This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 47

Citizens Return to Ayodhya

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥२-४७॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe saptacatvāriṃśaḥ sargaḥ ||2-47||

Kanda : Ayodhya Kanda

Sarga :   47

Shloka :   0

प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना।शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः॥ १॥
prabhātāyāṃ tu śarvaryāṃ paurāste rāghavaṃ vinā|śokopahataniśceṣṭā babhūvurhatacetasaḥ|| 1||

Kanda : Ayodhya Kanda

Sarga :   47

Shloka :   1

शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः।आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः॥ २॥
śokajāśruparidyūnā vīkṣamāṇāstatastataḥ|ālokamapi rāmasya na paśyanti sma duḥkhitāḥ|| 2||

Kanda : Ayodhya Kanda

Sarga :   47

Shloka :   2

ते विषादार्तवदना रहितास्तेन धीमता।कृपणाः करुणा वाचो वदन्ति स्म मनीषिणः॥ ३॥
te viṣādārtavadanā rahitāstena dhīmatā|kṛpaṇāḥ karuṇā vāco vadanti sma manīṣiṇaḥ|| 3||

Kanda : Ayodhya Kanda

Sarga :   47

Shloka :   3

धिगस्तु खलु निद्रां तां ययापहतचेतसः।नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम्॥ ४॥
dhigastu khalu nidrāṃ tāṃ yayāpahatacetasaḥ|nādya paśyāmahe rāmaṃ pṛthūraskaṃ mahābhujam|| 4||

Kanda : Ayodhya Kanda

Sarga :   47

Shloka :   4

कथं रामो महाबाहुः स तथावितथक्रियः।भक्तं जनमभित्यज्य प्रवासं तापसो गतः॥ ५॥
kathaṃ rāmo mahābāhuḥ sa tathāvitathakriyaḥ|bhaktaṃ janamabhityajya pravāsaṃ tāpaso gataḥ|| 5||

Kanda : Ayodhya Kanda

Sarga :   47

Shloka :   5

यो नः सदा पालयति पिता पुत्रानिवौरसान्।कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो विपिनं गतः॥ ६॥
yo naḥ sadā pālayati pitā putrānivaurasān|kathaṃ raghūṇāṃ sa śreṣṭhastyaktvā no vipinaṃ gataḥ|| 6||

Kanda : Ayodhya Kanda

Sarga :   47

Shloka :   6

इहैव निधनं याम महाप्रस्थानमेव वा।रामेण रहितानां नो किमर्थं जीवितं हितम्॥ ७॥
ihaiva nidhanaṃ yāma mahāprasthānameva vā|rāmeṇa rahitānāṃ no kimarthaṃ jīvitaṃ hitam|| 7||

Kanda : Ayodhya Kanda

Sarga :   47

Shloka :   7

सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च।तैः प्रज्वाल्य चितां सर्वे प्रविशामोऽथवा वयम्॥ ८॥
santi śuṣkāṇi kāṣṭhāni prabhūtāni mahānti ca|taiḥ prajvālya citāṃ sarve praviśāmo'thavā vayam|| 8||

Kanda : Ayodhya Kanda

Sarga :   47

Shloka :   8

किं वक्ष्यामो महाबाहुरनसूयः प्रियंवदः।नीतः स राघवोऽस्माभिरिति वक्तुं कथं क्षमम्॥ ९॥
kiṃ vakṣyāmo mahābāhuranasūyaḥ priyaṃvadaḥ|nītaḥ sa rāghavo'smābhiriti vaktuṃ kathaṃ kṣamam|| 9||

Kanda : Ayodhya Kanda

Sarga :   47

Shloka :   9

सा नूनं नगरी दीना दृष्ट्वास्मान् राघवं विना।भविष्यति निरानन्दा सस्त्रीबालवयोऽधिका॥ १०॥
sā nūnaṃ nagarī dīnā dṛṣṭvāsmān rāghavaṃ vinā|bhaviṣyati nirānandā sastrībālavayo'dhikā|| 10||

Kanda : Ayodhya Kanda

Sarga :   47

Shloka :   10

निर्यातास्तेन वीरेण सह नित्यं महात्मना।विहीनास्तेन च पुनः कथं द्रक्ष्याम तां पुरीम्॥ ११॥
niryātāstena vīreṇa saha nityaṃ mahātmanā|vihīnāstena ca punaḥ kathaṃ drakṣyāma tāṃ purīm|| 11||

Kanda : Ayodhya Kanda

Sarga :   47

Shloka :   11

इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः।विलपन्ति स्म दुःखार्ता हृतवत्सा इवाग्र्यगाः॥ १२॥
itīva bahudhā vāco bāhumudyamya te janāḥ|vilapanti sma duḥkhārtā hṛtavatsā ivāgryagāḥ|| 12||

Kanda : Ayodhya Kanda

Sarga :   47

Shloka :   12

ततो मार्गानुसारेण गत्वा किंचित् ततः क्षणम्।मार्गनाशाद् विषादेन महता समभिप्लुताः॥ १३॥
tato mārgānusāreṇa gatvā kiṃcit tataḥ kṣaṇam|mārganāśād viṣādena mahatā samabhiplutāḥ|| 13||

Kanda : Ayodhya Kanda

Sarga :   47

Shloka :   13

रथमार्गानुसारेण न्यवर्तन्त मनस्विनः।किमिदं किं करिष्यामो दैवेनोपहता इति॥ १४॥
rathamārgānusāreṇa nyavartanta manasvinaḥ|kimidaṃ kiṃ kariṣyāmo daivenopahatā iti|| 14||

Kanda : Ayodhya Kanda

Sarga :   47

Shloka :   14

तदा यथागतेनैव मार्गेण क्लान्तचेतसः।अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम्॥ १५॥
tadā yathāgatenaiva mārgeṇa klāntacetasaḥ|ayodhyāmagaman sarve purīṃ vyathitasajjanām|| 15||

Kanda : Ayodhya Kanda

Sarga :   47

Shloka :   15

आलोक्य नगरीं तां च क्षयव्याकुलमानसाः।आवर्तयन्त तेऽश्रूणि नयनैः शोकपीडितैः॥ १६॥
ālokya nagarīṃ tāṃ ca kṣayavyākulamānasāḥ|āvartayanta te'śrūṇi nayanaiḥ śokapīḍitaiḥ|| 16||

Kanda : Ayodhya Kanda

Sarga :   47

Shloka :   16

एषा रामेण नगरी रहिता नातिशोभते।आपगा गरुडेनेव ह्रदादुद्‍धृतपन्नगा॥ १७॥
eṣā rāmeṇa nagarī rahitā nātiśobhate|āpagā garuḍeneva hradādud‍dhṛtapannagā|| 17||

Kanda : Ayodhya Kanda

Sarga :   47

Shloka :   17

चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम्।अपश्यन् निहतानन्दं नगरं ते विचेतसः॥ १८॥
candrahīnamivākāśaṃ toyahīnamivārṇavam|apaśyan nihatānandaṃ nagaraṃ te vicetasaḥ|| 18||

Kanda : Ayodhya Kanda

Sarga :   47

Shloka :   18

ते तानि वेश्मानि महाधनानि दुःखेन दुःखोपहता विशन्तः।नैव प्रजग्मुः स्वजनं परं वा निरीक्ष्यमाणाः प्रविनष्टहर्षाः॥ १९॥
te tāni veśmāni mahādhanāni duḥkhena duḥkhopahatā viśantaḥ|naiva prajagmuḥ svajanaṃ paraṃ vā nirīkṣyamāṇāḥ pravinaṣṭaharṣāḥ|| 19||

Kanda : Ayodhya Kanda

Sarga :   47

Shloka :   19

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥२-४७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe saptacatvāriṃśaḥ sargaḥ ||2-47||

Kanda : Ayodhya Kanda

Sarga :   47

Shloka :   20

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In