This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 41

Ayodhya and its People Mourn

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकचत्वारिंशः सर्गः ॥२-४१॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekacatvāriṃśaḥ sargaḥ ||2-41||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   0

तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ।आर्तशब्दो हि संजज्ञे स्त्रीणामन्तःपुरे महान्॥१॥
tasmiṃstu puruṣavyāghre niṣkrāmati kṛtāñjalau|ārtaśabdo hi saṃjajñe strīṇāmantaḥpure mahān||1||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   1

अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः।यो गतिः शरणं चासीत् स नाथः क्व नु गच्छति॥ २॥
anāthasya janasyāsya durbalasya tapasvinaḥ|yo gatiḥ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati|| 2||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   2

न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन्।क्रुद्धान् प्रसादयन् सर्वान् समदुःखः क्व गच्छति॥ ३॥
na krudhyatyabhiśasto'pi krodhanīyāni varjayan|kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati|| 3||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   3

कौसल्यायां महातेजा यथा मातरि वर्तते।तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति॥ ४॥
kausalyāyāṃ mahātejā yathā mātari vartate|tathā yo vartate'smāsu mahātmā kva nu gacchati|| 4||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   4

कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम्।परित्राता जनस्यास्य जगतः क्व नु गच्छति॥ ५॥
kaikeyyā kliśyamānena rājñā saṃcodito vanam|paritrātā janasyāsya jagataḥ kva nu gacchati|| 5||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   5

अहो निश्चेतनो राजा जीवलोकस्य संक्षयम्।धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति॥ ६॥
aho niścetano rājā jīvalokasya saṃkṣayam|dharmyaṃ satyavrataṃ rāmaṃ vanavāse pravatsyati|| 6||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   6

इति सर्वा महिष्यस्ता विवत्सा इव धेनवः।रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः॥ ७॥
iti sarvā mahiṣyastā vivatsā iva dhenavaḥ|ruruduścaiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ|| 7||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   7

स तमन्तःपुरे घोरमार्तशब्दं महीपतिः।पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत् सुदुःखितः॥ ८॥
sa tamantaḥpure ghoramārtaśabdaṃ mahīpatiḥ|putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ|| 8||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   8

नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः।अकुर्वन् न प्रजाः कार्यं सूर्यश्चान्तरधीयत॥ ९॥
nāgnihotrāṇyahūyanta nāpacan gṛhamedhinaḥ|akurvan na prajāḥ kāryaṃ sūryaścāntaradhīyata|| 9||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   9

व्यसृजन् कवलान् नागा गावो वत्सान् न पाययन्।पुत्रां प्रथमजं लब्ध्वा जननी नाभ्यनन्दत॥ १०॥
vyasṛjan kavalān nāgā gāvo vatsān na pāyayan|putrāṃ prathamajaṃ labdhvā jananī nābhyanandata|| 10||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   10

त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि।दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः॥ ११॥
triśaṅkurlohitāṅgaśca bṛhaspatibudhāvapi|dāruṇāḥ somamabhyetya grahāḥ sarve vyavasthitāḥ|| 11||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   11

नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसः।विशाखाश्च सधूमाश्च नभसि प्रचकाशिरे॥ १२॥
nakṣatrāṇi gatārcīṃṣi grahāśca gatatejasaḥ|viśākhāśca sadhūmāśca nabhasi pracakāśire|| 12||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   12

कालिकानिलवेगेन महोदधिरिवोत्थितः।रामे वनं प्रव्रजिते नगरं प्रचचाल तत्॥ १३॥
kālikānilavegena mahodadhirivotthitaḥ|rāme vanaṃ pravrajite nagaraṃ pracacāla tat|| 13||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   13

दिशः पर्याकुलाः सर्वास्तिमिरेणेव संवृताः।न ग्रहो नापि नक्षत्रं प्रचकाशे न किंचन॥ १४॥
diśaḥ paryākulāḥ sarvāstimireṇeva saṃvṛtāḥ|na graho nāpi nakṣatraṃ pracakāśe na kiṃcana|| 14||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   14

अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत्।आहारे वा विहारे वा न कश्चिदकरोन्मनः॥ १५॥
akasmānnāgaraḥ sarvo jano dainyamupāgamat|āhāre vā vihāre vā na kaścidakaronmanaḥ|| 15||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   15

शोकपर्यायसंतप्तः सततं दीर्घमुच्छ्वसन्।अयोध्यायां जनः सर्वश्चुक्रोश जगतीपतिम्॥ १६॥
śokaparyāyasaṃtaptaḥ satataṃ dīrghamucchvasan|ayodhyāyāṃ janaḥ sarvaścukrośa jagatīpatim|| 16||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   16

बाष्पपर्याकुलमुखो राजमार्गगतो जनः।न हृष्टो लभ्यते कश्चित् सर्वः शोकपरायणः॥ १७॥
bāṣpaparyākulamukho rājamārgagato janaḥ|na hṛṣṭo labhyate kaścit sarvaḥ śokaparāyaṇaḥ|| 17||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   17

न वाति पवनः शीतो न शशी सौम्यदर्शनः।न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत्॥ १८॥
na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ|na sūryastapate lokaṃ sarvaṃ paryākulaṃ jagat|| 18||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   18

अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा।सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन्॥ १९॥
anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātarastathā|sarve sarvaṃ parityajya rāmamevānvacintayan|| 19||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   19

ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः।शोकभारेण चाक्रान्ताः शयनं नैव भेजिरे॥ २०॥
ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ|śokabhāreṇa cākrāntāḥ śayanaṃ naiva bhejire|| 20||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   20

ततस्त्वयोध्या रहिता महात्मना पुरन्दरेणेव मही सपर्वता।चचाल घोरं भयशोकदीपिता सनागयोधाश्वगणा ननाद च॥ २१॥
tatastvayodhyā rahitā mahātmanā purandareṇeva mahī saparvatā|cacāla ghoraṃ bhayaśokadīpitā sanāgayodhāśvagaṇā nanāda ca|| 21||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   21

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकचत्वारिंशः सर्गः ॥२-४१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe ekacatvāriṃśaḥ sargaḥ ||2-41||

Kanda : Ayodhya Kanda

Sarga :   41

Shloka :   22

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In