This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥२-४७॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe saptacatvāriṃśaḥ sargaḥ ..2-47..
प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना।शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः॥ १॥
prabhātāyāṃ tu śarvaryāṃ paurāste rāghavaṃ vinā.śokopahataniśceṣṭā babhūvurhatacetasaḥ.. 1..
शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः।आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः॥ २॥
śokajāśruparidyūnā vīkṣamāṇāstatastataḥ.ālokamapi rāmasya na paśyanti sma duḥkhitāḥ.. 2..
ते विषादार्तवदना रहितास्तेन धीमता।कृपणाः करुणा वाचो वदन्ति स्म मनीषिणः॥ ३॥
te viṣādārtavadanā rahitāstena dhīmatā.kṛpaṇāḥ karuṇā vāco vadanti sma manīṣiṇaḥ.. 3..
धिगस्तु खलु निद्रां तां ययापहतचेतसः।नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम्॥ ४॥
dhigastu khalu nidrāṃ tāṃ yayāpahatacetasaḥ.nādya paśyāmahe rāmaṃ pṛthūraskaṃ mahābhujam.. 4..
कथं रामो महाबाहुः स तथावितथक्रियः।भक्तं जनमभित्यज्य प्रवासं तापसो गतः॥ ५॥
kathaṃ rāmo mahābāhuḥ sa tathāvitathakriyaḥ.bhaktaṃ janamabhityajya pravāsaṃ tāpaso gataḥ.. 5..
यो नः सदा पालयति पिता पुत्रानिवौरसान्।कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो विपिनं गतः॥ ६॥
yo naḥ sadā pālayati pitā putrānivaurasān.kathaṃ raghūṇāṃ sa śreṣṭhastyaktvā no vipinaṃ gataḥ.. 6..
इहैव निधनं याम महाप्रस्थानमेव वा।रामेण रहितानां नो किमर्थं जीवितं हितम्॥ ७॥
ihaiva nidhanaṃ yāma mahāprasthānameva vā.rāmeṇa rahitānāṃ no kimarthaṃ jīvitaṃ hitam.. 7..
सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च।तैः प्रज्वाल्य चितां सर्वे प्रविशामोऽथवा वयम्॥ ८॥
santi śuṣkāṇi kāṣṭhāni prabhūtāni mahānti ca.taiḥ prajvālya citāṃ sarve praviśāmo'thavā vayam.. 8..
किं वक्ष्यामो महाबाहुरनसूयः प्रियंवदः।नीतः स राघवोऽस्माभिरिति वक्तुं कथं क्षमम्॥ ९॥
kiṃ vakṣyāmo mahābāhuranasūyaḥ priyaṃvadaḥ.nītaḥ sa rāghavo'smābhiriti vaktuṃ kathaṃ kṣamam.. 9..
सा नूनं नगरी दीना दृष्ट्वास्मान् राघवं विना।भविष्यति निरानन्दा सस्त्रीबालवयोऽधिका॥ १०॥
sā nūnaṃ nagarī dīnā dṛṣṭvāsmān rāghavaṃ vinā.bhaviṣyati nirānandā sastrībālavayo'dhikā.. 10..
निर्यातास्तेन वीरेण सह नित्यं महात्मना।विहीनास्तेन च पुनः कथं द्रक्ष्याम तां पुरीम्॥ ११॥
niryātāstena vīreṇa saha nityaṃ mahātmanā.vihīnāstena ca punaḥ kathaṃ drakṣyāma tāṃ purīm.. 11..
इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः।विलपन्ति स्म दुःखार्ता हृतवत्सा इवाग्र्यगाः॥ १२॥
itīva bahudhā vāco bāhumudyamya te janāḥ.vilapanti sma duḥkhārtā hṛtavatsā ivāgryagāḥ.. 12..
ततो मार्गानुसारेण गत्वा किंचित् ततः क्षणम्।मार्गनाशाद् विषादेन महता समभिप्लुताः॥ १३॥
tato mārgānusāreṇa gatvā kiṃcit tataḥ kṣaṇam.mārganāśād viṣādena mahatā samabhiplutāḥ.. 13..
रथमार्गानुसारेण न्यवर्तन्त मनस्विनः।किमिदं किं करिष्यामो दैवेनोपहता इति॥ १४॥
rathamārgānusāreṇa nyavartanta manasvinaḥ.kimidaṃ kiṃ kariṣyāmo daivenopahatā iti.. 14..
तदा यथागतेनैव मार्गेण क्लान्तचेतसः।अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम्॥ १५॥
tadā yathāgatenaiva mārgeṇa klāntacetasaḥ.ayodhyāmagaman sarve purīṃ vyathitasajjanām.. 15..
आलोक्य नगरीं तां च क्षयव्याकुलमानसाः।आवर्तयन्त तेऽश्रूणि नयनैः शोकपीडितैः॥ १६॥
ālokya nagarīṃ tāṃ ca kṣayavyākulamānasāḥ.āvartayanta te'śrūṇi nayanaiḥ śokapīḍitaiḥ.. 16..
एषा रामेण नगरी रहिता नातिशोभते।आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा॥ १७॥
eṣā rāmeṇa nagarī rahitā nātiśobhate.āpagā garuḍeneva hradāduddhṛtapannagā.. 17..
चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम्।अपश्यन् निहतानन्दं नगरं ते विचेतसः॥ १८॥
candrahīnamivākāśaṃ toyahīnamivārṇavam.apaśyan nihatānandaṃ nagaraṃ te vicetasaḥ.. 18..
ते तानि वेश्मानि महाधनानि दुःखेन दुःखोपहता विशन्तः।नैव प्रजग्मुः स्वजनं परं वा निरीक्ष्यमाणाः प्रविनष्टहर्षाः॥ १९॥
te tāni veśmāni mahādhanāni duḥkhena duḥkhopahatā viśantaḥ.naiva prajagmuḥ svajanaṃ paraṃ vā nirīkṣyamāṇāḥ pravinaṣṭaharṣāḥ.. 19..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥२-४७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe saptacatvāriṃśaḥ sargaḥ ..2-47..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In