśyaiva vicitrapādapaṃ sukhī bhaviṣyāmi tavāstu nirvṛtiḥ|| 59||
एवं स राजा व्यसनाभिपन्न- स्तापेन दुःखेन च पीड्यमानः।आलिङ्ग्य पुत्रं सुविनष्टसंज्ञो भूमिं गतो नैव चिचेष्ट किंचित्॥ ६०॥
evaṃ sa rājā vyasanābhipanna- stāpena duḥkhena ca pīḍyamānaḥ|āliṅgya putraṃ suvinaṣṭasaṃjño bhūmiṃ gato naiva ciceṣṭa kiṃcit|| 60||
देव्यः समस्ता रुरुदुः समेता- स्तां वर्जयित्वा नरदेवपत्नीम्।रुदन् सुमन्त्रोऽपि जगाम मूर्च्छां हाहाकृतं तत्र बभूव सर्वम्॥ ६१॥
devyaḥ samastā ruruduḥ sametā- stāṃ varjayitvā naradevapatnīm|rudan sumantro'pi jagāma mūrcchāṃ hāhākṛtaṃ tatra babhūva sarvam|| 61||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥२-३४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe catustriṃśaḥ sargaḥ ||2-34||