This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 49

Rama Travels Further

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे नवचत्वारिंशः सर्गः ॥२-४९॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe navacatvāriṃśaḥ sargaḥ ||2-49||

Kanda : Ayodhya Kanda

Sarga :   49

Shloka :   0

रामः अपि रात्रि शेषेण तेन एव महद् अन्तरम् । जगाम पुरुष व्याघ्रः पितुर् आज्ञाम् अनुस्मरन् ॥२-४९-१॥
rāmaḥ api rātri śeṣeṇa tena eva mahad antaram | jagāma puruṣa vyāghraḥ pitur ājñām anusmaran ||2-49-1||

Kanda : Ayodhya Kanda

Sarga :   49

Shloka :   1

तथैव गच्चतः तस्य व्यपायात् रजनी शिवा । उपास्य स शिवाम् सम्ध्याम् विषय अन्तम् व्यगाहत ॥२-४९-२॥
tathaiva gaccataḥ tasya vyapāyāt rajanī śivā | upāsya sa śivām samdhyām viṣaya antam vyagāhata ||2-49-2||

Kanda : Ayodhya Kanda

Sarga :   49

Shloka :   2

ग्रामान् विकृष्ट सीमान् तान् पुष्पितानि वनानि च । पश्यन्न् अतिययौ शीघ्रम् शरैः इव हय उत्तमैः ॥२-४९-३॥
grāmān vikṛṣṭa sīmān tān puṣpitāni vanāni ca | paśyann atiyayau śīghram śaraiḥ iva haya uttamaiḥ ||2-49-3||

Kanda : Ayodhya Kanda

Sarga :   49

Shloka :   3

शृण्वन् वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् । राजानम् धिग् दशरथम् कामस्य वशम् आगतम् ॥२-४९-४॥
śṛṇvan vāco manuṣyāṇām grāma samvāsa vāsinām | rājānam dhig daśaratham kāmasya vaśam āgatam ||2-49-4||

Kanda : Ayodhya Kanda

Sarga :   49

Shloka :   4

हा नृशम्स अद्य कैकेयी पापा पाप अनुबन्धिनी । तीक्ष्णा सम्भिन्न मर्यादा तीक्ष्णे कर्मणि वर्तते ॥२-४९-५॥
hā nṛśamsa adya kaikeyī pāpā pāpa anubandhinī | tīkṣṇā sambhinna maryādā tīkṣṇe karmaṇi vartate ||2-49-5||

Kanda : Ayodhya Kanda

Sarga :   49

Shloka :   5

या पुत्रम् ईदृशम् राज्ञः प्रवासयति धार्मिकम् । वन वासे महा प्राज्ञम् सानुक्रोशम् अतन्द्रितम् ॥२-४९-६॥
yā putram īdṛśam rājñaḥ pravāsayati dhārmikam | vana vāse mahā prājñam sānukrośam atandritam ||2-49-6||

Kanda : Ayodhya Kanda

Sarga :   49

Shloka :   6

कथम् नाम महाभागा सीता जनकनन्दिनी । सदा सुखेष्वभिरता दुःखान्यनुभविष्यति ॥२-४९-७॥
katham nāma mahābhāgā sītā janakanandinī | sadā sukheṣvabhiratā duḥkhānyanubhaviṣyati ||2-49-7||

Kanda : Ayodhya Kanda

Sarga :   49

Shloka :   7

अहो दशरथो राजा निस्नेहः स्वसुत प्रियम् । प्रजानामनघम् रामम् परित्यक्तुमिहेच्छति ॥२-४९-८॥
aho daśaratho rājā nisnehaḥ svasuta priyam | prajānāmanagham rāmam parityaktumihecchati ||2-49-8||

Kanda : Ayodhya Kanda

Sarga :   49

Shloka :   8

एता वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् । शृण्वन्न् अति ययौ वीरः कोसलान् कोसल ईश्वरः ॥२-४९-९॥
etā vāco manuṣyāṇām grāma samvāsa vāsinām | śṛṇvann ati yayau vīraḥ kosalān kosala īśvaraḥ ||2-49-9||

Kanda : Ayodhya Kanda

Sarga :   49

Shloka :   9

ततः वेद श्रुतिम् नाम शिव वारि वहाम् नदीम् । उत्तीर्य अभिमुखः प्रायात् अगस्त्य अध्युषिताम् दिशम् ॥२-४९-१०॥
tataḥ veda śrutim nāma śiva vāri vahām nadīm | uttīrya abhimukhaḥ prāyāt agastya adhyuṣitām diśam ||2-49-10||

Kanda : Ayodhya Kanda

Sarga :   49

Shloka :   10

गत्वा तु सुचिरम् कालम् ततः शीत जलाम् नदीम् । गोमतीम् गोयुत अनूपाम् अतरत् सागरम् गमाम् ॥२-४९-११॥
gatvā tu suciram kālam tataḥ śīta jalām nadīm | gomatīm goyuta anūpām atarat sāgaram gamām ||2-49-11||

Kanda : Ayodhya Kanda

Sarga :   49

Shloka :   11

गोमतीम् च अपि अतिक्रम्य राघवः शीघ्रगैः हयैः । मयूर हम्स अभिरुताम् ततार स्यन्दिकाम् नदीम् ॥२-४९-१२॥
gomatīm ca api atikramya rāghavaḥ śīghragaiḥ hayaiḥ | mayūra hamsa abhirutām tatāra syandikām nadīm ||2-49-12||

Kanda : Ayodhya Kanda

Sarga :   49

Shloka :   12

स महीम् मनुना राज्ञा दत्ताम् इक्ष्वाकवे पुरा । स्फीताम् राष्ट्र आवृताम् रामः वैदेहीम् अन्वदर्शयत् ॥२-४९-१३॥
sa mahīm manunā rājñā dattām ikṣvākave purā | sphītām rāṣṭra āvṛtām rāmaḥ vaidehīm anvadarśayat ||2-49-13||

Kanda : Ayodhya Kanda

Sarga :   49

Shloka :   13

सूतैति एव च आभाष्य सारथिम् तम् अभीक्ष्णशः । हम्स मत्त स्वरः श्रीमान् उवाच पुरुष ऋषभः ॥२-४९-१४॥
sūtaiti eva ca ābhāṣya sārathim tam abhīkṣṇaśaḥ | hamsa matta svaraḥ śrīmān uvāca puruṣa ṛṣabhaḥ ||2-49-14||

Kanda : Ayodhya Kanda

Sarga :   49

Shloka :   14

कदा अहम् पुनर् आगम्य सरय्वाः पुष्पिते वने । मृगयाम् पर्याटष्यामि मात्रा पित्रा च सम्गतः ॥२-४९-१५॥
kadā aham punar āgamya sarayvāḥ puṣpite vane | mṛgayām paryāṭaṣyāmi mātrā pitrā ca samgataḥ ||2-49-15||

Kanda : Ayodhya Kanda

Sarga :   49

Shloka :   15

न अत्यर्थम् अभिकान्क्षामि मृगयाम् सरयू वने । रतिर् हि एषा अतुला लोके राज ऋषि गण सम्मता ॥२-४९-१६॥
na atyartham abhikānkṣāmi mṛgayām sarayū vane | ratir hi eṣā atulā loke rāja ṛṣi gaṇa sammatā ||2-49-16||

Kanda : Ayodhya Kanda

Sarga :   49

Shloka :   16

राजर्षीणाम् हि लोकेऽस्मिन् रत्यर्थम् मृगया वने । काले कृताम् ताम् मनुजैर्धन्विनामभिकाङ्क्षिताम् ॥२-४९-१७॥
rājarṣīṇām hi loke'smin ratyartham mṛgayā vane | kāle kṛtām tām manujairdhanvināmabhikāṅkṣitām ||2-49-17||

Kanda : Ayodhya Kanda

Sarga :   49

Shloka :   17

स तम् अध्वानम् ऐक्ष्वाकः सूतम् मधुरया गिरातम् तम् अर्थम् अभिप्रेत्य ययौवाक्यम् उदीरयन् ॥२-४९-१८॥
sa tam adhvānam aikṣvākaḥ sūtam madhurayā girātam tam artham abhipretya yayauvākyam udīrayan ||2-49-18||

Kanda : Ayodhya Kanda

Sarga :   49

Shloka :   18

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनपञ्चाशः सर्गः ॥२-४९॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe ekonapañcāśaḥ sargaḥ ||2-49||

Kanda : Ayodhya Kanda

Sarga :   49

Shloka :   19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In