This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टात्रिंशः सर्गः ॥२-३८॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe aṣṭātriṃśaḥ sargaḥ ..2-38..
तस्यां चीरं वसानायां नाथवत्यामनाथवत्।प्रचुक्रोश जनः सर्वो धिक् त्वां दशरथं त्विति॥ १॥
tasyāṃ cīraṃ vasānāyāṃ nāthavatyāmanāthavat.pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tviti.. 1..
तेन तत्र प्रणादेन दुःखितः स महीपतिः।चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनः॥ २॥
tena tatra praṇādena duḥkhitaḥ sa mahīpatiḥ.ciccheda jīvite śraddhāṃ dharme yaśasi cātmanaḥ.. 2..
स निःश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत्।कैकेयि कुशचीरेण न सीता गन्तुमर्हति॥ ३॥
sa niḥśvasyoṣṇamaikṣvākastāṃ bhāryāmidamabravīt.kaikeyi kuśacīreṇa na sītā gantumarhati.. 3..
सुकुमारी च बाला च सततं च सुखोचिता।नेयं वनस्य योग्येति सत्यमाह गुरुर्मम॥ ४॥
sukumārī ca bālā ca satataṃ ca sukhocitā.neyaṃ vanasya yogyeti satyamāha gururmama.. 4..
इयं हि कस्यापि करोति किंचित् तपस्विनी राजवरस्य पुत्री।या चीरमासाद्य जनस्य मध्ये स्थिता विसंज्ञा श्रमणीव काचित् ॥ ५॥
iyaṃ hi kasyāpi karoti kiṃcit tapasvinī rājavarasya putrī.yā cīramāsādya janasya madhye sthitā visaṃjñā śramaṇīva kācit .. 5..
चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा।यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरत्नैः॥ ६॥
cīrāṇyapāsyājjanakasya kanyā neyaṃ pratijñā mama dattapūrvā.yathāsukhaṃ gacchatu rājaputrī vanaṃ samagrā saha sarvaratnaiḥ.. 6..
अजीवनार्हेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत्।त्वया हि बाल्यात् प्रतिपन्नमेतत् तन्मा दहेद् वेणुमिवात्मपुष्पम्॥ ७॥
ajīvanārheṇa mayā nṛśaṃsā kṛtā pratijñā niyamena tāvat.tvayā hi bālyāt pratipannametat tanmā dahed veṇumivātmapuṣpam.. 7..
रामेण यदि ते पापे किंचित्कृतमशोभनम्।अपकारः क इह ते वैदेह्या दर्शितोऽधमे॥ ८॥
rāmeṇa yadi te pāpe kiṃcitkṛtamaśobhanam.apakāraḥ ka iha te vaidehyā darśito'dhame.. 8..
मृगीवोत्फुल्लनयना मृदुशीला मनस्विनी।अपकारं कमिव ते करोति जनकात्मजा॥ ९॥
mṛgīvotphullanayanā mṛduśīlā manasvinī.apakāraṃ kamiva te karoti janakātmajā.. 9..
ननु पर्याप्तमेवं ते पापे रामविवासनम्।किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः॥ १०॥
nanu paryāptamevaṃ te pāpe rāmavivāsanam.kimebhiḥ kṛpaṇairbhūyaḥ pātakairapi te kṛtaiḥ.. 10..
प्रतिज्ञातं मया तावत् त्वयोक्तं देवि शृण्वता।रामं यदभिषेकाय त्वमिहागतमब्रवीः॥ ११॥
pratijñātaṃ mayā tāvat tvayoktaṃ devi śṛṇvatā.rāmaṃ yadabhiṣekāya tvamihāgatamabravīḥ.. 11..
तत्त्वेतत् समतिक्रम्य निरयं गन्तुमिच्छसि।मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम्॥ १२॥
tattvetat samatikramya nirayaṃ gantumicchasi.maithilīmapi yā hi tvamīkṣase cīravāsinīm.. 12..
एवं ब्रुवन्तं पितरं रामः सम्प्रस्थितो वनम्।अवाक्शिरसमासीनमिदं वचनमब्रवीत्॥ १३॥
evaṃ bruvantaṃ pitaraṃ rāmaḥ samprasthito vanam.avākśirasamāsīnamidaṃ vacanamabravīt.. 13..
इयं धार्मिक कौसल्या मम माता यशस्विनी।वृद्धा चाक्षुद्रशीला च न च त्वां देव गर्हते॥ १४॥
iyaṃ dhārmika kausalyā mama mātā yaśasvinī.vṛddhā cākṣudraśīlā ca na ca tvāṃ deva garhate.. 14..
मया विहीनां वरद प्रपन्नां शोकसागरम्।अदृष्टपूर्वव्यसनां भूयः सम्मन्तुमर्हसि॥ १५॥
mayā vihīnāṃ varada prapannāṃ śokasāgaram.adṛṣṭapūrvavyasanāṃ bhūyaḥ sammantumarhasi.. 15..
पुत्रशोकं यथा नर्च्छेत् त्वया पूज्येन पूजिता।मां हि संचिन्तयन्ती सा त्वयि जीवेत् तपस्विनी॥ १६॥
putraśokaṃ yathā narcchet tvayā pūjyena pūjitā.māṃ hi saṃcintayantī sā tvayi jīvet tapasvinī.. 16..
इमां महेन्द्रोपम जातगर्धिनीं तथा विधातुं जननीं ममार्हसि।यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत्॥ १७॥
imāṃ mahendropama jātagardhinīṃ tathā vidhātuṃ jananīṃ mamārhasi.yathā vanasthe mayi śokakarśitā na jīvitaṃ nyasya yamakṣayaṃ vrajet.. 17..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टात्रिंशः सर्गः ॥२-३८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe aṣṭātriṃśaḥ sargaḥ ..2-38..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In