This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 37

Rama Wears Bark Cloth

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तत्रिंशः सर्गः ॥२-३७॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe saptatriṃśaḥ sargaḥ ||2-37||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   0

महामात्रवचः श्रुत्वा रामो दशरथं तदा।अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत्॥ १॥
mahāmātravacaḥ śrutvā rāmo daśarathaṃ tadā|abhyabhāṣata vākyaṃ tu vinayajño vinītavat|| 1||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   1

त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः।किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः॥ २॥
tyaktabhogasya me rājan vane vanyena jīvataḥ|kiṃ kāryamanuyātreṇa tyaktasaṅgasya sarvataḥ|| 2||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   2

यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः।रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम्॥ ३॥
yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ|rajjusnehena kiṃ tasya tyajataḥ kuñjarottamam|| 3||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   3

तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते।सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे॥ ४॥
tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate|sarvāṇyevānujānāmi cīrāṇyevānayantu me|| 4||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   4

खनित्रपिटके चोभे समानयत गच्छत।चतुर्दश वने वासं वर्षाणि वसतो मम॥ ५॥
khanitrapiṭake cobhe samānayata gacchata|caturdaśa vane vāsaṃ varṣāṇi vasato mama|| 5||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   5

अथ चीराणि कैकेयी स्वयमाहृत्य राघवम्।उवाच परिधत्स्वेति जनौघे निरपत्रपा॥ ६॥
atha cīrāṇi kaikeyī svayamāhṛtya rāghavam|uvāca paridhatsveti janaughe nirapatrapā|| 6||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   6

स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते।सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह॥ ७॥
sa cīre puruṣavyāghraḥ kaikeyyāḥ pratigṛhya te|sūkṣmavastramavakṣipya munivastrāṇyavasta ha|| 7||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   7

लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे।तापसाच्छादने चैव जग्राह पितुरग्रतः॥ ८॥
lakṣmaṇaścāpi tatraiva vihāya vasane śubhe|tāpasācchādane caiva jagrāha pituragrataḥ|| 8||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   8

अथात्मपरिधानार्थं सीता कौशेयवासिनी।सम्प्रेक्ष्य चीरं संत्रस्ता पृषती वागुरामिव॥ ९॥
athātmaparidhānārthaṃ sītā kauśeyavāsinī|samprekṣya cīraṃ saṃtrastā pṛṣatī vāgurāmiva|| 9||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   9

सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः।कैकेय्याः कुशचीरे ते जानकी शुभलक्षणा॥ १०॥
sā vyapatrapamāṇeva pragṛhya ca sudurmanāḥ|kaikeyyāḥ kuśacīre te jānakī śubhalakṣaṇā|| 10||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   10

अश्रुसम्पूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी।गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत्॥ ११॥
aśrusampūrṇanetrā ca dharmajñā dharmadarśinī|gandharvarājapratimaṃ bhartāramidamabravīt|| 11||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   11

कथं नु चीरं बघ्नन्ति मुनयो वनवासिनः।इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः॥ १२॥
kathaṃ nu cīraṃ baghnanti munayo vanavāsinaḥ|iti hyakuśalā sītā sā mumoha muhurmuhuḥ|| 12||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   12

कृत्वा कण्ठे स्म सा चीरमेकमादाय पाणिना।तस्थौ ह्यकुशला तत्र व्रीडिता जनकात्मजा॥ १३॥
kṛtvā kaṇṭhe sma sā cīramekamādāya pāṇinā|tasthau hyakuśalā tatra vrīḍitā janakātmajā|| 13||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   13

तस्यास्तत् क्षिप्रमागत्य रामो धर्मभृतां वरः।चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम्॥ १४॥
tasyāstat kṣipramāgatya rāmo dharmabhṛtāṃ varaḥ|cīraṃ babandha sītāyāḥ kauśeyasyopari svayam|| 14||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   14

रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम्।अन्तःपुरचरा नार्यो मुमुचुर्वारि नेत्रजम्॥ १५॥
rāmaṃ prekṣya tu sītāyā badhnantaṃ cīramuttamam|antaḥpuracarā nāryo mumucurvāri netrajam|| 15||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   15

ऊचुश्च परमायत्ता रामं ज्वलिततेजसम्।वत्स नैवं नियुक्तेयं वनवासे मनस्विनी॥ १६॥
ūcuśca paramāyattā rāmaṃ jvalitatejasam|vatsa naivaṃ niyukteyaṃ vanavāse manasvinī|| 16||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   16

पितुर्वाक्यानुरोधेन गतस्य विजनं वनम्।तावद् दर्शनमस्या नः सफलं भवतु प्रभो॥ १७॥
piturvākyānurodhena gatasya vijanaṃ vanam|tāvad darśanamasyā naḥ saphalaṃ bhavatu prabho|| 17||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   17

लक्ष्मणेन सहायेन वनं गच्छस्व पुत्रक।नेयमर्हति कल्याणि वस्तुं तापसवद् वने॥ १८॥
lakṣmaṇena sahāyena vanaṃ gacchasva putraka|neyamarhati kalyāṇi vastuṃ tāpasavad vane|| 18||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   18

कुरु नो याचनां पुत्र सीता तिष्ठतु भामिनी।धर्मनित्यः स्वयं स्थातुं न हीदानीं त्वमिच्छसि॥ १९॥
kuru no yācanāṃ putra sītā tiṣṭhatu bhāminī|dharmanityaḥ svayaṃ sthātuṃ na hīdānīṃ tvamicchasi|| 19||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   19

तासामेवंविधा वाचः शृण्वन् दशरथात्मजः।बबन्धैव तथा चीरं सीतया तुल्यशीलया॥ २०॥
tāsāmevaṃvidhā vācaḥ śṛṇvan daśarathātmajaḥ|babandhaiva tathā cīraṃ sītayā tulyaśīlayā|| 20||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   20

चीरे गृहीते तु तया सबाष्पो नृपतेर्गुरुः।निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत्॥ २१॥
cīre gṛhīte tu tayā sabāṣpo nṛpaterguruḥ|nivārya sītāṃ kaikeyīṃ vasiṣṭho vākyamabravīt|| 21||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   21

अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि।वञ्चयित्वा तु राजानं न प्रमाणेऽवतिष्ठसि॥ २२॥
atipravṛtte durmedhe kaikeyi kulapāṃsani|vañcayitvā tu rājānaṃ na pramāṇe'vatiṣṭhasi|| 22||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   22

न गन्तव्यं वनं देव्या सीतया शीलवर्जिते।अनुष्ठास्यति रामस्य सीता प्रकृतमासनम्॥ २३॥
na gantavyaṃ vanaṃ devyā sītayā śīlavarjite|anuṣṭhāsyati rāmasya sītā prakṛtamāsanam|| 23||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   23

आत्मा हि दाराः सर्वेषां दारसंग्रहवर्तिनाम्।आत्मेयमिति रामस्य पालयिष्यति मेदिनीम्॥ २४॥
ātmā hi dārāḥ sarveṣāṃ dārasaṃgrahavartinām|ātmeyamiti rāmasya pālayiṣyati medinīm|| 24||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   24

अथ यास्यति वैदेही वनं रामेण संगता।वयमत्रानुयास्यामः पुरं चेदं गमिष्यति॥ २५॥
atha yāsyati vaidehī vanaṃ rāmeṇa saṃgatā|vayamatrānuyāsyāmaḥ puraṃ cedaṃ gamiṣyati|| 25||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   25

अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः।सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम्॥ २६॥
antapālāśca yāsyanti sadāro yatra rāghavaḥ|sahopajīvyaṃ rāṣṭraṃ ca puraṃ ca saparicchadam|| 26||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   26

भरतश्च सशत्रुघ्नश्चीरवासा वनेचरः।वने वसन्तं काकुत्स्थमनुवत्स्यति पूर्वजम्॥ २७॥
bharataśca saśatrughnaścīravāsā vanecaraḥ|vane vasantaṃ kākutsthamanuvatsyati pūrvajam|| 27||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   27

ततः शून्यां गतजनां वसुधां पादपैः सह।त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता॥ २८॥
tataḥ śūnyāṃ gatajanāṃ vasudhāṃ pādapaiḥ saha|tvamekā śādhi durvṛttā prajānāmahite sthitā|| 28||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   28

न हि तद् भविता राष्ट्रं यत्र रामो न भूपतिः।तद् वनं भविता राष्ट्रं यत्र रामो निवत्स्यति॥ २९॥
na hi tad bhavitā rāṣṭraṃ yatra rāmo na bhūpatiḥ|tad vanaṃ bhavitā rāṣṭraṃ yatra rāmo nivatsyati|| 29||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   29

न ह्यदत्तां महीं पित्रा भरतः शास्तुमिच्छति।त्वयि वा पुत्रवद् वस्तुं यदि जातो महीपतेः॥ ३०॥
na hyadattāṃ mahīṃ pitrā bharataḥ śāstumicchati|tvayi vā putravad vastuṃ yadi jāto mahīpateḥ|| 30||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   30

यद्यपि त्वं क्षितितलाद् गगनं चोत्पतिष्यसि।पितृवंशचरित्रज्ञः सोऽन्यथा न करिष्यति॥ ३१॥
yadyapi tvaṃ kṣititalād gaganaṃ cotpatiṣyasi|pitṛvaṃśacaritrajñaḥ so'nyathā na kariṣyati|| 31||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   31

तत् त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम्।लोके नहि स विद्येत यो न राममनुव्रतः॥ ३२॥
tat tvayā putragardhinyā putrasya kṛtamapriyam|loke nahi sa vidyeta yo na rāmamanuvrataḥ|| 32||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   32

द्रक्ष्यस्यद्यैव कैकेयि पशुव्यालमृगद्विजान्।गच्छतः सह रामेण पादपांश्च तदुन्मुखान्॥ ३३॥
drakṣyasyadyaiva kaikeyi paśuvyālamṛgadvijān|gacchataḥ saha rāmeṇa pādapāṃśca tadunmukhān|| 33||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   33

अथोत्तमान्याभरणानि देवि देहि स्नुषायै व्यपनीय चीरम्।न चीरमस्याः प्रविधीयतेति न्यवारयत् तद् वसनं वसिष्ठः॥ ३४॥
athottamānyābharaṇāni devi dehi snuṣāyai vyapanīya cīram|na cīramasyāḥ pravidhīyateti nyavārayat tad vasanaṃ vasiṣṭhaḥ|| 34||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   34

एकस्य रामस्य वने निवास- स्त्वया वृतः केकयराजपुत्रि।विभूषितेयं प्रतिकर्मनित्या वसत्वरण्ये सह राघवेण॥ ३५॥
ekasya rāmasya vane nivāsa- stvayā vṛtaḥ kekayarājaputri|vibhūṣiteyaṃ pratikarmanityā vasatvaraṇye saha rāghaveṇa|| 35||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   35

यानैश्च मुख्यैः परिचारकैश्च सुसंवृता गच्छतु राजपुत्री।वस्त्रैश्च सर्वैः सहितैर्विधानै- र्नेयं वृता ते वरसम्प्रदाने॥ ३६॥
yānaiśca mukhyaiḥ paricārakaiśca susaṃvṛtā gacchatu rājaputrī|vastraiśca sarvaiḥ sahitairvidhānai- rneyaṃ vṛtā te varasampradāne|| 36||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   36

तस्मिंस्तथा जल्पति विप्रमुख्ये गुरौ नृपस्याप्रतिमप्रभावे।नैव स्म सीता विनिवृत्तभावा प्रियस्य भर्तुः प्रतिकारकामा॥ ३७॥
tasmiṃstathā jalpati vipramukhye gurau nṛpasyāpratimaprabhāve|naiva sma sītā vinivṛttabhāvā priyasya bhartuḥ pratikārakāmā|| 37||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   37

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तत्रिंशः सर्गः ॥२-३७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe saptatriṃśaḥ sargaḥ ||2-37||

Kanda : Ayodhya Kanda

Sarga :   37

Shloka :   38

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In