This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षड्त्रिंशः सर्गः ॥२-३६॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ṣaḍtriṃśaḥ sargaḥ ..2-36..
ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया।सबाष्पमतिनिःश्वस्य जगादेदं पुनर्वचः॥ १॥
tataḥ sumantramaikṣvākaḥ pīḍito'tra pratijñayā.sabāṣpamatiniḥśvasya jagādedaṃ punarvacaḥ.. 1..
सूत रत्नसुसम्पूर्णा चतुर्विधबला चमूः।राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम्॥ २॥
sūta ratnasusampūrṇā caturvidhabalā camūḥ.rāghavasyānuyātrārthaṃ kṣipraṃ pratividhīyatām.. 2..
रूपाजीवाश्च वादिन्यो वणिजश्च महाधनाः।शोभयन्तु कुमारस्य वाहिनीः सुप्रसारिताः॥ ३॥
rūpājīvāśca vādinyo vaṇijaśca mahādhanāḥ.śobhayantu kumārasya vāhinīḥ suprasāritāḥ.. 3..
ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः।तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय॥ ४॥
ye cainamupajīvanti ramate yaiśca vīryataḥ.teṣāṃ bahuvidhaṃ dattvā tānapyatra niyojaya.. 4..
आयुधानि च मुख्यानि नागराः शकटानि च।अनुगच्छन्तु काकुत्स्थं व्याधाश्चारण्यकोविदाः॥ ५॥
āyudhāni ca mukhyāni nāgarāḥ śakaṭāni ca.anugacchantu kākutsthaṃ vyādhāścāraṇyakovidāḥ.. 5..
निघ्नन् मृगान् कुञ्जरांश्च पिबंश्चारण्यकं मधु।नदीश्च विविधाः पश्यन् न राज्यं संस्मरिष्यति॥ ६॥
nighnan mṛgān kuñjarāṃśca pibaṃścāraṇyakaṃ madhu.nadīśca vividhāḥ paśyan na rājyaṃ saṃsmariṣyati.. 6..
धान्यकोशश्च यः कश्चिद् धनकोशश्च मामकः।तौ राममनुगच्छेतां वसन्तं निर्जने वने॥ ७॥
dhānyakośaśca yaḥ kaścid dhanakośaśca māmakaḥ.tau rāmamanugacchetāṃ vasantaṃ nirjane vane.. 7..
यजन् पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः।ऋषिभिश्चापि संगम्य प्रवत्स्यति सुखं वने॥ ८॥
yajan puṇyeṣu deśeṣu visṛjaṃścāptadakṣiṇāḥ.ṛṣibhiścāpi saṃgamya pravatsyati sukhaṃ vane.. 8..
भरतश्च महाबाहुरयोध्यां पालयिष्यति।सर्वकामैः पुनः श्रीमान् रामः संसाध्यतामिति॥ ९॥
bharataśca mahābāhurayodhyāṃ pālayiṣyati.sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatāmiti.. 9..
एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम्।मुखं चाप्यगमच्छोषं स्वरश्चापि व्यरुध्यत॥ १०॥
evaṃ bruvati kākutsthe kaikeyyā bhayamāgatam.mukhaṃ cāpyagamacchoṣaṃ svaraścāpi vyarudhyata.. 10..
सा विषण्णा च संत्रस्ता मुखेन परिशुष्यता।राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत्॥ ११॥
sā viṣaṇṇā ca saṃtrastā mukhena pariśuṣyatā.rājānamevābhimukhī kaikeyī vākyamabravīt.. 11..
राज्यं गतधनं साधो पीतमण्डां सुरामिव।निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते॥ १२॥
rājyaṃ gatadhanaṃ sādho pītamaṇḍāṃ surāmiva.nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate.. 12..
कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम्।राजा दशरथो वाक्यमुवाचायतलोचनाम्॥ १३॥
kaikeyyāṃ muktalajjāyāṃ vadantyāmatidāruṇam.rājā daśaratho vākyamuvācāyatalocanām.. 13..
वहन्तं किं तुदसि मां नियुज्य धुरि माहिते।अनार्ये कृत्यमारब्धं किं न पूर्वमुपारुधः॥ १४॥
vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite.anārye kṛtyamārabdhaṃ kiṃ na pūrvamupārudhaḥ.. 14..
तस्यैतत् क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना।कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत्॥ १५॥
tasyaitat krodhasaṃyuktamuktaṃ śrutvā varāṅganā.kaikeyī dviguṇaṃ kruddhā rājānamidamabravīt.. 15..
तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत्।असमञ्ज इति ख्यातं तथायं गन्तुमर्हति॥ १६॥
tavaiva vaṃśe sagaro jyeṣṭhaputramupārudhat.asamañja iti khyātaṃ tathāyaṃ gantumarhati.. 16..
एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत्।व्रीडितश्च जनः सर्वः सा च तन्नावबुध्यत॥ १७॥
evamukto dhigityeva rājā daśaratho'bravīt.vrīḍitaśca janaḥ sarvaḥ sā ca tannāvabudhyata.. 17..
तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः।शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत्॥ १८॥
tatra vṛddho mahāmātraḥ siddhārtho nāma nāmataḥ.śucirbahumato rājñaḥ kaikeyīmidamabravīt.. 18..
असमञ्जो गृहीत्वा तु क्रीडतः पथि दारकान्।सरय्वां प्रक्षिपन्नप्सु रमते तेन दुर्मतिः॥ १९॥
asamañjo gṛhītvā tu krīḍataḥ pathi dārakān.sarayvāṃ prakṣipannapsu ramate tena durmatiḥ.. 19..
तं दृष्ट्वा नागराः सर्वे क्रुद्धा राजानमब्रुवन्।असमञ्जं वृणीष्वैकमस्मान् वा राष्ट्रवर्धन॥ २०॥
taṃ dṛṣṭvā nāgarāḥ sarve kruddhā rājānamabruvan.asamañjaṃ vṛṇīṣvaikamasmān vā rāṣṭravardhana.. 20..
तानुवाच ततो राजा किंनिमित्तमिदं भयम्।ताश्चापि राज्ञा सम्पृष्टा वाक्यं प्रकृतयोऽब्रुवन्॥ २१॥
tānuvāca tato rājā kiṃnimittamidaṃ bhayam.tāścāpi rājñā sampṛṣṭā vākyaṃ prakṛtayo'bruvan.. 21..
क्रीडतस्त्वेष नः पुत्रान् बालानुद्भ्रान्तचेतसः।सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते॥ २२॥
krīḍatastveṣa naḥ putrān bālānudbhrāntacetasaḥ.sarayvāṃ prakṣipanmaurkhyādatulāṃ prītimaśnute.. 22..
स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः।तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया॥ २३॥
sa tāsāṃ vacanaṃ śrutvā prakṛtīnāṃ narādhipaḥ.taṃ tatyājāhitaṃ putraṃ tāsāṃ priyacikīrṣayā.. 23..
तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम्।यावज्जीवं विवास्योऽयमिति तानन्वशात् पिता॥ २४॥
taṃ yānaṃ śīghramāropya sabhāryaṃ saparicchadam.yāvajjīvaṃ vivāsyo'yamiti tānanvaśāt pitā.. 24..
स फालपिटकं गृह्य गिरिदुर्गाण्यलोकयत्।दिशः सर्वास्त्वनुचरन् स यथा पापकर्मकृत्॥ २५॥
sa phālapiṭakaṃ gṛhya giridurgāṇyalokayat.diśaḥ sarvāstvanucaran sa yathā pāpakarmakṛt.. 25..
इत्येनमत्यजद् राजा सगरो वै सुधार्मिकः।रामः किमकरोत् पापं येनैवमुपरुध्यते॥ २६॥
ityenamatyajad rājā sagaro vai sudhārmikaḥ.rāmaḥ kimakarot pāpaṃ yenaivamuparudhyate.. 26..
नहि कंचन पश्यामो राघवस्यागुणं वयम्।दुर्लभो ह्यस्य निरयः शशाङ्कस्येव कल्मषम्॥ २७॥
nahi kaṃcana paśyāmo rāghavasyāguṇaṃ vayam.durlabho hyasya nirayaḥ śaśāṅkasyeva kalmaṣam.. 27..
अथवा देवि त्वं कंचिद् दोषं पश्यसि राघवे।तमद्य ब्रूहि तत्त्वेन तदा रामो विवास्यते॥ २८॥
athavā devi tvaṃ kaṃcid doṣaṃ paśyasi rāghave.tamadya brūhi tattvena tadā rāmo vivāsyate.. 28..
अदुष्टस्य हि संत्यागः सत्पथे निरतस्य च।निर्दहेदपि शक्रस्य द्युतिं धर्मविरोधवान्॥ २९॥
aduṣṭasya hi saṃtyāgaḥ satpathe niratasya ca.nirdahedapi śakrasya dyutiṃ dharmavirodhavān.. 29..
तदलं देवि रामस्य श्रिया विहतया त्वया।लोकतोऽपि हि ते रक्ष्यः परिवादः शुभानने॥ ३०॥
tadalaṃ devi rāmasya śriyā vihatayā tvayā.lokato'pi hi te rakṣyaḥ parivādaḥ śubhānane.. 30..
श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वरः।शोकोपहतया वाचा कैकेयीमिदमब्रवीत्॥ ३१॥
śrutvā tu siddhārthavaco rājā śrāntatarasvaraḥ.śokopahatayā vācā kaikeyīmidamabravīt.. 31..
एतद्वचो नेच्छसि पापरूपे हितं न जानासि ममात्मनोऽथवा।आस्थाय मार्गं कृपणं कुचेष्टा चेष्टा हि ते साधुपथादपेता॥ ३२॥
etadvaco necchasi pāparūpe hitaṃ na jānāsi mamātmano'thavā.āsthāya mārgaṃ kṛpaṇaṃ kuceṣṭā ceṣṭā hi te sādhupathādapetā.. 32..
अनुव्रजिष्याम्यहमद्य रामं राज्यं परित्यज्य सुखं धनं च।सर्वे च राज्ञा भरतेन च त्वं यथासुखं भुङ्क्ष्व चिराय राज्यम्॥ ३३॥
anuvrajiṣyāmyahamadya rāmaṃ rājyaṃ parityajya sukhaṃ dhanaṃ ca.sarve ca rājñā bharatena ca tvaṃ yathāsukhaṃ bhuṅkṣva cirāya rājyam.. 33..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षड्त्रिंशः सर्गः ॥२-३६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe ṣaḍtriṃśaḥ sargaḥ ..2-36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In