This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चमः सर्गः ॥२-५॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe pañcamaḥ sargaḥ ..2-5..
संदिश्य रामं नृपतिः श्वोभाविन्यभिषेचने।पुरोहितं समाहूय वसिष्ठमिदमब्रवीत्॥ १॥
saṃdiśya rāmaṃ nṛpatiḥ śvobhāvinyabhiṣecane.purohitaṃ samāhūya vasiṣṭhamidamabravīt.. 1..
गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन।श्रेयसे राज्यलाभाय वध्वा सह यतव्रत॥ २॥
gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana.śreyase rājyalābhāya vadhvā saha yatavrata.. 2..
तथेति च स राजानमुक्त्वा वेदविदां वरः।स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम्॥ ३॥
tatheti ca sa rājānamuktvā vedavidāṃ varaḥ.svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam.. 3..
उपवासयितुं वीरं मन्त्रविन्मन्त्रकोविदम्।ब्राह्मं रथवरं युक्तमास्थाय सुधृतव्रतः॥ ४॥
upavāsayituṃ vīraṃ mantravinmantrakovidam.brāhmaṃ rathavaraṃ yuktamāsthāya sudhṛtavrataḥ.. 4..
स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम्।तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः॥ ५॥
sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham.tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ.. 5..
तमागतमृषिं रामस्त्वरन्निव ससम्भ्रमम्।मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात्॥ ६॥
tamāgatamṛṣiṃ rāmastvaranniva sasambhramam.mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt.. 6..
अभ्येत्य त्वरमाणोऽथ रथाभ्याशं मनीषिणः।ततोऽवतारयामास परिगृह्य रथात् स्वयम्॥ ७॥
abhyetya tvaramāṇo'tha rathābhyāśaṃ manīṣiṇaḥ.tato'vatārayāmāsa parigṛhya rathāt svayam.. 7..
स चैनं प्रश्रितं दृष्ट्वा सम्भाष्याभिप्रसाद्य च।प्रियार्हं हर्षयन् राममित्युवाच पुरोहितः॥ ८॥
sa cainaṃ praśritaṃ dṛṣṭvā sambhāṣyābhiprasādya ca.priyārhaṃ harṣayan rāmamityuvāca purohitaḥ.. 8..
प्रसन्नस्ते पिता राम यत्त्वं राज्यमवाप्स्यसि।उपवासं भवानद्य करोतु सह सीतया॥ ९॥
prasannaste pitā rāma yattvaṃ rājyamavāpsyasi.upavāsaṃ bhavānadya karotu saha sītayā.. 9..
प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः।पिता दशरथः प्रीत्या ययातिं नहुषो यथा॥ १०॥
prātastvāmabhiṣektā hi yauvarājye narādhipaḥ.pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā.. 10..
इत्युक्त्वा स तदा राममुपवासं यतव्रतः।मन्त्रवत् कारयामास वैदेह्या सहितं शुचिः॥ ११॥
ityuktvā sa tadā rāmamupavāsaṃ yatavrataḥ.mantravat kārayāmāsa vaidehyā sahitaṃ śuciḥ.. 11..
ततो यथावद् रामेण स राज्ञो गुरुरर्चितः।अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात्॥ १२॥
tato yathāvad rāmeṇa sa rājño gururarcitaḥ.abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt.. 12..
सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः।सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः॥ १३॥
suhṛdbhistatra rāmo'pi sahāsīnaḥ priyaṃvadaiḥ.sabhājito viveśātha tānanujñāpya sarvaśaḥ.. 13..
हृष्टनारीनरयुतं रामवेश्म तदा बभौ।यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः॥ १४॥
hṛṣṭanārīnarayutaṃ rāmaveśma tadā babhau.yathā mattadvijagaṇaṃ praphullanalinaṃ saraḥ.. 14..
स राजभवनप्रख्यात् तस्माद् रामनिवेशनात्।निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम्॥ १५॥
sa rājabhavanaprakhyāt tasmād rāmaniveśanāt.nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam.. 15..
वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततः।बभूवुरभिसम्बाधाः कुतूहलजनैर्वृताः॥ १६॥
vṛndavṛndairayodhyāyāṃ rājamārgāḥ samantataḥ.babhūvurabhisambādhāḥ kutūhalajanairvṛtāḥ.. 16..
जनवृन्दोर्मिसंघर्षहर्षस्वनवृतस्तदा।बभूव राजमार्गस्य सागरस्येव निःस्वनः॥ १७॥
janavṛndormisaṃgharṣaharṣasvanavṛtastadā.babhūva rājamārgasya sāgarasyeva niḥsvanaḥ.. 17..
सिक्तसम्मृष्टरथ्या हि तथा च वनमालिनी।आसीदयोध्या तदहः समुच्छ्रितगृहध्वजा॥ १८॥
siktasammṛṣṭarathyā hi tathā ca vanamālinī.āsīdayodhyā tadahaḥ samucchritagṛhadhvajā.. 18..
तदा ह्ययोध्यानिलयः सस्त्रीबालाकुलो जनः।रामाभिषेकमाकांक्षन्नाकांक्षन्नुदयं रवेः॥ १९॥
tadā hyayodhyānilayaḥ sastrībālākulo janaḥ.rāmābhiṣekamākāṃkṣannākāṃkṣannudayaṃ raveḥ.. 19..
प्रजालंकारभूतं च जनस्यानन्दवर्धनम्।उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम्॥ २०॥
prajālaṃkārabhūtaṃ ca janasyānandavardhanam.utsuko'bhūjjano draṣṭuṃ tamayodhyāmahotsavam.. 20..
एवं तज्जनसम्बाधं राजमार्गं पुरोहितः।व्यूहन्निव जनौघं तं शनै राजकुलं ययौ॥ २१॥
evaṃ tajjanasambādhaṃ rājamārgaṃ purohitaḥ.vyūhanniva janaughaṃ taṃ śanai rājakulaṃ yayau.. 21..
सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य च।समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः॥ २२॥
sitābhraśikharaprakhyaṃ prāsādamadhiruhya ca.samīyāya narendreṇa śakreṇeva bṛhaspatiḥ.. 22..
तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः।पप्रच्छ स्वमतं तस्मै कृतमित्यभिवेदयत्॥ २३॥
tamāgatamabhiprekṣya hitvā rājāsanaṃ nṛpaḥ.papraccha svamataṃ tasmai kṛtamityabhivedayat.. 23..
तेन चैव तदा तुल्यं सहासीनाः सभासदः।आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम्॥ २४॥
tena caiva tadā tulyaṃ sahāsīnāḥ sabhāsadaḥ.āsanebhyaḥ samuttasthuḥ pūjayantaḥ purohitam.. 24..
गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम्।विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव॥ २५॥
guruṇā tvabhyanujñāto manujaughaṃ visṛjya tam.viveśāntaḥpuraṃ rājā siṃho giriguhāmiva.. 25..
तदग्र्यवेषप्रमदाजनाकुलं महेन्द्रवेश्मप्रतिमं निवेशनम्।व्यदीपयंश्चारु विवेश पार्थिवः शशीव तारागणसंकुलं नभः॥ २६॥
tadagryaveṣapramadājanākulaṃ mahendraveśmapratimaṃ niveśanam.vyadīpayaṃścāru viveśa pārthivaḥ śaśīva tārāgaṇasaṃkulaṃ nabhaḥ.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चमः सर्गः ॥२-५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe pañcamaḥ sargaḥ ..2-5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In