This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकचत्वारिंशः सर्गः ॥२-४१॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekacatvāriṃśaḥ sargaḥ ..2-41..
तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ।आर्तशब्दो हि संजज्ञे स्त्रीणामन्तःपुरे महान्॥१॥
tasmiṃstu puruṣavyāghre niṣkrāmati kṛtāñjalau.ārtaśabdo hi saṃjajñe strīṇāmantaḥpure mahān..1..
अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः।यो गतिः शरणं चासीत् स नाथः क्व नु गच्छति॥ २॥
anāthasya janasyāsya durbalasya tapasvinaḥ.yo gatiḥ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati.. 2..
न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन्।क्रुद्धान् प्रसादयन् सर्वान् समदुःखः क्व गच्छति॥ ३॥
na krudhyatyabhiśasto'pi krodhanīyāni varjayan.kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati.. 3..
कौसल्यायां महातेजा यथा मातरि वर्तते।तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति॥ ४॥
kausalyāyāṃ mahātejā yathā mātari vartate.tathā yo vartate'smāsu mahātmā kva nu gacchati.. 4..
कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम्।परित्राता जनस्यास्य जगतः क्व नु गच्छति॥ ५॥
kaikeyyā kliśyamānena rājñā saṃcodito vanam.paritrātā janasyāsya jagataḥ kva nu gacchati.. 5..
अहो निश्चेतनो राजा जीवलोकस्य संक्षयम्।धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति॥ ६॥
aho niścetano rājā jīvalokasya saṃkṣayam.dharmyaṃ satyavrataṃ rāmaṃ vanavāse pravatsyati.. 6..
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः।रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः॥ ७॥
iti sarvā mahiṣyastā vivatsā iva dhenavaḥ.ruruduścaiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ.. 7..
स तमन्तःपुरे घोरमार्तशब्दं महीपतिः।पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत् सुदुःखितः॥ ८॥
sa tamantaḥpure ghoramārtaśabdaṃ mahīpatiḥ.putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ.. 8..
नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः।अकुर्वन् न प्रजाः कार्यं सूर्यश्चान्तरधीयत॥ ९॥
nāgnihotrāṇyahūyanta nāpacan gṛhamedhinaḥ.akurvan na prajāḥ kāryaṃ sūryaścāntaradhīyata.. 9..
व्यसृजन् कवलान् नागा गावो वत्सान् न पाययन्।पुत्रां प्रथमजं लब्ध्वा जननी नाभ्यनन्दत॥ १०॥
vyasṛjan kavalān nāgā gāvo vatsān na pāyayan.putrāṃ prathamajaṃ labdhvā jananī nābhyanandata.. 10..
त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि।दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः॥ ११॥
triśaṅkurlohitāṅgaśca bṛhaspatibudhāvapi.dāruṇāḥ somamabhyetya grahāḥ sarve vyavasthitāḥ.. 11..
नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसः।विशाखाश्च सधूमाश्च नभसि प्रचकाशिरे॥ १२॥
nakṣatrāṇi gatārcīṃṣi grahāśca gatatejasaḥ.viśākhāśca sadhūmāśca nabhasi pracakāśire.. 12..
कालिकानिलवेगेन महोदधिरिवोत्थितः।रामे वनं प्रव्रजिते नगरं प्रचचाल तत्॥ १३॥
kālikānilavegena mahodadhirivotthitaḥ.rāme vanaṃ pravrajite nagaraṃ pracacāla tat.. 13..
दिशः पर्याकुलाः सर्वास्तिमिरेणेव संवृताः।न ग्रहो नापि नक्षत्रं प्रचकाशे न किंचन॥ १४॥
diśaḥ paryākulāḥ sarvāstimireṇeva saṃvṛtāḥ.na graho nāpi nakṣatraṃ pracakāśe na kiṃcana.. 14..
अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत्।आहारे वा विहारे वा न कश्चिदकरोन्मनः॥ १५॥
akasmānnāgaraḥ sarvo jano dainyamupāgamat.āhāre vā vihāre vā na kaścidakaronmanaḥ.. 15..
शोकपर्यायसंतप्तः सततं दीर्घमुच्छ्वसन्।अयोध्यायां जनः सर्वश्चुक्रोश जगतीपतिम्॥ १६॥
śokaparyāyasaṃtaptaḥ satataṃ dīrghamucchvasan.ayodhyāyāṃ janaḥ sarvaścukrośa jagatīpatim.. 16..
बाष्पपर्याकुलमुखो राजमार्गगतो जनः।न हृष्टो लभ्यते कश्चित् सर्वः शोकपरायणः॥ १७॥
bāṣpaparyākulamukho rājamārgagato janaḥ.na hṛṣṭo labhyate kaścit sarvaḥ śokaparāyaṇaḥ.. 17..
न वाति पवनः शीतो न शशी सौम्यदर्शनः।न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत्॥ १८॥
na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ.na sūryastapate lokaṃ sarvaṃ paryākulaṃ jagat.. 18..
अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा।सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन्॥ १९॥
anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātarastathā.sarve sarvaṃ parityajya rāmamevānvacintayan.. 19..
ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः।शोकभारेण चाक्रान्ताः शयनं नैव भेजिरे॥ २०॥
ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ.śokabhāreṇa cākrāntāḥ śayanaṃ naiva bhejire.. 20..
ततस्त्वयोध्या रहिता महात्मना पुरन्दरेणेव मही सपर्वता।चचाल घोरं भयशोकदीपिता सनागयोधाश्वगणा ननाद च॥ २१॥
tatastvayodhyā rahitā mahātmanā purandareṇeva mahī saparvatā.cacāla ghoraṃ bhayaśokadīpitā sanāgayodhāśvagaṇā nanāda ca.. 21..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकचत्वारिंशः सर्गः ॥२-४१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe ekacatvāriṃśaḥ sargaḥ ..2-41..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In