This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चत्वारिंशः सर्गः ॥२-४०॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe catvāriṃśaḥ sargaḥ ..2-40..
अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः।उपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम्॥ १॥
atha rāmaśca sītā ca lakṣmaṇaśca kṛtāñjaliḥ.upasaṃgṛhya rājānaṃ cakrurdīnāḥ pradakṣiṇam.. 1..
तं चापि समनुज्ञाप्य धर्मज्ञः सह सीतया।राघवः शोकसम्मूढो जननीमभ्यवादयत्॥ २॥
taṃ cāpi samanujñāpya dharmajñaḥ saha sītayā.rāghavaḥ śokasammūḍho jananīmabhyavādayat.. 2..
अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत्।अपि मातुः सुमित्राया जग्राह चरणौ पुनः॥ ३॥
anvakṣaṃ lakṣmaṇo bhrātuḥ kausalyāmabhyavādayat.api mātuḥ sumitrāyā jagrāha caraṇau punaḥ.. 3..
तं वन्दमानं रुदती माता सौमित्रिमब्रवीत्।हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम्॥ ४॥
taṃ vandamānaṃ rudatī mātā saumitrimabravīt.hitakāmā mahābāhuṃ mūrdhnyupāghrāya lakṣmaṇam.. 4..
सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने।रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति॥ ५॥
sṛṣṭastvaṃ vanavāsāya svanuraktaḥ suhṛjjane.rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati.. 5..
व्यसनी वा समृद्धो वा गतिरेष तवानघ।एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत्॥ ६॥
vyasanī vā samṛddho vā gatireṣa tavānagha.eṣa loke satāṃ dharmo yajjyeṣṭhavaśago bhavet.. 6..
इदं हि वृत्तमुचितं कुलस्यास्य सनातनम्।दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु हि॥ ७॥
idaṃ hi vṛttamucitaṃ kulasyāsya sanātanam.dānaṃ dīkṣā ca yajñeṣu tanutyāgo mṛdheṣu hi.. 7..
लक्ष्मणं त्वेवमुक्त्वासौ संसिद्धं प्रियराघवम्।सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम्॥ ८॥
lakṣmaṇaṃ tvevamuktvāsau saṃsiddhaṃ priyarāghavam.sumitrā gaccha gaccheti punaḥ punaruvāca tam.. 8..
रामं दशरथं विद्धि मां विद्धि जनकात्मजाम्।अयोध्यामटवीं विद्धि गच्छ तात यथासुखम्॥ ९॥
rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām.ayodhyāmaṭavīṃ viddhi gaccha tāta yathāsukham.. 9..
ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत्।विनीतो विनयज्ञश्च मातलिर्वासवं यथा॥ १०॥
tataḥ sumantraḥ kākutsthaṃ prāñjalirvākyamabravīt.vinīto vinayajñaśca mātalirvāsavaṃ yathā.. 10..
रथमारोह भद्रं ते राजपुत्र महायशः।क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसे॥ ११॥
rathamāroha bhadraṃ te rājaputra mahāyaśaḥ.kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyase.. 11..
चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया।तान्युपक्रमितव्यानि यानि देव्या प्रचोदितः॥ १२॥
caturdaśa hi varṣāṇi vastavyāni vane tvayā.tānyupakramitavyāni yāni devyā pracoditaḥ.. 12..
तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा।आरुरोह वरारोहा कृत्वालंकारमात्मनः॥ १३॥
taṃ rathaṃ sūryasaṃkāśaṃ sītā hṛṣṭena cetasā.āruroha varārohā kṛtvālaṃkāramātmanaḥ.. 13..
वनवासं हि संख्याय वासांस्याभरणानि च।भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ॥ १४॥
vanavāsaṃ hi saṃkhyāya vāsāṃsyābharaṇāni ca.bhartāramanugacchantyai sītāyai śvaśuro dadau.. 14..
तथैवायुधजातानि भ्रातृभ्यां कवचानि च।रथोपस्थे प्रविन्यस्य सचर्म कठिनं च यत्॥ १५॥
tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca.rathopasthe pravinyasya sacarma kaṭhinaṃ ca yat.. 15..
अथो ज्वलनसंकाशं चामीकरविभूषितम्।तमारुरुहतुस्तूर्णं भ्रातरौ रामलक्ष्मणौ॥ १६॥
atho jvalanasaṃkāśaṃ cāmīkaravibhūṣitam.tamāruruhatustūrṇaṃ bhrātarau rāmalakṣmaṇau.. 16..
सीतातृतीयानारूढान् दृष्ट्वा रथमचोदयत्।सुमन्त्रः सम्मतानश्वान् वायुवेगसमाञ्जवे॥ १७॥
sītātṛtīyānārūḍhān dṛṣṭvā rathamacodayat.sumantraḥ sammatānaśvān vāyuvegasamāñjave.. 17..
प्रयाते तु महारण्यं चिररात्राय राघवे।बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च॥ १८॥
prayāte tu mahāraṇyaṃ cirarātrāya rāghave.babhūva nagare mūrcchā balamūrcchā janasya ca.. 18..
तत् समाकुलसम्भ्रान्तं मत्तसंकुपितद्विपम्।हयसिञ्जितनिर्घोषं पुरमासीन्महास्वनम्॥ १९॥
tat samākulasambhrāntaṃ mattasaṃkupitadvipam.hayasiñjitanirghoṣaṃ puramāsīnmahāsvanam.. 19..
ततः सबालवृद्धा सा पुरी परमपीडिता।राममेवाभिदुद्राव घर्मार्तः सलिलं यथा॥ २०॥
tataḥ sabālavṛddhā sā purī paramapīḍitā.rāmamevābhidudrāva gharmārtaḥ salilaṃ yathā.. 20..
पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः।बाष्पपूर्णमुखाः सर्वे तमूचुर्भृशनिःस्वनाः॥ २१॥
pārśvataḥ pṛṣṭhataścāpi lambamānāstadunmukhāḥ.bāṣpapūrṇamukhāḥ sarve tamūcurbhṛśaniḥsvanāḥ.. 21..
संयच्छ वाजिनां रश्मीन् सूत याहि शनैः शनैः।मुखं द्रक्ष्याम रामस्य दुर्दर्शं नो भविष्यति॥ २२॥
saṃyaccha vājināṃ raśmīn sūta yāhi śanaiḥ śanaiḥ.mukhaṃ drakṣyāma rāmasya durdarśaṃ no bhaviṣyati.. 22..
आयसं हृदयं नूनं राममातुरसंशयम्।यद् देवगर्भप्रतिमे वनं याति न भिद्यते॥ २३॥
āyasaṃ hṛdayaṃ nūnaṃ rāmamāturasaṃśayam.yad devagarbhapratime vanaṃ yāti na bhidyate.. 23..
कृतकृत्या हि वैदेही छायेवानुगता पतिम्।न जहाति रता धर्मे मेरुमर्कप्रभा यथा॥ २४॥
kṛtakṛtyā hi vaidehī chāyevānugatā patim.na jahāti ratā dharme merumarkaprabhā yathā.. 24..
अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम्।भ्रातरं देवसंकाशं यस्त्वं परिचरिष्यसि॥ २५॥
aho lakṣmaṇa siddhārthaḥ satataṃ priyavādinam.bhrātaraṃ devasaṃkāśaṃ yastvaṃ paricariṣyasi.. 25..
महत्येषा हि ते बुद्धिरेष चाभ्युदयो महान्।एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि॥ २६॥
mahatyeṣā hi te buddhireṣa cābhyudayo mahān.eṣa svargasya mārgaśca yadenamanugacchasi.. 26..
एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम्।नरास्तमनुगच्छन्ति प्रियमिक्ष्वाकुनन्दनम्॥ २७॥
evaṃ vadantaste soḍhuṃ na śekurbāṣpamāgatam.narāstamanugacchanti priyamikṣvākunandanam.. 27..
अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः।निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात्॥ २८॥
atha rājā vṛtaḥ strībhirdīnābhirdīnacetanaḥ.nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt.. 28..
शुश्रुवे चाग्रतः स्त्रीणां रुदतीनां महास्वनः।यथा नादः करेणूनां बद्धे महति कुञ्जरे॥ २९॥
śuśruve cāgrataḥ strīṇāṃ rudatīnāṃ mahāsvanaḥ.yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare.. 29..
पिता हि राजा काकुत्स्थः श्रीमान् सन्नस्तदा बभौ।परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा॥ ३०॥
pitā hi rājā kākutsthaḥ śrīmān sannastadā babhau.paripūrṇaḥ śaśī kāle graheṇopapluto yathā.. 30..
स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः।सूतं संचोदयामास त्वरितं वाह्यतामिति॥ ३१॥
sa ca śrīmānacintyātmā rāmo daśarathātmajaḥ.sūtaṃ saṃcodayāmāsa tvaritaṃ vāhyatāmiti.. 31..
रामो याहीति तं सूतं तिष्ठेति च जनस्तथा।उभयं नाशकत् सूतः कर्तुमध्वनि चोदितः॥ ३२॥
rāmo yāhīti taṃ sūtaṃ tiṣṭheti ca janastathā.ubhayaṃ nāśakat sūtaḥ kartumadhvani coditaḥ.. 32..
निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः।पतितैरभ्यवहितं प्रणनाश महीरजः॥ ३३॥
nirgacchati mahābāhau rāme paurajanāśrubhiḥ.patitairabhyavahitaṃ praṇanāśa mahīrajaḥ.. 33..
रुदिताश्रुपरिद्यूनं हाहाकृतमचेतनम्।प्रयाणे राघवस्यासीत् पुरं परमपीडितम्॥ ३४॥
ruditāśruparidyūnaṃ hāhākṛtamacetanam.prayāṇe rāghavasyāsīt puraṃ paramapīḍitam.. 34..
सुस्राव नयनैः स्त्रीणामस्रमायाससम्भवम्।मीनसंक्षोभचलितैः सलिलं पङ्कजैरिव॥ ३५॥
susrāva nayanaiḥ strīṇāmasramāyāsasambhavam.mīnasaṃkṣobhacalitaiḥ salilaṃ paṅkajairiva.. 35..
दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम्।निपपातैव दुःखेन कृत्तमूल इव द्रुमः॥ ३६॥
dṛṣṭvā tu nṛpatiḥ śrīmānekacittagataṃ puram.nipapātaiva duḥkhena kṛttamūla iva drumaḥ.. 36..
ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः।नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम्॥ ३७॥
tato halahalāśabdo jajñe rāmasya pṛṣṭhataḥ.narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam.. 37..
हा रामेति जनाः केचिद् राममातेति चापरे।अन्तःपुरसमृद्धं च क्रोशन्तं पर्यदेवयन्॥ ३८॥
hā rāmeti janāḥ kecid rāmamāteti cāpare.antaḥpurasamṛddhaṃ ca krośantaṃ paryadevayan.. 38..
अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम्।राजानं मातरं चैव ददर्शानुगतौ पथि॥ ३९॥
anvīkṣamāṇo rāmastu viṣaṇṇaṃ bhrāntacetasam.rājānaṃ mātaraṃ caiva dadarśānugatau pathi.. 39..
स बद्ध इव पाशेन किशोरो मातरं यथा।धर्मपाशेन संयुक्तः प्रकाशं नाभ्युदैक्षत॥ ४०॥
sa baddha iva pāśena kiśoro mātaraṃ yathā.dharmapāśena saṃyuktaḥ prakāśaṃ nābhyudaikṣata.. 40..
पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ।दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम्॥ ४१॥
padātinau ca yānārhāvaduḥkhārhau sukhocitau.dṛṣṭvā saṃcodayāmāsa śīghraṃ yāhīti sārathim.. 41..
नहि तत् पुरुषव्याघ्रो दुःखजं दर्शनं पितुः।मातुश्च सहितुं शक्तस्तोत्त्रैर्नुन्न इव द्विपः॥ ४२॥
nahi tat puruṣavyāghro duḥkhajaṃ darśanaṃ pituḥ.mātuśca sahituṃ śaktastottrairnunna iva dvipaḥ.. 42..
प्रत्यगारमिवायान्ती सवत्सा वत्सकारणात्।बद्धवत्सा यथा धेनू राममाताभ्यधावत॥ ४३॥
pratyagāramivāyāntī savatsā vatsakāraṇāt.baddhavatsā yathā dhenū rāmamātābhyadhāvata.. 43..
तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम्।क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च॥ ४४॥
tathā rudantīṃ kausalyāṃ rathaṃ tamanudhāvatīm.krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca.. 44..
रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम्।असकृत् प्रैक्षत स तां नृत्यन्तीमिव मातरम्॥ ४५॥
rāmalakṣmaṇasītārthaṃ sravantīṃ vāri netrajam.asakṛt praikṣata sa tāṃ nṛtyantīmiva mātaram.. 45..
तिष्ठेति राजा चुक्रोश याहि याहीति राघवः।सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा॥ ४६॥
tiṣṭheti rājā cukrośa yāhi yāhīti rāghavaḥ.sumantrasya babhūvātmā cakrayoriva cāntarā.. 46..
नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि।चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत्॥ ४७॥
nāśrauṣamiti rājānamupālabdho'pi vakṣyasi.ciraṃ duḥkhasya pāpiṣṭhamiti rāmastamabravīt.. 47..
स रामस्य वचः कुर्वन्ननुज्ञाप्य च तं जनम्।व्रजतोऽपि हयान् शीघ्रं चोदयामास सारथिः॥ ४८॥
sa rāmasya vacaḥ kurvannanujñāpya ca taṃ janam.vrajato'pi hayān śīghraṃ codayāmāsa sārathiḥ.. 48..
न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम्।मनसाप्याशुवेगेन न न्यवर्तत मानुषम्॥ ४९॥
nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam.manasāpyāśuvegena na nyavartata mānuṣam.. 49..
यमिच्छेत् पुनरायातं नैनं दूरमनुव्रजेत्।इत्यमात्या महाराजमूचुर्दशरथं वचः॥ ५०॥
yamicchet punarāyātaṃ nainaṃ dūramanuvrajet.ityamātyā mahārājamūcurdaśarathaṃ vacaḥ.. 50..
तेषां वचः सर्वगुणोपपन्नः प्रस्विन्नगात्रः प्रविषण्णरूपः।निशम्य राजा कृपणः सभार्यो व्यवस्थितस्तं सुतमीक्षमाणः॥ ५१॥
teṣāṃ vacaḥ sarvaguṇopapannaḥ prasvinnagātraḥ praviṣaṇṇarūpaḥ.niśamya rājā kṛpaṇaḥ sabhāryo vyavasthitastaṃ sutamīkṣamāṇaḥ.. 51..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चत्वारिंशः सर्गः ॥२-४०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe catvāriṃśaḥ sargaḥ ..2-40..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In