This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 45

Citizens Follow Rama

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥२-४५॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe pañcacatvāriṃśaḥ sargaḥ ||2-45||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   0

अनुरक्ता महात्मानं रामं सत्यपराक्रमम्।अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः॥ १॥
anuraktā mahātmānaṃ rāmaṃ satyaparākramam|anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ|| 1||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   1

निवर्तितेऽतीव बलात् सुहृद्धर्मेण राजनि।नैव ते संन्यवर्तन्त रामस्यानुगता रथम्॥ २॥
nivartite'tīva balāt suhṛddharmeṇa rājani|naiva te saṃnyavartanta rāmasyānugatā ratham|| 2||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   2

अयोध्यानिलयानां हि पुरुषाणां महायशाः।बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः॥ ३॥
ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ|babhūva guṇasampannaḥ pūrṇacandra iva priyaḥ|| 3||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   3

स याच्यमानः काकुत्स्थस्ताभिः प्रकृतिभिस्तदा।कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत॥ ४॥
sa yācyamānaḥ kākutsthastābhiḥ prakṛtibhistadā|kurvāṇaḥ pitaraṃ satyaṃ vanamevānvapadyata|| 4||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   4

अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव।उवाच रामः सस्नेहं ताः प्रजाः स्वाः प्रजा इव॥ ५॥
avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibanniva|uvāca rāmaḥ sasnehaṃ tāḥ prajāḥ svāḥ prajā iva|| 5||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   5

या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम्।मत्प्रियार्थं विशेषेण भरते सा विधीयताम्॥ ६॥
yā prītirbahumānaśca mayyayodhyānivāsinām|matpriyārthaṃ viśeṣeṇa bharate sā vidhīyatām|| 6||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   6

स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः।करिष्यति यथावद् वः प्रियाणि च हितानि च॥ ७॥
sa hi kalyāṇacāritraḥ kaikeyyānandavardhanaḥ|kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca|| 7||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   7

ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः।अनुरूपः स वो भर्ता भविष्यति भयापहः॥ ८॥
jñānavṛddho vayobālo mṛdurvīryaguṇānvitaḥ|anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ|| 8||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   8

स हि राजगुणैर्युक्तो युवराजः समीक्षितः।अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम्॥ ९॥
sa hi rājaguṇairyukto yuvarājaḥ samīkṣitaḥ|api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam|| 9||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   9

न संतप्येद् यथा चासौ वनवासं गते मयि।महाराजस्तथा कार्यो मम प्रियचिकीर्षया॥ १०॥
na saṃtapyed yathā cāsau vanavāsaṃ gate mayi|mahārājastathā kāryo mama priyacikīrṣayā|| 10||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   10

यथा यथा दाशरथिर्धर्ममेवाश्रितो भवेत्।तथा तथा प्रकृतयो रामं पतिमकामयन्॥ ११॥
yathā yathā dāśarathirdharmamevāśrito bhavet|tathā tathā prakṛtayo rāmaṃ patimakāmayan|| 11||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   11

बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह।चकर्षेव गुणैर्बद्धं जनं पुरनिवासिनम्॥ १२॥
bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha|cakarṣeva guṇairbaddhaṃ janaṃ puranivāsinam|| 12||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   12

ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा।वयःप्रकम्पशिरसो दूरादूचुरिदं वचः॥ १३॥
te dvijāstrividhaṃ vṛddhā jñānena vayasaujasā|vayaḥprakampaśiraso dūrādūcuridaṃ vacaḥ|| 13||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   13

वहन्तो जवना रामं भो भो जात्यास्तुरंगमाः।निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि॥ १४॥
vahanto javanā rāmaṃ bho bho jātyāsturaṃgamāḥ|nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari|| 14||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   14

कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः।यूयं तस्मान्निवर्तध्वं याचनां प्रतिवेदिताः॥ १५॥
karṇavanti hi bhūtāni viśeṣeṇa turaṅgamāḥ|yūyaṃ tasmānnivartadhvaṃ yācanāṃ prativeditāḥ|| 15||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   15

धर्मतः स विशुद्धात्मा वीरः शुभदृढव्रतः।उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद् वनम्॥ १६॥
dharmataḥ sa viśuddhātmā vīraḥ śubhadṛḍhavrataḥ|upavāhyastu vo bhartā nāpavāhyaḥ purād vanam|| 16||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   16

एवमार्तप्रलापांस्तान् वृद्धान् प्रलपतो द्विजान्।अवेक्ष्य सहसा रामो रथादवततार ह॥ १७॥
evamārtapralāpāṃstān vṛddhān pralapato dvijān|avekṣya sahasā rāmo rathādavatatāra ha|| 17||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   17

पद‍्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः।संनिकृष्टपदन्यासो रामो वनपरायणः॥ १८॥
pada‍्bhyāmeva jagāmātha sasītaḥ sahalakṣmaṇaḥ|saṃnikṛṣṭapadanyāso rāmo vanaparāyaṇaḥ|| 18||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   18

द्विजातीन् हि पदातींस्तान् रामश्चारित्रवत्सलः।न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः॥ १९॥
dvijātīn hi padātīṃstān rāmaścāritravatsalaḥ|na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ|| 19||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   19

गच्छन्तमेव तं दृष्ट्वा रामं सम्भ्रान्तमानसाः।ऊचुः परमसंतप्ता रामं वाक्यमिदं द्विजाः॥ २०॥
gacchantameva taṃ dṛṣṭvā rāmaṃ sambhrāntamānasāḥ|ūcuḥ paramasaṃtaptā rāmaṃ vākyamidaṃ dvijāḥ|| 20||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   20

ब्राह्मण्यं कृत्स्नमेतत् त्वां ब्रह्मण्यमनुगच्छति।द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्वमी॥ २१॥
brāhmaṇyaṃ kṛtsnametat tvāṃ brahmaṇyamanugacchati|dvijaskandhādhirūḍhāstvāmagnayo'pyanuyāntvamī|| 21||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   21

वाजपेयसमुत्थानि च्छत्राण्येतानि पश्य नः।पृष्ठतोऽनुप्रयातानि मेघानिव जलात्यये॥ २२॥
vājapeyasamutthāni cchatrāṇyetāni paśya naḥ|pṛṣṭhato'nuprayātāni meghāniva jalātyaye|| 22||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   22

अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते।एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयकैः॥ २३॥
anavāptātapatrasya raśmisaṃtāpitasya te|ebhiśchāyāṃ kariṣyāmaḥ svaiśchatrairvājapeyakaiḥ|| 23||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   23

या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी।त्वत्कृते सा कृता वत्स वनवासानुसारिणी॥ २४॥
yā hi naḥ satataṃ buddhirvedamantrānusāriṇī|tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī|| 24||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   24

हृदयेष्ववतिष्ठन्ते वेदा ये नः परं धनम्।वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः॥ २५॥
hṛdayeṣvavatiṣṭhante vedā ye naḥ paraṃ dhanam|vatsyantyapi gṛheṣveva dārāścāritrarakṣitāḥ|| 25||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   25

पुनर्न निश्चयः कार्यस्त्वद्‍गतौ सुकृता मतिः।त्वयि धर्मव्यपेक्षे तु किं स्याद् धर्मपथे स्थितम्॥ २६॥
punarna niścayaḥ kāryastvad‍gatau sukṛtā matiḥ|tvayi dharmavyapekṣe tu kiṃ syād dharmapathe sthitam|| 26||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   26

याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः।शिरोभिर्निभृताचार महीपतनपांसुलैः॥ २७॥
yācito no nivartasva haṃsaśuklaśiroruhaiḥ|śirobhirnibhṛtācāra mahīpatanapāṃsulaiḥ|| 27||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   27

बहूनां वितता यज्ञा द्विजानां य इहागताः।तेषां समाप्तिरायत्ता तव वत्स निवर्तने॥ २८॥
bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ|teṣāṃ samāptirāyattā tava vatsa nivartane|| 28||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   28

भक्तिमन्तीह भूतानि जङ्गमाजङ्गमानि च।याचमानेषु तेषु त्वं भक्तिं भक्तेषु दर्शय॥ २९॥
bhaktimantīha bhūtāni jaṅgamājaṅgamāni ca|yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya|| 29||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   29

अनुगन्तुमशक्तास्त्वां मूलैरुद्धतवेगिनः।उन्नता वायुवेगेन विक्रोशन्तीव पादपाः॥ ३०॥
anugantumaśaktāstvāṃ mūlairuddhataveginaḥ|unnatā vāyuvegena vikrośantīva pādapāḥ|| 30||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   30

निश्चेष्टाहारसंचारा वृक्षैकस्थाननिश्चिताः।पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम्॥ ३१॥
niśceṣṭāhārasaṃcārā vṛkṣaikasthānaniścitāḥ|pakṣiṇo'pi prayācante sarvabhūtānukampinam|| 31||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   31

एवं विक्रोशतां तेषां द्विजातीनां निवर्तने।ददृशे तमसा तत्र वारयन्तीव राघवम्॥ ३२॥
evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane|dadṛśe tamasā tatra vārayantīva rāghavam|| 32||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   32

ततः सुमन्त्रोऽपि रथाद् विमुच्य श्रान्तान् हयान् सम्परिवर्त्य शीघ्रम्।पीतोदकांस्तोयपरिप्लुताङ्गा- नचारयद् वै तमसाविदूरे॥ ३३॥
tataḥ sumantro'pi rathād vimucya śrāntān hayān samparivartya śīghram|pītodakāṃstoyapariplutāṅgā- nacārayad vai tamasāvidūre|| 33||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   33

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥२-४५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe pañcacatvāriṃśaḥ sargaḥ ||2-45||

Kanda : Ayodhya Kanda

Sarga :   45

Shloka :   34

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In