This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिचत्वारिशः सर्गः ॥२-४३॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe tricatvāriśaḥ sargaḥ ..2-43..
ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम्।कौसल्या पुत्रशोकार्ता तमुवाच महीपतिम्॥ १॥
tataḥ samīkṣya śayane sannaṃ śokena pārthivam.kausalyā putraśokārtā tamuvāca mahīpatim.. 1..
राघवे नरशार्दूले विषं मुक्त्वाहिजिह्मगा।विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी॥ २॥
rāghave naraśārdūle viṣaṃ muktvāhijihmagā.vicariṣyati kaikeyī nirmukteva hi pannagī.. 2..
विवास्य रामं सुभगा लब्धकामा समाहिता।त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि॥ ३॥
vivāsya rāmaṃ subhagā labdhakāmā samāhitā.trāsayiṣyati māṃ bhūyo duṣṭāhiriva veśmani.. 3..
अथास्मिन् नगरे रामश्चरन् भैक्षं गृहे वसेत्।कामकारो वरं दातुमपि दासं ममात्मजम्॥ ४॥
athāsmin nagare rāmaścaran bhaikṣaṃ gṛhe vaset.kāmakāro varaṃ dātumapi dāsaṃ mamātmajam.. 4..
पातयित्वा तु कैकेय्या रामं स्थानाद् यथेष्टतः।प्रविद्धो रक्षसां भागः पर्वणीवाहिताग्निना॥ ५॥
pātayitvā tu kaikeyyā rāmaṃ sthānād yatheṣṭataḥ.praviddho rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā.. 5..
नागराजगतिर्वीरो महाबाहुर्धनुर्धरः।वनमाविशते नूनं सभार्यः सहलक्ष्मणः॥ ६॥
nāgarājagatirvīro mahābāhurdhanurdharaḥ.vanamāviśate nūnaṃ sabhāryaḥ sahalakṣmaṇaḥ.. 6..
वने त्वदृष्टदुःखानां कैकेय्यनुमते त्वया।त्यक्तानां वनवासाय कान्यावस्था भविष्यति॥ ७॥
vane tvadṛṣṭaduḥkhānāṃ kaikeyyanumate tvayā.tyaktānāṃ vanavāsāya kānyāvasthā bhaviṣyati.. 7..
ते रत्नहीनास्तरुणाः फलकाले विवासिताः।कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः॥ ८॥
te ratnahīnāstaruṇāḥ phalakāle vivāsitāḥ.kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ.. 8..
अपीदानीं स कालः स्यान्मम शोकक्षयः शिवः।सहभार्यं सह भ्रात्रा पश्येयमिह राघवम्॥ ९॥
apīdānīṃ sa kālaḥ syānmama śokakṣayaḥ śivaḥ.sahabhāryaṃ saha bhrātrā paśyeyamiha rāghavam.. 9..
श्रुत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यति।यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी॥ १०॥
śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati.yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī.. 10..
कदा प्रेक्ष्य नरव्याघ्रावरण्यात् पुनरागतौ।भविष्यति पुरी हृष्टा समुद्र इव पर्वणि॥ ११॥
kadā prekṣya naravyāghrāvaraṇyāt punarāgatau.bhaviṣyati purī hṛṣṭā samudra iva parvaṇi.. 11..
कदायोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति।पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव॥ १२॥
kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati.puraskṛtya rathe sītāṃ vṛṣabho govadhūmiva.. 12..
कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ।लाजैरवकरिष्यन्ति प्रविशन्तावरिंदमौ॥ १३॥
kadā prāṇisahasrāṇi rājamārge mamātmajau.lājairavakariṣyanti praviśantāvariṃdamau.. 13..
प्रविशन्तौ कदायोध्यां द्रक्ष्यामि शुभकुण्डलौ।उदग्रायुधनिस्त्रिंशौ सशृङ्गाविव पर्वतौ॥ १४॥
praviśantau kadāyodhyāṃ drakṣyāmi śubhakuṇḍalau.udagrāyudhanistriṃśau saśṛṅgāviva parvatau.. 14..
कदा सुमनसः कन्या द्विजातीनां फलानि च।प्रदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम्॥ १५॥
kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca.pradiśantyaḥ purīṃ hṛṣṭāḥ kariṣyanti pradakṣiṇam.. 15..
कदा परिणतो बुद्ध्या वयसा चामरप्रभाः।अभ्युपैष्यति धर्मात्मा सुवर्ष इव लालयन्॥ १६॥
kadā pariṇato buddhyā vayasā cāmaraprabhāḥ.abhyupaiṣyati dharmātmā suvarṣa iva lālayan.. 16..
निःसंशयं मया मन्ये पुरा वीर कदर्यया।पातुकामेषु वत्सेषु मातॄणां शातिताः स्तनाः॥ १७॥
niḥsaṃśayaṃ mayā manye purā vīra kadaryayā.pātukāmeṣu vatseṣu mātṝṇāṃ śātitāḥ stanāḥ.. 17..
साहं गौरिव सिंहेन विवत्सा वत्सला कृता।कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात्॥ १८॥
sāhaṃ gauriva siṃhena vivatsā vatsalā kṛtā.kaikeyyā puruṣavyāghra bālavatseva gaurbalāt.. 18..
नहि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम्।एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे॥ १९॥
nahi tāvadguṇairjuṣṭaṃ sarvaśāstraviśāradam.ekaputrā vinā putramahaṃ jīvitumutsahe.. 19..
न हि मे जीविते किंचित् सामर्थ्यमिह कल्प्यते।अपश्यन्त्याः प्रियं पुत्रं लक्ष्मणं च महाबलम्॥ २०॥
na hi me jīvite kiṃcit sāmarthyamiha kalpyate.apaśyantyāḥ priyaṃ putraṃ lakṣmaṇaṃ ca mahābalam.. 20..
अयं हि मां दीपयतेऽद्य वह्नि- स्तनूजशोकप्रभवो महाहितः।महीमिमां रश्मिभिरुत्तमप्रभो यथा निदाघे भगवान् दिवाकरः॥ २१॥
ayaṃ hi māṃ dīpayate'dya vahni- stanūjaśokaprabhavo mahāhitaḥ.mahīmimāṃ raśmibhiruttamaprabho yathā nidāghe bhagavān divākaraḥ.. 21..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिचत्वारिशः सर्गः ॥२-४३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe tricatvāriśaḥ sargaḥ ..2-43..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In