श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चत्रिंशः सर्गः ॥२-३५॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe pañcatriṃśaḥ sargaḥ ||2-35||
ततो निधूय सहसा शिरो निःश्वस्य चासकृत्।पाणिं पाणौ विनिष्पिष्य दन्तान् कटकटाय्य च॥ १॥
tato nidhūya sahasā śiro niḥśvasya cāsakṛt|pāṇiṃ pāṇau viniṣpiṣya dantān kaṭakaṭāyya ca|| 1||
लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत्।कोपाभिभूतः सहसा संतापमशुभं गतः॥ २॥
locane kopasaṃrakte varṇaṃ pūrvocitaṃ jahat|kopābhibhūtaḥ sahasā saṃtāpamaśubhaṃ gataḥ|| 2||
मनः समीक्षमाणश्च सूतो दशरथस्य च।कम्पयन्निव कैकेय्या हृदयं वाक्शरैः शितैः॥ ३॥
manaḥ samīkṣamāṇaśca sūto daśarathasya ca|kampayanniva kaikeyyā hṛdayaṃ vākśaraiḥ śitaiḥ|| 3||
वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुभैः।कैकेय्याः सर्वमर्माणि सुमन्त्रः प्रत्यभाषत॥ ४॥
vākyavajrairanupamairnirbhindanniva cāśubhaiḥ|kaikeyyāḥ sarvamarmāṇi sumantraḥ pratyabhāṣata|| 4||
यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम्।भर्ता सर्वस्य जगतः स्थावरस्य चरस्य च॥ ५॥
yasyāstava patistyakto rājā daśarathaḥ svayam|bhartā sarvasya jagataḥ sthāvarasya carasya ca|| 5||
नह्यकार्यतमं किंचित्तव देवीह विद्यते।पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः॥ ६॥
nahyakāryatamaṃ kiṃcittava devīha vidyate|patighnīṃ tvāmahaṃ manye kulaghnīmapi cāntataḥ|| 6||
यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिवाचलम्।महोदधिमिवाक्षोभ्यं संतापयसि कर्मभिः॥ ७॥
yanmahendramivājayyaṃ duṣprakampyamivācalam|mahodadhimivākṣobhyaṃ saṃtāpayasi karmabhiḥ|| 7||
मावमंस्था दशरथं भर्तारं वरदं पतिम्।भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते॥ ८॥
māvamaṃsthā daśarathaṃ bhartāraṃ varadaṃ patim|bharturicchā hi nārīṇāṃ putrakoṭyā viśiṣyate|| 8||
यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये।इक्ष्वाकुकुलनाथेऽस्मिंस्तं लोपयितुमिच्छसि॥ ९॥
yathāvayo hi rājyāni prāpnuvanti nṛpakṣaye|ikṣvākukulanāthe'smiṃstaṃ lopayitumicchasi|| 9||
राजा भवतु ते पुत्रो भरतः शास्तु मेदिनीम्।वयं तत्र गमिष्यामो यत्र रामो गमिष्यति॥ १०॥
rājā bhavatu te putro bharataḥ śāstu medinīm|vayaṃ tatra gamiṣyāmo yatra rāmo gamiṣyati|| 10||
न च ते विषये कश्चिद् ब्राह्मणो वस्तुमर्हति।तादृशं त्वममर्यादमद्य कर्म करिष्यसि॥ ११॥
na ca te viṣaye kaścid brāhmaṇo vastumarhati|tādṛśaṃ tvamamaryādamadya karma kariṣyasi|| 11||
नूनं सर्वे गमिष्यामो मार्गं रामनिषेवितम्।त्यक्ता या बान्धवैः सर्वैर्ब्राह्मणैः साधुभिः सदा॥ १२॥
nūnaṃ sarve gamiṣyāmo mārgaṃ rāmaniṣevitam|tyaktā yā bāndhavaiḥ sarvairbrāhmaṇaiḥ sādhubhiḥ sadā|| 12||
का प्रीती राज्यलाभेन तव देवि भविष्यति।तादृशं त्वममर्यादं कर्म कर्तुं चिकीर्षसि॥ १३॥
kā prītī rājyalābhena tava devi bhaviṣyati|tādṛśaṃ tvamamaryādaṃ karma kartuṃ cikīrṣasi|| 13||
आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम्।आचरन्त्या न विवृता सद्यो भवति मेदिनी॥ १४॥
āścaryamiva paśyāmi yasyāste vṛttamīdṛśam|ācarantyā na vivṛtā sadyo bhavati medinī|| 14||
महाब्रह्मर्षिसृष्टा वा ज्वलन्तो भीमदर्शनाः।धिग्वाग्दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम्॥ १५॥
mahābrahmarṣisṛṣṭā vā jvalanto bhīmadarśanāḥ|dhigvāgdaṇḍā na hiṃsanti rāmapravrājane sthitām|| 15||
आम्रं छित्त्वा कुठारेण निम्बं परिचरेत् तु कः।यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत्॥ १६॥
āmraṃ chittvā kuṭhāreṇa nimbaṃ paricaret tu kaḥ|yaścainaṃ payasā siñcennaivāsya madhuro bhavet|| 16||
आभिजात्यं हि ते मन्ये यथा मातुस्तथैव च।न हि निम्बात् स्रवेत् क्षौद्रं लोके निगदितं वचः॥ १७॥
ābhijātyaṃ hi te manye yathā mātustathaiva ca|na hi nimbāt sravet kṣaudraṃ loke nigaditaṃ vacaḥ|| 17||
तव मातुरसद्ग्राहं विद्म पूर्वं यथा श्रुतम्।पितुस्ते वरदः कश्चिद् ददौ वरमनुत्तमम्॥ १८॥
tava māturasadgrāhaṃ vidma pūrvaṃ yathā śrutam|pituste varadaḥ kaścid dadau varamanuttamam|| 18||
सर्वभूतरुतं तस्मात् संजज्ञे वसुधाधिपः।तेन तिर्यग्गतानां च भूतानां विदितं वचः॥ १९॥
sarvabhūtarutaṃ tasmāt saṃjajñe vasudhādhipaḥ|tena tiryaggatānāṃ ca bhūtānāṃ viditaṃ vacaḥ|| 19||
ततो जृम्भस्य शयने विरुताद् भूरिवर्चसः।पितुस्ते विदितो भावः स तत्र बहुधाहसत्॥ २०॥
tato jṛmbhasya śayane virutād bhūrivarcasaḥ|pituste vidito bhāvaḥ sa tatra bahudhāhasat|| 20||
तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती।हासं ते नृपते सौम्य जिज्ञासामीति चाब्रवीत्॥ २१॥
tatra te jananī kruddhā mṛtyupāśamabhīpsatī|hāsaṃ te nṛpate saumya jijñāsāmīti cābravīt|| 21||
नृपश्चोवाच तां देवीं हासं शंसामि ते यदि।ततो मे मरणं सद्यो भविष्यति न संशयः॥ २२॥
nṛpaścovāca tāṃ devīṃ hāsaṃ śaṃsāmi te yadi|tato me maraṇaṃ sadyo bhaviṣyati na saṃśayaḥ|| 22||
माता ते पितरं देवि पुनः केकयमब्रवीत्।शंस मे जीव वा मा वा न मां त्वं प्रहसिष्यसि॥ २३॥
mātā te pitaraṃ devi punaḥ kekayamabravīt|śaṃsa me jīva vā mā vā na māṃ tvaṃ prahasiṣyasi|| 23||
प्रियया च तथोक्तः स केकयः पृथिवीपतिः।तस्मै तं वरदायार्थं कथयामास तत्त्वतः॥ २४॥
priyayā ca tathoktaḥ sa kekayaḥ pṛthivīpatiḥ|tasmai taṃ varadāyārthaṃ kathayāmāsa tattvataḥ|| 24||
ततः स वरदः साधू राजानं प्रत्यभाषत।म्रियतां ध्वंसतां वेयं मा शंसीस्त्वं महीपते॥ २५॥
tataḥ sa varadaḥ sādhū rājānaṃ pratyabhāṣata|mriyatāṃ dhvaṃsatāṃ veyaṃ mā śaṃsīstvaṃ mahīpate|| 25||
स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः।मातरं ते निरस्याशु विजहार कुबेरवत्॥ २६॥
sa tacchrutvā vacastasya prasannamanaso nṛpaḥ|mātaraṃ te nirasyāśu vijahāra kuberavat|| 26||
तथा त्वमपि राजानं दुर्जनाचरिते पथि।असद्ग्राहमिमं मोहात् कुरुषे पापदर्शिनी॥ २७॥
tathā tvamapi rājānaṃ durjanācarite pathi|asadgrāhamimaṃ mohāt kuruṣe pāpadarśinī|| 27||
सत्यश्चात्र प्रवादोऽयं लौकिकः प्रतिभाति मा।पितॄन् समनुजायन्ते नरा मातरमङ्गनाः॥ २८॥
satyaścātra pravādo'yaṃ laukikaḥ pratibhāti mā|pitṝn samanujāyante narā mātaramaṅganāḥ|| 28||
नैवं भव गृहाणेदं यदाह वसुधाधिपः।भर्तुरिच्छामुपास्वेह जनस्यास्य गतिर्भव॥ २९॥
naivaṃ bhava gṛhāṇedaṃ yadāha vasudhādhipaḥ|bharturicchāmupāsveha janasyāsya gatirbhava|| 29||
मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम्।भर्तारं लोकभर्तारमसद्धर्ममुपादध॥ ३०॥
mā tvaṃ protsāhitā pāpairdevarājasamaprabham|bhartāraṃ lokabhartāramasaddharmamupādadha|| 30||
नहि मिथ्या प्रतिज्ञातं करिष्यति तवानघः।श्रीमान् दशरथो राजा देवि राजीवलोचनः॥ ३१॥
nahi mithyā pratijñātaṃ kariṣyati tavānaghaḥ|śrīmān daśaratho rājā devi rājīvalocanaḥ|| 31||
ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मस्यापि रक्षिता।रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम्॥ ३२॥
jyeṣṭho vadānyaḥ karmaṇyaḥ svadharmasyāpi rakṣitā|rakṣitā jīvalokasya balī rāmo'bhiṣicyatām|| 32||
परिवादो हि ते देवि महाँल्लोके चरिष्यति।यदि रामो वनं याति विहाय पितरं नृपम्॥ ३३॥
parivādo hi te devi mahāँlloke cariṣyati|yadi rāmo vanaṃ yāti vihāya pitaraṃ nṛpam|| 33||
स्वराज्यं राघवः पातु भव त्वं विगतज्वरा।नहि ते राघवादन्यः क्षमः पुरवरे वसन्॥ ३४॥
svarājyaṃ rāghavaḥ pātu bhava tvaṃ vigatajvarā|nahi te rāghavādanyaḥ kṣamaḥ puravare vasan|| 34||
रामे हि यौवराज्यस्थे राजा दशरथो वनम्।प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन्॥ ३५॥
rāme hi yauvarājyasthe rājā daśaratho vanam|pravekṣyati maheṣvāsaḥ pūrvavṛttamanusmaran|| 35||
इति सान्त्वैश्च तीक्ष्णैश्च कैकेयीं राजसंसदि।भूयः संक्षोभयामास सुमन्त्रस्तु कृताञ्जलिः॥ ३६॥
iti sāntvaiśca tīkṣṇaiśca kaikeyīṃ rājasaṃsadi|bhūyaḥ saṃkṣobhayāmāsa sumantrastu kṛtāñjaliḥ|| 36||
नैव सा क्षुभ्यते देवी न च स्म परिदूयते।न चास्या मुखवर्णस्य लक्ष्यते विक्रिया तदा॥ ३७॥
naiva sā kṣubhyate devī na ca sma paridūyate|na cāsyā mukhavarṇasya lakṣyate vikriyā tadā|| 37||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चत्रिंशः सर्गः ॥२-३५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe pañcatriṃśaḥ sargaḥ ||2-35||