This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टचत्वारिंशः सर्गः ॥२-४८॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe aṣṭacatvāriṃśaḥ sargaḥ ..2-48..
तेषामेवम् विष्ण्णानाम्पीडितानामतीव च । बाष्पविप्लुतनेत्राणाम् सशोकानाम् मुमूर्षया ॥२-४८-१॥
teṣāmevam viṣṇṇānāmpīḍitānāmatīva ca . bāṣpaviplutanetrāṇām saśokānām mumūrṣayā ..2-48-1..
अनुगम्य निवृत्तानाम् रामम् नगर वासिनाम् । उद्गतानि इव सत्त्वानि बभूवुर् अमनस्विनाम् ॥२-४८-२॥
anugamya nivṛttānām rāmam nagara vāsinām . udgatāni iva sattvāni babhūvur amanasvinām ..2-48-2..
स्वम् स्वम् निलयम् आगम्य पुत्र दारैः समावृताः । अश्रूणि मुमुचुः सर्वे बाष्पेण पिहित आननाः ॥२-४८-३॥
svam svam nilayam āgamya putra dāraiḥ samāvṛtāḥ . aśrūṇi mumucuḥ sarve bāṣpeṇa pihita ānanāḥ ..2-48-3..
न च आहृष्यन् न च अमोदन् वणिजो न प्रसारयन् । न च अशोभन्त पण्यानि न अपचन् गृह मेधिनः ॥२-४८-४॥
na ca āhṛṣyan na ca amodan vaṇijo na prasārayan . na ca aśobhanta paṇyāni na apacan gṛha medhinaḥ ..2-48-4..
नष्टम् दृष्ट्वा न अभ्यनन्दन् विपुलम् वा धन आगमम् । पुत्रम् प्रथमजम् लब्ध्वा जननी न अभ्यनन्दत ॥२-४८-५॥
naṣṭam dṛṣṭvā na abhyanandan vipulam vā dhana āgamam . putram prathamajam labdhvā jananī na abhyanandata ..2-48-5..
गृहे गृहे रुदन्त्यः च भर्तारम् गृहम् आगतम् । व्यगर्हयन्तः दुह्ख आर्ता वाग्भिस् तोत्रैः इव द्विपान् ॥२-४८-६॥
gṛhe gṛhe rudantyaḥ ca bhartāram gṛham āgatam . vyagarhayantaḥ duhkha ārtā vāgbhis totraiḥ iva dvipān ..2-48-6..
किम् नु तेषाम् गृहैः कार्यम् किम् दारैः किम् धनेन वा । पुत्रैः वा किम् सुखैः वा अपि ये न पश्यन्ति राघवम् ॥२-४८-७॥
kim nu teṣām gṛhaiḥ kāryam kim dāraiḥ kim dhanena vā . putraiḥ vā kim sukhaiḥ vā api ye na paśyanti rāghavam ..2-48-7..
एकः सत् पुरुषो लोके लक्ष्मणः सह सीतया । यो अनुगच्चति काकुत्स्थम् रामम् परिचरन् वने ॥२-४८-८॥
ekaḥ sat puruṣo loke lakṣmaṇaḥ saha sītayā . yo anugaccati kākutstham rāmam paricaran vane ..2-48-8..
आपगाः कृत पुण्याः ताः पद्मिन्यः च सराम्सि च । येषु स्नास्यति काकुत्स्थो विगाह्य सलिलम् शुचि ॥२-४८-९॥
āpagāḥ kṛta puṇyāḥ tāḥ padminyaḥ ca sarāmsi ca . yeṣu snāsyati kākutstho vigāhya salilam śuci ..2-48-9..
शोभयिष्यन्ति काकुत्स्थम् अटव्यो रम्य काननाः । आपगाः च महा अनूपाः सानुमन्तः च पर्वताः ॥२-४८-१०॥
śobhayiṣyanti kākutstham aṭavyo ramya kānanāḥ . āpagāḥ ca mahā anūpāḥ sānumantaḥ ca parvatāḥ ..2-48-10..
काननम् वा अपि शैलम् वा यम् रामः अभिगमिष्यति । प्रिय अतिथिम् इव प्राप्तम् न एनम् शक्ष्यन्ति अनर्चितुम् ॥२-४८-११॥
kānanam vā api śailam vā yam rāmaḥ abhigamiṣyati . priya atithim iva prāptam na enam śakṣyanti anarcitum ..2-48-11..
विचित्र कुसुम आपीडा बहु मन्जलि धारिणः । अकाले च अपि मुख्यानि पुष्पाणि च फलानि च ॥२-४८-१२॥
vicitra kusuma āpīḍā bahu manjali dhāriṇaḥ . akāle ca api mukhyāni puṣpāṇi ca phalāni ca ..2-48-12..
अकाले चापि मुख्यानि पुष्पाणि च फलानि च । दर्शयिष्यन्ति अनुक्रोशात् गिरयो रामम् आगतम् ॥२-४८-१३॥
akāle cāpi mukhyāni puṣpāṇi ca phalāni ca . darśayiṣyanti anukrośāt girayo rāmam āgatam ..2-48-13..
प्रस्रविष्यन्ति तोयानि विमलानि महीधराः । विदर्शयन्तः विविधान् भूयः चित्रामः च निर्झरान् ॥२-४८-१४॥
prasraviṣyanti toyāni vimalāni mahīdharāḥ . vidarśayantaḥ vividhān bhūyaḥ citrāmaḥ ca nirjharān ..2-48-14..
पादपाः पर्वत अग्रेषु रमयिष्यन्ति राघवम् । यत्र रामः भयम् न अत्र न अस्ति तत्र पराभवः ॥२-४८-१५॥
pādapāḥ parvata agreṣu ramayiṣyanti rāghavam . yatra rāmaḥ bhayam na atra na asti tatra parābhavaḥ ..2-48-15..
स हि शूरः महा बाहुः पुत्रः दशरथस्य च । पुरा भवति नो दूरात् अनुगच्चाम राघवम् ॥२-४८-१६॥
sa hi śūraḥ mahā bāhuḥ putraḥ daśarathasya ca . purā bhavati no dūrāt anugaccāma rāghavam ..2-48-16..
पादच् चाया सुखा भर्तुस् तादृशस्य महात्मनः । स हि नाथो जनस्य अस्य स गतिः स परायणम् ॥२-४८-१७॥
pādac cāyā sukhā bhartus tādṛśasya mahātmanaḥ . sa hi nātho janasya asya sa gatiḥ sa parāyaṇam ..2-48-17..
वयम् परिचरिष्यामः सीताम् यूयम् तु राघवम् । इति पौर स्त्रियो भर्तृऋन् दुह्ख आर्ताः तत् तत् अब्रुवन् ॥२-४८-१८॥
vayam paricariṣyāmaḥ sītām yūyam tu rāghavam . iti paura striyo bhartṛṛn duhkha ārtāḥ tat tat abruvan ..2-48-18..
युष्माकम् राघवो अरण्ये योग क्षेमम् विधास्यति । सीता नारी जनस्य अस्य योग क्षेमम् करिष्यति ॥२-४८-१९॥
yuṣmākam rāghavo araṇye yoga kṣemam vidhāsyati . sītā nārī janasya asya yoga kṣemam kariṣyati ..2-48-19..
को न्व् अनेन अप्रतीतेन स उत्कण्ठित जनेन च । सम्प्रीयेत अमनोज्ञेन वासेन हृत चेतसा ॥२-४८-२०॥
ko nv anena apratītena sa utkaṇṭhita janena ca . samprīyeta amanojñena vāsena hṛta cetasā ..2-48-20..
कैकेय्या यदि चेद् राज्यम् स्यात् अधर्म्यम् अनाथवत् । न हि नो जीवितेन अर्थः कुतः पुत्रैः कुतः धनैः ॥२-४८-२१॥
kaikeyyā yadi ced rājyam syāt adharmyam anāthavat . na hi no jīvitena arthaḥ kutaḥ putraiḥ kutaḥ dhanaiḥ ..2-48-21..
यया पुत्रः च भर्ता च त्यक्ताव् ऐश्वर्य कारणात् । कम् सा परिहरेद् अन्यम् कैकेयी कुल पाम्सनी ॥२-४८-२२॥
yayā putraḥ ca bhartā ca tyaktāv aiśvarya kāraṇāt . kam sā parihared anyam kaikeyī kula pāmsanī ..2-48-22..
कैकेय्या न वयम् राज्ये भृतका निवसेमहि । जीवन्त्या जातु जीवन्त्यः पुत्रैः अपि शपामहे ॥२-४८-२३॥
kaikeyyā na vayam rājye bhṛtakā nivasemahi . jīvantyā jātu jīvantyaḥ putraiḥ api śapāmahe ..2-48-23..
या पुत्रम् पार्थिव इन्द्रस्य प्रवासयति निर्घृणा । कः ताम् प्राप्य सुखम् जीवेद् अधर्म्याम् दुष्ट चारिणीम् ॥२-४८-२४॥
yā putram pārthiva indrasya pravāsayati nirghṛṇā . kaḥ tām prāpya sukham jīved adharmyām duṣṭa cāriṇīm ..2-48-24..
उपद्रुतमिदम् सर्वमनालम्बमनायकम् । कैकेय्या हि कृते सर्वम् विनाशमुपयास्यति ॥२-४८-२५॥
upadrutamidam sarvamanālambamanāyakam . kaikeyyā hi kṛte sarvam vināśamupayāsyati ..2-48-25..
न हि प्रव्रजिते रामे जीविष्यति मही पतिः । मृते दशरथे व्यक्तम् विलोपः तत् अनन्तरम् ॥२-४८-२६॥
na hi pravrajite rāme jīviṣyati mahī patiḥ . mṛte daśarathe vyaktam vilopaḥ tat anantaram ..2-48-26..
ते विषम् पिबत आलोड्य क्षीण पुण्याः सुदुर्गताः । राघवम् वा अनुगच्चध्वम् अश्रुतिम् वा अपि गच्चत ॥२-४८-२७॥
te viṣam pibata āloḍya kṣīṇa puṇyāḥ sudurgatāḥ . rāghavam vā anugaccadhvam aśrutim vā api gaccata ..2-48-27..
मिथ्या प्रव्राजितः रामः सभार्यः सह लक्ष्मणः । भरते सम्निषृष्टाः स्मः सौनिके पशवो यथा ॥२-४८-२८॥
mithyā pravrājitaḥ rāmaḥ sabhāryaḥ saha lakṣmaṇaḥ . bharate samniṣṛṣṭāḥ smaḥ saunike paśavo yathā ..2-48-28..
पूर्णचन्द्राननः श्यामो गूढजत्रुररिंदमः । आजानुबाहुः पद्माक्षो रामो लक्ष्मनपूर्वजः ॥२-४८-२९॥
pūrṇacandrānanaḥ śyāmo gūḍhajatrurariṃdamaḥ . ājānubāhuḥ padmākṣo rāmo lakṣmanapūrvajaḥ ..2-48-29..
पूर्वाभिभाषी मधुरः सत्यवादी महाबलः । सौम्यः सर्वस्य लोकस्य चन्द्रवत्प्रियदर्शनः ॥२-४८-३०॥
pūrvābhibhāṣī madhuraḥ satyavādī mahābalaḥ . saumyaḥ sarvasya lokasya candravatpriyadarśanaḥ ..2-48-30..
नूनम् पुरुषशार्दूलो मत्तमातङ्गविक्रमः । शोभयुश्यत्यरण्यानि विचरन् स महारथः ॥२-४८-३१॥
nūnam puruṣaśārdūlo mattamātaṅgavikramaḥ . śobhayuśyatyaraṇyāni vicaran sa mahārathaḥ ..2-48-31..
तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः । चुक्रुशुर्दुःखसम्तप्तामृत्योरिव भयागमे ॥२-४८-३२॥
tāstathā vilapantyastu nagare nāgarastriyaḥ . cukruśurduḥkhasamtaptāmṛtyoriva bhayāgame ..2-48-32..
इत्येव विलपन्तीनाम् स्त्रीणाम् वेश्मसु राघवम् । जगामास्तम् दिनकरो रजनी चाभ्यवर्तत ॥२-४८-३३॥
ityeva vilapantīnām strīṇām veśmasu rāghavam . jagāmāstam dinakaro rajanī cābhyavartata ..2-48-33..
नष्टज्वलनसम्पाता प्रशान्ताध्यायसत्कथा । तिमिरेणाभिलिप्तेव तदा सा नगरी बभौ ॥२-४८-३४॥
naṣṭajvalanasampātā praśāntādhyāyasatkathā . timireṇābhilipteva tadā sā nagarī babhau ..2-48-34..
उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया । अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम् ॥२-४८-३५॥
upaśāntavaṇikpaṇyā naṣṭaharṣā nirāśrayā . ayodhyā nagarī cāsīnnaṣṭatāramivāmbaram ..2-48-35..
तथा स्त्रियो राम निमित्तम् आतुरा । यथा सुते भ्रातरि वा विवासिते । विलप्य दीना रुरुदुर् विचेतसः । सुतैः हि तासाम् अधिको हि सो अभवत् ॥२-४८-३६॥
tathā striyo rāma nimittam āturā . yathā sute bhrātari vā vivāsite . vilapya dīnā rurudur vicetasaḥ . sutaiḥ hi tāsām adhiko hi so abhavat ..2-48-36..
प्रशान्तगीतोत्सव नृत्तवादना । व्यपास्तहर्षा पिहितापणोदया । तदा ह्ययोध्या नगरी बभूव सा । महार्णवः सम्क्षपितोदको यथा ॥२-४८-३७॥
praśāntagītotsava nṛttavādanā . vyapāstaharṣā pihitāpaṇodayā . tadā hyayodhyā nagarī babhūva sā . mahārṇavaḥ samkṣapitodako yathā ..2-48-37..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टचत्वारिंशः सर्गः ॥२-४८॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe aṣṭacatvāriṃśaḥ sargaḥ ..2-48..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In