This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 38

Dasaratha Forbids Sita Wearing

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टात्रिंशः सर्गः ॥२-३८॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe aṣṭātriṃśaḥ sargaḥ ||2-38||

Kanda : Ayodhya Kanda

Sarga :   38

Shloka :   0

तस्यां चीरं वसानायां नाथवत्यामनाथवत्।प्रचुक्रोश जनः सर्वो धिक् त्वां दशरथं त्विति॥ १॥
tasyāṃ cīraṃ vasānāyāṃ nāthavatyāmanāthavat|pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tviti|| 1||

Kanda : Ayodhya Kanda

Sarga :   38

Shloka :   1

तेन तत्र प्रणादेन दुःखितः स महीपतिः।चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनः॥ २॥
tena tatra praṇādena duḥkhitaḥ sa mahīpatiḥ|ciccheda jīvite śraddhāṃ dharme yaśasi cātmanaḥ|| 2||

Kanda : Ayodhya Kanda

Sarga :   38

Shloka :   2

स निःश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत्।कैकेयि कुशचीरेण न सीता गन्तुमर्हति॥ ३॥
sa niḥśvasyoṣṇamaikṣvākastāṃ bhāryāmidamabravīt|kaikeyi kuśacīreṇa na sītā gantumarhati|| 3||

Kanda : Ayodhya Kanda

Sarga :   38

Shloka :   3

सुकुमारी च बाला च सततं च सुखोचिता।नेयं वनस्य योग्येति सत्यमाह गुरुर्मम॥ ४॥
sukumārī ca bālā ca satataṃ ca sukhocitā|neyaṃ vanasya yogyeti satyamāha gururmama|| 4||

Kanda : Ayodhya Kanda

Sarga :   38

Shloka :   4

इयं हि कस्यापि करोति किंचित् तपस्विनी राजवरस्य पुत्री।या चीरमासाद्य जनस्य मध्ये स्थिता विसंज्ञा श्रमणीव काचित् ॥ ५॥
iyaṃ hi kasyāpi karoti kiṃcit tapasvinī rājavarasya putrī|yā cīramāsādya janasya madhye sthitā visaṃjñā śramaṇīva kācit || 5||

Kanda : Ayodhya Kanda

Sarga :   38

Shloka :   5

चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा।यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरत्नैः॥ ६॥
cīrāṇyapāsyājjanakasya kanyā neyaṃ pratijñā mama dattapūrvā|yathāsukhaṃ gacchatu rājaputrī vanaṃ samagrā saha sarvaratnaiḥ|| 6||

Kanda : Ayodhya Kanda

Sarga :   38

Shloka :   6

अजीवनार्हेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत्।त्वया हि बाल्यात् प्रतिपन्नमेतत् तन्मा दहेद् वेणुमिवात्मपुष्पम्॥ ७॥
ajīvanārheṇa mayā nṛśaṃsā kṛtā pratijñā niyamena tāvat|tvayā hi bālyāt pratipannametat tanmā dahed veṇumivātmapuṣpam|| 7||

Kanda : Ayodhya Kanda

Sarga :   38

Shloka :   7

रामेण यदि ते पापे किंचित्कृतमशोभनम्।अपकारः क इह ते वैदेह्या दर्शितोऽधमे॥ ८॥
rāmeṇa yadi te pāpe kiṃcitkṛtamaśobhanam|apakāraḥ ka iha te vaidehyā darśito'dhame|| 8||

Kanda : Ayodhya Kanda

Sarga :   38

Shloka :   8

मृगीवोत्फुल्लनयना मृदुशीला मनस्विनी।अपकारं कमिव ते करोति जनकात्मजा॥ ९॥
mṛgīvotphullanayanā mṛduśīlā manasvinī|apakāraṃ kamiva te karoti janakātmajā|| 9||

Kanda : Ayodhya Kanda

Sarga :   38

Shloka :   9

ननु पर्याप्तमेवं ते पापे रामविवासनम्।किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः॥ १०॥
nanu paryāptamevaṃ te pāpe rāmavivāsanam|kimebhiḥ kṛpaṇairbhūyaḥ pātakairapi te kṛtaiḥ|| 10||

Kanda : Ayodhya Kanda

Sarga :   38

Shloka :   10

प्रतिज्ञातं मया तावत् त्वयोक्तं देवि शृण्वता।रामं यदभिषेकाय त्वमिहागतमब्रवीः॥ ११॥
pratijñātaṃ mayā tāvat tvayoktaṃ devi śṛṇvatā|rāmaṃ yadabhiṣekāya tvamihāgatamabravīḥ|| 11||

Kanda : Ayodhya Kanda

Sarga :   38

Shloka :   11

तत्त्वेतत् समतिक्रम्य निरयं गन्तुमिच्छसि।मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम्॥ १२॥
tattvetat samatikramya nirayaṃ gantumicchasi|maithilīmapi yā hi tvamīkṣase cīravāsinīm|| 12||

Kanda : Ayodhya Kanda

Sarga :   38

Shloka :   12

एवं ब्रुवन्तं पितरं रामः सम्प्रस्थितो वनम्।अवाक्शिरसमासीनमिदं वचनमब्रवीत्॥ १३॥
evaṃ bruvantaṃ pitaraṃ rāmaḥ samprasthito vanam|avākśirasamāsīnamidaṃ vacanamabravīt|| 13||

Kanda : Ayodhya Kanda

Sarga :   38

Shloka :   13

इयं धार्मिक कौसल्या मम माता यशस्विनी।वृद्धा चाक्षुद्रशीला च न च त्वां देव गर्हते॥ १४॥
iyaṃ dhārmika kausalyā mama mātā yaśasvinī|vṛddhā cākṣudraśīlā ca na ca tvāṃ deva garhate|| 14||

Kanda : Ayodhya Kanda

Sarga :   38

Shloka :   14

मया विहीनां वरद प्रपन्नां शोकसागरम्।अदृष्टपूर्वव्यसनां भूयः सम्मन्तुमर्हसि॥ १५॥
mayā vihīnāṃ varada prapannāṃ śokasāgaram|adṛṣṭapūrvavyasanāṃ bhūyaḥ sammantumarhasi|| 15||

Kanda : Ayodhya Kanda

Sarga :   38

Shloka :   15

पुत्रशोकं यथा नर्च्छेत् त्वया पूज्येन पूजिता।मां हि संचिन्तयन्ती सा त्वयि जीवेत् तपस्विनी॥ १६॥
putraśokaṃ yathā narcchet tvayā pūjyena pūjitā|māṃ hi saṃcintayantī sā tvayi jīvet tapasvinī|| 16||

Kanda : Ayodhya Kanda

Sarga :   38

Shloka :   16

इमां महेन्द्रोपम जातगर्धिनीं तथा विधातुं जननीं ममार्हसि।यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत्॥ १७॥
imāṃ mahendropama jātagardhinīṃ tathā vidhātuṃ jananīṃ mamārhasi|yathā vanasthe mayi śokakarśitā na jīvitaṃ nyasya yamakṣayaṃ vrajet|| 17||

Kanda : Ayodhya Kanda

Sarga :   38

Shloka :   17

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टात्रिंशः सर्गः ॥२-३८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe aṣṭātriṃśaḥ sargaḥ ||2-38||

Kanda : Ayodhya Kanda

Sarga :   38

Shloka :   18

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In