This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 46

Rama Proceeds

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षड्चत्वारिंशः सर्गः ॥२-४६॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ṣaḍcatvāriṃśaḥ sargaḥ ||2-46||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   0

ततस्तु तमसातीरं रम्यमाश्रित्य राघवः।सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत्॥ १॥
tatastu tamasātīraṃ ramyamāśritya rāghavaḥ|sītāmudvīkṣya saumitrimidaṃ vacanamabravīt|| 1||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   1

इयमद्य निशा पूर्वा सौमित्रे प्रहिता वनम्।वनवासस्य भद्रं ते न चोत्कण्ठितुमर्हसि॥ २॥
iyamadya niśā pūrvā saumitre prahitā vanam|vanavāsasya bhadraṃ te na cotkaṇṭhitumarhasi|| 2||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   2

पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः।यथानिलयमायद्भिर्निलीनानि मृगद्विजैः॥ ३॥
paśya śūnyānyaraṇyāni rudantīva samantataḥ|yathānilayamāyadbhirnilīnāni mṛgadvijaiḥ|| 3||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   3

अद्यायोध्या तु नगरी राजधानी पितुर्मम।सस्त्रीपुंसा गतानस्मान् शोचिष्यति न संशयः॥ ४॥
adyāyodhyā tu nagarī rājadhānī piturmama|sastrīpuṃsā gatānasmān śociṣyati na saṃśayaḥ|| 4||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   4

अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः।त्वां च मां च नरव्याघ्र शत्रुघ्नभरतौ तथा॥ ५॥
anuraktā hi manujā rājānaṃ bahubhirguṇaiḥ|tvāṃ ca māṃ ca naravyāghra śatrughnabharatau tathā|| 5||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   5

पितरं चानुशोचामि मातरं च यशस्विनीम्।अपि नान्धौ भवेतां नौ रुदन्तौ तावभीक्ष्णशः॥ ६॥
pitaraṃ cānuśocāmi mātaraṃ ca yaśasvinīm|api nāndhau bhavetāṃ nau rudantau tāvabhīkṣṇaśaḥ|| 6||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   6

भरतः खलु धर्मात्मा पितरं मातरं च मे।धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति॥ ७॥
bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me|dharmārthakāmasahitairvākyairāśvāsayiṣyati|| 7||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   7

भरतस्यानृशंसत्वं संचिन्त्याहं पुनः पुनः।नानुशोचामि पितरं मातरं च महाभुज॥ ८॥
bharatasyānṛśaṃsatvaṃ saṃcintyāhaṃ punaḥ punaḥ|nānuśocāmi pitaraṃ mātaraṃ ca mahābhuja|| 8||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   8

त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम्।अन्वेष्टव्या हि वैदेह्या रक्षणार्थं सहायता॥ ९॥
tvayā kāryaṃ naravyāghra māmanuvrajatā kṛtam|anveṣṭavyā hi vaidehyā rakṣaṇārthaṃ sahāyatā|| 9||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   9

अद्भिरेव हि सौमित्रे वत्स्याम्यद्य निशामिमाम्।एतद्धि रोचते मह्यं वन्येऽपि विविधे सति॥ १०॥
adbhireva hi saumitre vatsyāmyadya niśāmimām|etaddhi rocate mahyaṃ vanye'pi vividhe sati|| 10||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   10

एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघवः।अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह॥ ११॥
evamuktvā tu saumitriṃ sumantramapi rāghavaḥ|apramattastvamaśveṣu bhava saumyetyuvāca ha|| 11||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   11

सोऽश्वान् सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते।प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः॥ १२॥
so'śvān sumantraḥ saṃyamya sūrye'staṃ samupāgate|prabhūtayavasān kṛtvā babhūva pratyanantaraḥ|| 12||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   12

उपास्य तु शिवां संध्यां दृष्ट्वा रात्रिमुपागताम्।रामस्य शयनं चक्रे सूतः सौमित्रिणा सह॥ १३॥
upāsya tu śivāṃ saṃdhyāṃ dṛṣṭvā rātrimupāgatām|rāmasya śayanaṃ cakre sūtaḥ saumitriṇā saha|| 13||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   13

तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैर्वृताम्।रामः सौमित्रिणा सार्धं सभार्यः संविवेश ह॥ १४॥
tāṃ śayyāṃ tamasātīre vīkṣya vṛkṣadalairvṛtām|rāmaḥ saumitriṇā sārdhaṃ sabhāryaḥ saṃviveśa ha|| 14||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   14

सभार्यं सम्प्रसुप्तं तु श्रान्तं सम्प्रेक्ष्य लक्ष्मणः।कथयामास सूताय रामस्य विविधान् गुणान्॥ १५॥
sabhāryaṃ samprasuptaṃ tu śrāntaṃ samprekṣya lakṣmaṇaḥ|kathayāmāsa sūtāya rāmasya vividhān guṇān|| 15||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   15

जाग्रतोरेव तां रात्रिं सौमित्रेरुदितो रविः।सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान्॥ १६॥
jāgratoreva tāṃ rātriṃ saumitrerudito raviḥ|sūtasya tamasātīre rāmasya bruvato guṇān|| 16||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   16

गोकुलाकुलतीरायास्तमसाया विदूरतः।अवसत् तत्र तां रात्रिं रामः प्रकृतिभिः सह॥ १७॥
gokulākulatīrāyāstamasāyā vidūrataḥ|avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha|| 17||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   17

उत्थाय च महातेजाः प्रकृतीस्ता निशाम्य च।अब्रवीद् भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम्॥ १८॥
utthāya ca mahātejāḥ prakṛtīstā niśāmya ca|abravīd bhrātaraṃ rāmo lakṣmaṇaṃ puṇyalakṣaṇam|| 18||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   18

अस्मद्‍व्यपेक्षान् सौमित्रे निर्व्यपेक्षान् गृहेष्वपि।वृक्षमूलेषु संसक्तान् पश्य लक्ष्मण साम्प्रतम्॥ १९॥
asmad‍vyapekṣān saumitre nirvyapekṣān gṛheṣvapi|vṛkṣamūleṣu saṃsaktān paśya lakṣmaṇa sāmpratam|| 19||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   19

यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने।अपि प्राणान् न्यसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम्॥ २०॥
yathaite niyamaṃ paurāḥ kurvantyasmannivartane|api prāṇān nyasiṣyanti na tu tyakṣyanti niścayam|| 20||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   20

यावदेव तु संसुप्तास्तावदेव वयं लघु।रथमारुह्य गच्छामः पन्थानमकुतोभयम्॥ २१॥
yāvadeva tu saṃsuptāstāvadeva vayaṃ laghu|rathamāruhya gacchāmaḥ panthānamakutobhayam|| 21||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   21

अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः।स्वपेयुरनुरक्ता मा वृक्षमूलेषु संश्रिताः॥ २२॥
ato bhūyo'pi nedānīmikṣvākupuravāsinaḥ|svapeyuranuraktā mā vṛkṣamūleṣu saṃśritāḥ|| 22||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   22

पौरा ह्यात्मकृताद् दुःखाद् विप्रमोच्या नृपात्मजैः।न तु खल्वात्मना योज्या दुःखेन पुरवासिनः॥ २३॥
paurā hyātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ|na tu khalvātmanā yojyā duḥkhena puravāsinaḥ|| 23||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   23

अब्रवील्लक्ष्मणो रामं साक्षाद् धर्ममिव स्थितम्।रोचते मे तथा प्राज्ञ क्षिप्रमारुह्यतामिति॥ २४॥
abravīllakṣmaṇo rāmaṃ sākṣād dharmamiva sthitam|rocate me tathā prājña kṣipramāruhyatāmiti|| 24||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   24

अथ रामोऽब्रवीत् सूतं शीघ्रं संयुज्यतां रथः।गमिष्यामि ततोऽरण्यं गच्छ शीघ्रमितः प्रभो॥ २५॥
atha rāmo'bravīt sūtaṃ śīghraṃ saṃyujyatāṃ rathaḥ|gamiṣyāmi tato'raṇyaṃ gaccha śīghramitaḥ prabho|| 25||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   25

सूतस्ततः संत्वरितः स्यन्दनं तैर्हयोत्तमैः।योजयित्वा तु रामस्य प्राञ्जलिः प्रत्यवेदयत्॥ २६॥
sūtastataḥ saṃtvaritaḥ syandanaṃ tairhayottamaiḥ|yojayitvā tu rāmasya prāñjaliḥ pratyavedayat|| 26||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   26

अयं युक्तो महाबाहो रथस्ते रथिनां वर।त्वरयाऽऽरोह भद्रं ते ससीतः सहलक्ष्मणः॥ २७॥
ayaṃ yukto mahābāho rathaste rathināṃ vara|tvarayā''roha bhadraṃ te sasītaḥ sahalakṣmaṇaḥ|| 27||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   27

तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः।शीघ्रगामाकुलावर्तां तमसामतरन्नदीम्॥ २८॥
taṃ syandanamadhiṣṭhāya rāghavaḥ saparicchadaḥ|śīghragāmākulāvartāṃ tamasāmatarannadīm|| 28||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   28

स संतीर्य महाबाहुः श्रीमान् शिवमकण्टकम्।प्रापद्यत महामार्गमभयं भयदर्शिनाम्॥ २९॥
sa saṃtīrya mahābāhuḥ śrīmān śivamakaṇṭakam|prāpadyata mahāmārgamabhayaṃ bhayadarśinām|| 29||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   29

मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद् वचः।उदङ्मुखः प्रयाहि त्वं रथमारुह्य सारथे॥ ३०॥
mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo'bravīd vacaḥ|udaṅmukhaḥ prayāhi tvaṃ rathamāruhya sārathe|| 30||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   30

मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुनः।यथा न विद्युः पौरा मां तथा कुरु समाहितः॥ ३१॥
muhūrtaṃ tvaritaṃ gatvā nivartaya rathaṃ punaḥ|yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ|| 31||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   31

रामस्य तु वचः श्रुत्वा तथा चक्रे च सारथिः।प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत्॥ ३२॥
rāmasya tu vacaḥ śrutvā tathā cakre ca sārathiḥ|pratyāgamya ca rāmasya syandanaṃ pratyavedayat|| 32||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   32

तौ सम्प्रयुक्तं तु रथं समास्थितौ तदा ससीतौ रघुवंशवर्धनौ।प्रचोदयामास ततस्तुरंगमान् स सारथिर्येन पथा तपोवनम्॥ ३३॥
tau samprayuktaṃ tu rathaṃ samāsthitau tadā sasītau raghuvaṃśavardhanau|pracodayāmāsa tatasturaṃgamān sa sārathiryena pathā tapovanam|| 33||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   33

ततः समास्थाय रथं महारथः ससारथिर्दाशरथिर्वनं ययौ।उदङ्मुखं तं तु रथं चकार प्रयाणमाङ्गल्यनिमित्तदर्शनात्॥ ३४॥
tataḥ samāsthāya rathaṃ mahārathaḥ sasārathirdāśarathirvanaṃ yayau|udaṅmukhaṃ taṃ tu rathaṃ cakāra prayāṇamāṅgalyanimittadarśanāt|| 34||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   34

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षड्चत्वारिंशः सर्गः ॥२-४६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe ṣaḍcatvāriṃśaḥ sargaḥ ||2-46||

Kanda : Ayodhya Kanda

Sarga :   46

Shloka :   35

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In