This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षड्चत्वारिंशः सर्गः ॥२-४६॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ṣaḍcatvāriṃśaḥ sargaḥ ..2-46..
ततस्तु तमसातीरं रम्यमाश्रित्य राघवः।सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत्॥ १॥
tatastu tamasātīraṃ ramyamāśritya rāghavaḥ.sītāmudvīkṣya saumitrimidaṃ vacanamabravīt.. 1..
इयमद्य निशा पूर्वा सौमित्रे प्रहिता वनम्।वनवासस्य भद्रं ते न चोत्कण्ठितुमर्हसि॥ २॥
iyamadya niśā pūrvā saumitre prahitā vanam.vanavāsasya bhadraṃ te na cotkaṇṭhitumarhasi.. 2..
पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः।यथानिलयमायद्भिर्निलीनानि मृगद्विजैः॥ ३॥
paśya śūnyānyaraṇyāni rudantīva samantataḥ.yathānilayamāyadbhirnilīnāni mṛgadvijaiḥ.. 3..
अद्यायोध्या तु नगरी राजधानी पितुर्मम।सस्त्रीपुंसा गतानस्मान् शोचिष्यति न संशयः॥ ४॥
adyāyodhyā tu nagarī rājadhānī piturmama.sastrīpuṃsā gatānasmān śociṣyati na saṃśayaḥ.. 4..
अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः।त्वां च मां च नरव्याघ्र शत्रुघ्नभरतौ तथा॥ ५॥
anuraktā hi manujā rājānaṃ bahubhirguṇaiḥ.tvāṃ ca māṃ ca naravyāghra śatrughnabharatau tathā.. 5..
पितरं चानुशोचामि मातरं च यशस्विनीम्।अपि नान्धौ भवेतां नौ रुदन्तौ तावभीक्ष्णशः॥ ६॥
pitaraṃ cānuśocāmi mātaraṃ ca yaśasvinīm.api nāndhau bhavetāṃ nau rudantau tāvabhīkṣṇaśaḥ.. 6..
भरतः खलु धर्मात्मा पितरं मातरं च मे।धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति॥ ७॥
bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me.dharmārthakāmasahitairvākyairāśvāsayiṣyati.. 7..
भरतस्यानृशंसत्वं संचिन्त्याहं पुनः पुनः।नानुशोचामि पितरं मातरं च महाभुज॥ ८॥
bharatasyānṛśaṃsatvaṃ saṃcintyāhaṃ punaḥ punaḥ.nānuśocāmi pitaraṃ mātaraṃ ca mahābhuja.. 8..
त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम्।अन्वेष्टव्या हि वैदेह्या रक्षणार्थं सहायता॥ ९॥
tvayā kāryaṃ naravyāghra māmanuvrajatā kṛtam.anveṣṭavyā hi vaidehyā rakṣaṇārthaṃ sahāyatā.. 9..
अद्भिरेव हि सौमित्रे वत्स्याम्यद्य निशामिमाम्।एतद्धि रोचते मह्यं वन्येऽपि विविधे सति॥ १०॥
adbhireva hi saumitre vatsyāmyadya niśāmimām.etaddhi rocate mahyaṃ vanye'pi vividhe sati.. 10..
एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघवः।अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह॥ ११॥
evamuktvā tu saumitriṃ sumantramapi rāghavaḥ.apramattastvamaśveṣu bhava saumyetyuvāca ha.. 11..
सोऽश्वान् सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते।प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः॥ १२॥
so'śvān sumantraḥ saṃyamya sūrye'staṃ samupāgate.prabhūtayavasān kṛtvā babhūva pratyanantaraḥ.. 12..
उपास्य तु शिवां संध्यां दृष्ट्वा रात्रिमुपागताम्।रामस्य शयनं चक्रे सूतः सौमित्रिणा सह॥ १३॥
upāsya tu śivāṃ saṃdhyāṃ dṛṣṭvā rātrimupāgatām.rāmasya śayanaṃ cakre sūtaḥ saumitriṇā saha.. 13..
तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैर्वृताम्।रामः सौमित्रिणा सार्धं सभार्यः संविवेश ह॥ १४॥
tāṃ śayyāṃ tamasātīre vīkṣya vṛkṣadalairvṛtām.rāmaḥ saumitriṇā sārdhaṃ sabhāryaḥ saṃviveśa ha.. 14..
सभार्यं सम्प्रसुप्तं तु श्रान्तं सम्प्रेक्ष्य लक्ष्मणः।कथयामास सूताय रामस्य विविधान् गुणान्॥ १५॥
sabhāryaṃ samprasuptaṃ tu śrāntaṃ samprekṣya lakṣmaṇaḥ.kathayāmāsa sūtāya rāmasya vividhān guṇān.. 15..
जाग्रतोरेव तां रात्रिं सौमित्रेरुदितो रविः।सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान्॥ १६॥
jāgratoreva tāṃ rātriṃ saumitrerudito raviḥ.sūtasya tamasātīre rāmasya bruvato guṇān.. 16..
गोकुलाकुलतीरायास्तमसाया विदूरतः।अवसत् तत्र तां रात्रिं रामः प्रकृतिभिः सह॥ १७॥
gokulākulatīrāyāstamasāyā vidūrataḥ.avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha.. 17..
उत्थाय च महातेजाः प्रकृतीस्ता निशाम्य च।अब्रवीद् भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम्॥ १८॥
utthāya ca mahātejāḥ prakṛtīstā niśāmya ca.abravīd bhrātaraṃ rāmo lakṣmaṇaṃ puṇyalakṣaṇam.. 18..
अस्मद्व्यपेक्षान् सौमित्रे निर्व्यपेक्षान् गृहेष्वपि।वृक्षमूलेषु संसक्तान् पश्य लक्ष्मण साम्प्रतम्॥ १९॥
asmadvyapekṣān saumitre nirvyapekṣān gṛheṣvapi.vṛkṣamūleṣu saṃsaktān paśya lakṣmaṇa sāmpratam.. 19..
यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने।अपि प्राणान् न्यसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम्॥ २०॥
yathaite niyamaṃ paurāḥ kurvantyasmannivartane.api prāṇān nyasiṣyanti na tu tyakṣyanti niścayam.. 20..
यावदेव तु संसुप्तास्तावदेव वयं लघु।रथमारुह्य गच्छामः पन्थानमकुतोभयम्॥ २१॥
yāvadeva tu saṃsuptāstāvadeva vayaṃ laghu.rathamāruhya gacchāmaḥ panthānamakutobhayam.. 21..
अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः।स्वपेयुरनुरक्ता मा वृक्षमूलेषु संश्रिताः॥ २२॥
ato bhūyo'pi nedānīmikṣvākupuravāsinaḥ.svapeyuranuraktā mā vṛkṣamūleṣu saṃśritāḥ.. 22..
पौरा ह्यात्मकृताद् दुःखाद् विप्रमोच्या नृपात्मजैः।न तु खल्वात्मना योज्या दुःखेन पुरवासिनः॥ २३॥
paurā hyātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ.na tu khalvātmanā yojyā duḥkhena puravāsinaḥ.. 23..
अब्रवील्लक्ष्मणो रामं साक्षाद् धर्ममिव स्थितम्।रोचते मे तथा प्राज्ञ क्षिप्रमारुह्यतामिति॥ २४॥
abravīllakṣmaṇo rāmaṃ sākṣād dharmamiva sthitam.rocate me tathā prājña kṣipramāruhyatāmiti.. 24..
अथ रामोऽब्रवीत् सूतं शीघ्रं संयुज्यतां रथः।गमिष्यामि ततोऽरण्यं गच्छ शीघ्रमितः प्रभो॥ २५॥
atha rāmo'bravīt sūtaṃ śīghraṃ saṃyujyatāṃ rathaḥ.gamiṣyāmi tato'raṇyaṃ gaccha śīghramitaḥ prabho.. 25..
सूतस्ततः संत्वरितः स्यन्दनं तैर्हयोत्तमैः।योजयित्वा तु रामस्य प्राञ्जलिः प्रत्यवेदयत्॥ २६॥
sūtastataḥ saṃtvaritaḥ syandanaṃ tairhayottamaiḥ.yojayitvā tu rāmasya prāñjaliḥ pratyavedayat.. 26..
अयं युक्तो महाबाहो रथस्ते रथिनां वर।त्वरयाऽऽरोह भद्रं ते ससीतः सहलक्ष्मणः॥ २७॥
ayaṃ yukto mahābāho rathaste rathināṃ vara.tvarayā''roha bhadraṃ te sasītaḥ sahalakṣmaṇaḥ.. 27..
तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः।शीघ्रगामाकुलावर्तां तमसामतरन्नदीम्॥ २८॥
taṃ syandanamadhiṣṭhāya rāghavaḥ saparicchadaḥ.śīghragāmākulāvartāṃ tamasāmatarannadīm.. 28..
स संतीर्य महाबाहुः श्रीमान् शिवमकण्टकम्।प्रापद्यत महामार्गमभयं भयदर्शिनाम्॥ २९॥
sa saṃtīrya mahābāhuḥ śrīmān śivamakaṇṭakam.prāpadyata mahāmārgamabhayaṃ bhayadarśinām.. 29..
मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद् वचः।उदङ्मुखः प्रयाहि त्वं रथमारुह्य सारथे॥ ३०॥
mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo'bravīd vacaḥ.udaṅmukhaḥ prayāhi tvaṃ rathamāruhya sārathe.. 30..
मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुनः।यथा न विद्युः पौरा मां तथा कुरु समाहितः॥ ३१॥
muhūrtaṃ tvaritaṃ gatvā nivartaya rathaṃ punaḥ.yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ.. 31..
रामस्य तु वचः श्रुत्वा तथा चक्रे च सारथिः।प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत्॥ ३२॥
rāmasya tu vacaḥ śrutvā tathā cakre ca sārathiḥ.pratyāgamya ca rāmasya syandanaṃ pratyavedayat.. 32..
तौ सम्प्रयुक्तं तु रथं समास्थितौ तदा ससीतौ रघुवंशवर्धनौ।प्रचोदयामास ततस्तुरंगमान् स सारथिर्येन पथा तपोवनम्॥ ३३॥
tau samprayuktaṃ tu rathaṃ samāsthitau tadā sasītau raghuvaṃśavardhanau.pracodayāmāsa tatasturaṃgamān sa sārathiryena pathā tapovanam.. 33..
ततः समास्थाय रथं महारथः ससारथिर्दाशरथिर्वनं ययौ।उदङ्मुखं तं तु रथं चकार प्रयाणमाङ्गल्यनिमित्तदर्शनात्॥ ३४॥
tataḥ samāsthāya rathaṃ mahārathaḥ sasārathirdāśarathirvanaṃ yayau.udaṅmukhaṃ taṃ tu rathaṃ cakāra prayāṇamāṅgalyanimittadarśanāt.. 34..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षड्चत्वारिंशः सर्गः ॥२-४६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe ṣaḍcatvāriṃśaḥ sargaḥ ..2-46..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In