श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकचत्वारिंशः सर्गः ॥२-४१॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekacatvāriṃśaḥ sargaḥ ||2-41||
तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ।आर्तशब्दो हि संजज्ञे स्त्रीणामन्तःपुरे महान्॥१॥
tasmiṃstu puruṣavyāghre niṣkrāmati kṛtāñjalau|ārtaśabdo hi saṃjajñe strīṇāmantaḥpure mahān||1||
अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः।यो गतिः शरणं चासीत् स नाथः क्व नु गच्छति॥ २॥
anāthasya janasyāsya durbalasya tapasvinaḥ|yo gatiḥ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati|| 2||
न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन्।क्रुद्धान् प्रसादयन् सर्वान् समदुःखः क्व गच्छति॥ ३॥
na krudhyatyabhiśasto'pi krodhanīyāni varjayan|kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati|| 3||
कौसल्यायां महातेजा यथा मातरि वर्तते।तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति॥ ४॥
kausalyāyāṃ mahātejā yathā mātari vartate|tathā yo vartate'smāsu mahātmā kva nu gacchati|| 4||
कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम्।परित्राता जनस्यास्य जगतः क्व नु गच्छति॥ ५॥
kaikeyyā kliśyamānena rājñā saṃcodito vanam|paritrātā janasyāsya jagataḥ kva nu gacchati|| 5||
अहो निश्चेतनो राजा जीवलोकस्य संक्षयम्।धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति॥ ६॥
aho niścetano rājā jīvalokasya saṃkṣayam|dharmyaṃ satyavrataṃ rāmaṃ vanavāse pravatsyati|| 6||
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः।रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः॥ ७॥
iti sarvā mahiṣyastā vivatsā iva dhenavaḥ|ruruduścaiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ|| 7||
स तमन्तःपुरे घोरमार्तशब्दं महीपतिः।पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत् सुदुःखितः॥ ८॥
sa tamantaḥpure ghoramārtaśabdaṃ mahīpatiḥ|putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ|| 8||
नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः।अकुर्वन् न प्रजाः कार्यं सूर्यश्चान्तरधीयत॥ ९॥
nāgnihotrāṇyahūyanta nāpacan gṛhamedhinaḥ|akurvan na prajāḥ kāryaṃ sūryaścāntaradhīyata|| 9||
व्यसृजन् कवलान् नागा गावो वत्सान् न पाययन्।पुत्रां प्रथमजं लब्ध्वा जननी नाभ्यनन्दत॥ १०॥
vyasṛjan kavalān nāgā gāvo vatsān na pāyayan|putrāṃ prathamajaṃ labdhvā jananī nābhyanandata|| 10||
त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि।दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः॥ ११॥
triśaṅkurlohitāṅgaśca bṛhaspatibudhāvapi|dāruṇāḥ somamabhyetya grahāḥ sarve vyavasthitāḥ|| 11||
नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसः।विशाखाश्च सधूमाश्च नभसि प्रचकाशिरे॥ १२॥
nakṣatrāṇi gatārcīṃṣi grahāśca gatatejasaḥ|viśākhāśca sadhūmāśca nabhasi pracakāśire|| 12||
कालिकानिलवेगेन महोदधिरिवोत्थितः।रामे वनं प्रव्रजिते नगरं प्रचचाल तत्॥ १३॥
kālikānilavegena mahodadhirivotthitaḥ|rāme vanaṃ pravrajite nagaraṃ pracacāla tat|| 13||
दिशः पर्याकुलाः सर्वास्तिमिरेणेव संवृताः।न ग्रहो नापि नक्षत्रं प्रचकाशे न किंचन॥ १४॥
diśaḥ paryākulāḥ sarvāstimireṇeva saṃvṛtāḥ|na graho nāpi nakṣatraṃ pracakāśe na kiṃcana|| 14||
अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत्।आहारे वा विहारे वा न कश्चिदकरोन्मनः॥ १५॥
akasmānnāgaraḥ sarvo jano dainyamupāgamat|āhāre vā vihāre vā na kaścidakaronmanaḥ|| 15||
शोकपर्यायसंतप्तः सततं दीर्घमुच्छ्वसन्।अयोध्यायां जनः सर्वश्चुक्रोश जगतीपतिम्॥ १६॥
śokaparyāyasaṃtaptaḥ satataṃ dīrghamucchvasan|ayodhyāyāṃ janaḥ sarvaścukrośa jagatīpatim|| 16||
बाष्पपर्याकुलमुखो राजमार्गगतो जनः।न हृष्टो लभ्यते कश्चित् सर्वः शोकपरायणः॥ १७॥
bāṣpaparyākulamukho rājamārgagato janaḥ|na hṛṣṭo labhyate kaścit sarvaḥ śokaparāyaṇaḥ|| 17||
न वाति पवनः शीतो न शशी सौम्यदर्शनः।न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत्॥ १८॥
na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ|na sūryastapate lokaṃ sarvaṃ paryākulaṃ jagat|| 18||
अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा।सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन्॥ १९॥
anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātarastathā|sarve sarvaṃ parityajya rāmamevānvacintayan|| 19||
ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः।शोकभारेण चाक्रान्ताः शयनं नैव भेजिरे॥ २०॥
ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ|śokabhāreṇa cākrāntāḥ śayanaṃ naiva bhejire|| 20||
ततस्त्वयोध्या रहिता महात्मना पुरन्दरेणेव मही सपर्वता।चचाल घोरं भयशोकदीपिता सनागयोधाश्वगणा ननाद च॥ २१॥
tatastvayodhyā rahitā mahātmanā purandareṇeva mahī saparvatā|cacāla ghoraṃ bhayaśokadīpitā sanāgayodhāśvagaṇā nanāda ca|| 21||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकचत्वारिंशः सर्गः ॥२-४१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe ekacatvāriṃśaḥ sargaḥ ||2-41||