This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥२-४५॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe pañcacatvāriṃśaḥ sargaḥ ..2-45..
अनुरक्ता महात्मानं रामं सत्यपराक्रमम्।अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः॥ १॥
anuraktā mahātmānaṃ rāmaṃ satyaparākramam.anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ.. 1..
निवर्तितेऽतीव बलात् सुहृद्धर्मेण राजनि।नैव ते संन्यवर्तन्त रामस्यानुगता रथम्॥ २॥
nivartite'tīva balāt suhṛddharmeṇa rājani.naiva te saṃnyavartanta rāmasyānugatā ratham.. 2..
अयोध्यानिलयानां हि पुरुषाणां महायशाः।बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः॥ ३॥
ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ.babhūva guṇasampannaḥ pūrṇacandra iva priyaḥ.. 3..
स याच्यमानः काकुत्स्थस्ताभिः प्रकृतिभिस्तदा।कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत॥ ४॥
sa yācyamānaḥ kākutsthastābhiḥ prakṛtibhistadā.kurvāṇaḥ pitaraṃ satyaṃ vanamevānvapadyata.. 4..
अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव।उवाच रामः सस्नेहं ताः प्रजाः स्वाः प्रजा इव॥ ५॥
avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibanniva.uvāca rāmaḥ sasnehaṃ tāḥ prajāḥ svāḥ prajā iva.. 5..
या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम्।मत्प्रियार्थं विशेषेण भरते सा विधीयताम्॥ ६॥
yā prītirbahumānaśca mayyayodhyānivāsinām.matpriyārthaṃ viśeṣeṇa bharate sā vidhīyatām.. 6..
स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः।करिष्यति यथावद् वः प्रियाणि च हितानि च॥ ७॥
sa hi kalyāṇacāritraḥ kaikeyyānandavardhanaḥ.kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca.. 7..
ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः।अनुरूपः स वो भर्ता भविष्यति भयापहः॥ ८॥
jñānavṛddho vayobālo mṛdurvīryaguṇānvitaḥ.anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ.. 8..
स हि राजगुणैर्युक्तो युवराजः समीक्षितः।अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम्॥ ९॥
sa hi rājaguṇairyukto yuvarājaḥ samīkṣitaḥ.api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam.. 9..
न संतप्येद् यथा चासौ वनवासं गते मयि।महाराजस्तथा कार्यो मम प्रियचिकीर्षया॥ १०॥
na saṃtapyed yathā cāsau vanavāsaṃ gate mayi.mahārājastathā kāryo mama priyacikīrṣayā.. 10..
यथा यथा दाशरथिर्धर्ममेवाश्रितो भवेत्।तथा तथा प्रकृतयो रामं पतिमकामयन्॥ ११॥
yathā yathā dāśarathirdharmamevāśrito bhavet.tathā tathā prakṛtayo rāmaṃ patimakāmayan.. 11..
बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह।चकर्षेव गुणैर्बद्धं जनं पुरनिवासिनम्॥ १२॥
bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha.cakarṣeva guṇairbaddhaṃ janaṃ puranivāsinam.. 12..
ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा।वयःप्रकम्पशिरसो दूरादूचुरिदं वचः॥ १३॥
te dvijāstrividhaṃ vṛddhā jñānena vayasaujasā.vayaḥprakampaśiraso dūrādūcuridaṃ vacaḥ.. 13..
वहन्तो जवना रामं भो भो जात्यास्तुरंगमाः।निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि॥ १४॥
vahanto javanā rāmaṃ bho bho jātyāsturaṃgamāḥ.nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari.. 14..
कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः।यूयं तस्मान्निवर्तध्वं याचनां प्रतिवेदिताः॥ १५॥
karṇavanti hi bhūtāni viśeṣeṇa turaṅgamāḥ.yūyaṃ tasmānnivartadhvaṃ yācanāṃ prativeditāḥ.. 15..
धर्मतः स विशुद्धात्मा वीरः शुभदृढव्रतः।उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद् वनम्॥ १६॥
dharmataḥ sa viśuddhātmā vīraḥ śubhadṛḍhavrataḥ.upavāhyastu vo bhartā nāpavāhyaḥ purād vanam.. 16..
एवमार्तप्रलापांस्तान् वृद्धान् प्रलपतो द्विजान्।अवेक्ष्य सहसा रामो रथादवततार ह॥ १७॥
evamārtapralāpāṃstān vṛddhān pralapato dvijān.avekṣya sahasā rāmo rathādavatatāra ha.. 17..
पद्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः।संनिकृष्टपदन्यासो रामो वनपरायणः॥ १८॥
padbhyāmeva jagāmātha sasītaḥ sahalakṣmaṇaḥ.saṃnikṛṣṭapadanyāso rāmo vanaparāyaṇaḥ.. 18..
द्विजातीन् हि पदातींस्तान् रामश्चारित्रवत्सलः।न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः॥ १९॥
dvijātīn hi padātīṃstān rāmaścāritravatsalaḥ.na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ.. 19..
गच्छन्तमेव तं दृष्ट्वा रामं सम्भ्रान्तमानसाः।ऊचुः परमसंतप्ता रामं वाक्यमिदं द्विजाः॥ २०॥
gacchantameva taṃ dṛṣṭvā rāmaṃ sambhrāntamānasāḥ.ūcuḥ paramasaṃtaptā rāmaṃ vākyamidaṃ dvijāḥ.. 20..
ब्राह्मण्यं कृत्स्नमेतत् त्वां ब्रह्मण्यमनुगच्छति।द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्वमी॥ २१॥
brāhmaṇyaṃ kṛtsnametat tvāṃ brahmaṇyamanugacchati.dvijaskandhādhirūḍhāstvāmagnayo'pyanuyāntvamī.. 21..
वाजपेयसमुत्थानि च्छत्राण्येतानि पश्य नः।पृष्ठतोऽनुप्रयातानि मेघानिव जलात्यये॥ २२॥
vājapeyasamutthāni cchatrāṇyetāni paśya naḥ.pṛṣṭhato'nuprayātāni meghāniva jalātyaye.. 22..
अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते।एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयकैः॥ २३॥
anavāptātapatrasya raśmisaṃtāpitasya te.ebhiśchāyāṃ kariṣyāmaḥ svaiśchatrairvājapeyakaiḥ.. 23..
या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी।त्वत्कृते सा कृता वत्स वनवासानुसारिणी॥ २४॥
yā hi naḥ satataṃ buddhirvedamantrānusāriṇī.tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī.. 24..
हृदयेष्ववतिष्ठन्ते वेदा ये नः परं धनम्।वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः॥ २५॥
hṛdayeṣvavatiṣṭhante vedā ye naḥ paraṃ dhanam.vatsyantyapi gṛheṣveva dārāścāritrarakṣitāḥ.. 25..
पुनर्न निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः।त्वयि धर्मव्यपेक्षे तु किं स्याद् धर्मपथे स्थितम्॥ २६॥
punarna niścayaḥ kāryastvadgatau sukṛtā matiḥ.tvayi dharmavyapekṣe tu kiṃ syād dharmapathe sthitam.. 26..
याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः।शिरोभिर्निभृताचार महीपतनपांसुलैः॥ २७॥
yācito no nivartasva haṃsaśuklaśiroruhaiḥ.śirobhirnibhṛtācāra mahīpatanapāṃsulaiḥ.. 27..
बहूनां वितता यज्ञा द्विजानां य इहागताः।तेषां समाप्तिरायत्ता तव वत्स निवर्तने॥ २८॥
bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ.teṣāṃ samāptirāyattā tava vatsa nivartane.. 28..
भक्तिमन्तीह भूतानि जङ्गमाजङ्गमानि च।याचमानेषु तेषु त्वं भक्तिं भक्तेषु दर्शय॥ २९॥
bhaktimantīha bhūtāni jaṅgamājaṅgamāni ca.yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya.. 29..
अनुगन्तुमशक्तास्त्वां मूलैरुद्धतवेगिनः।उन्नता वायुवेगेन विक्रोशन्तीव पादपाः॥ ३०॥
anugantumaśaktāstvāṃ mūlairuddhataveginaḥ.unnatā vāyuvegena vikrośantīva pādapāḥ.. 30..
निश्चेष्टाहारसंचारा वृक्षैकस्थाननिश्चिताः।पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम्॥ ३१॥
niśceṣṭāhārasaṃcārā vṛkṣaikasthānaniścitāḥ.pakṣiṇo'pi prayācante sarvabhūtānukampinam.. 31..
एवं विक्रोशतां तेषां द्विजातीनां निवर्तने।ददृशे तमसा तत्र वारयन्तीव राघवम्॥ ३२॥
evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane.dadṛśe tamasā tatra vārayantīva rāghavam.. 32..
ततः सुमन्त्रोऽपि रथाद् विमुच्य श्रान्तान् हयान् सम्परिवर्त्य शीघ्रम्।पीतोदकांस्तोयपरिप्लुताङ्गा- नचारयद् वै तमसाविदूरे॥ ३३॥
tataḥ sumantro'pi rathād vimucya śrāntān hayān samparivartya śīghram.pītodakāṃstoyapariplutāṅgā- nacārayad vai tamasāvidūre.. 33..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥२-४५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe pañcacatvāriṃśaḥ sargaḥ ..2-45..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In