This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 50

Rama Meets Guha

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चाशः सर्गः ॥२-५०॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe pañcāśaḥ sargaḥ ||2-50||
विशालान् कोसलान् रम्यान् यात्वा लक्ष्मण पूर्वजः । अयोध्याभिमुखो धीमान् प्राञ्ञ्लिर्वाक्वमब्रवीत् ॥२-५०-१॥
viśālān kosalān ramyān yātvā lakṣmaṇa pūrvajaḥ | ayodhyābhimukho dhīmān prāññlirvākvamabravīt ||2-50-1||
आपृच्छे त्वाम् पुरीश्रेष्ठे काकुत्स्थपरिपालिते । दैवतानि च यानि त्वाम् पालयन्त्यावसन्ति च ॥२-५०-२॥
āpṛcche tvām purīśreṣṭhe kākutsthaparipālite | daivatāni ca yāni tvām pālayantyāvasanti ca ||2-50-2||
निवृत्तवनवासस्त्वामनृणो जगतीपतेः । पुनर्ध्रक्ष्यामि मात्रा च पित्रा च सह सम्गतः ॥२-५०-३॥
nivṛttavanavāsastvāmanṛṇo jagatīpateḥ | punardhrakṣyāmi mātrā ca pitrā ca saha samgataḥ ||2-50-3||
ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् । अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदम् जनम् ॥२-५०-४॥
tato rudhiratāmrākṣo bhujamudyamya dakṣiṇam | aśrupūrṇamukho dīno'bravījjānapadam janam ||2-50-4||
अनुक्रोशो दया चैव यथार्हम् मयि वह् कृतः । चिरम् दुःखस्य पापीयो गम्यतामर्थसिद्धये ॥२-५०-५॥
anukrośo dayā caiva yathārham mayi vah kṛtaḥ | ciram duḥkhasya pāpīyo gamyatāmarthasiddhaye ||2-50-5||
तेऽभिवाद्य महात्मानम् कृत्वा चापि प्रदक्षिणम् । विलपन्तो नरा घोरम् व्यतिष्ठन्त क्वचित् क्वचित् ॥२-५०-६॥
te'bhivādya mahātmānam kṛtvā cāpi pradakṣiṇam | vilapanto narā ghoram vyatiṣṭhanta kvacit kvacit ||2-50-6||
तथा विलपताम् तेषामतृप्तानाम् च राघवः । अचक्षुरिषयम् प्रायाद्यथार्कः क्षणदामुखे ॥२-५०-७॥
tathā vilapatām teṣāmatṛptānām ca rāghavaḥ | acakṣuriṣayam prāyādyathārkaḥ kṣaṇadāmukhe ||2-50-7||
ततो धान्यधनोपेतान् दानशीलजनान् शिवान् । अकुतश्चिद्भयान् रम्याम् श्चैत्ययूपसमावृतान् ॥२-५०-८॥
tato dhānyadhanopetān dānaśīlajanān śivān | akutaścidbhayān ramyām ścaityayūpasamāvṛtān ||2-50-8||
उद्यानाम्रवनोपेतान् सम्पन्नसलिलाशयान् । तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् ॥२-५०-९॥
udyānāmravanopetān sampannasalilāśayān | tuṣṭapuṣṭajanākīrṇān gokulākulasevitān ||2-50-9||
लक्षणीयान्न रेम्द्राणाम् ब्रह्मघोषाभिनादितान् । रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत ॥२-५०-१०॥
lakṣaṇīyānna remdrāṇām brahmaghoṣābhināditān | rathena puruṣavyāghraḥ kosalānatyavartata ||2-50-10||
मध्येन मुदितम् स्फीतम् रम्योद्यानसमाकुलम् । राज्यम् भोग्यम् नरेन्द्राणाम् ययौ धृतिमताम् वरः ॥२-५०-११॥
madhyena muditam sphītam ramyodyānasamākulam | rājyam bhogyam narendrāṇām yayau dhṛtimatām varaḥ ||2-50-11||
तत्र त्रिपथगाम् दिव्याम् शिव तोयाम् अशैवलाम् । ददर्श राघवो गन्गाम् पुण्याम् ऋषि निसेविताम् ॥२-५०-१२॥
tatra tripathagām divyām śiva toyām aśaivalām | dadarśa rāghavo gangām puṇyām ṛṣi nisevitām ||2-50-12||
आश्रमैरविदूर्स्थैः श्रीमद्भिः समलम् कृताम् । कालेऽप्सरोभिर्हृष्टाभिः सेविताम्भोह्रदाम् शिवाम् ॥२-५०-१३॥
āśramairavidūrsthaiḥ śrīmadbhiḥ samalam kṛtām | kāle'psarobhirhṛṣṭābhiḥ sevitāmbhohradām śivām ||2-50-13||
देवदानवगन्धर्वैः किन्नरैरुपशोभिताम् । नागगन्धर्वपत्नीभिः सेविताम् सततम् शिवाम् ॥२-५०-१४॥
devadānavagandharvaiḥ kinnarairupaśobhitām | nāgagandharvapatnībhiḥ sevitām satatam śivām ||2-50-14||
देवाक्रीडशताकीर्णाम् देवोद्यानशतायुताम् । देवार्थमाकाशगमाम् विख्याताम् देवपद्मिनीम् ॥२-५०-१५॥
devākrīḍaśatākīrṇām devodyānaśatāyutām | devārthamākāśagamām vikhyātām devapadminīm ||2-50-15||
जलघाताट्टहासोग्राम् फेननिर्मलहासिनीम् । क्वचिद्वेणीकृतजलाम् क्वचिदावर्तशोभिताम् ॥२-५०-१६॥
jalaghātāṭṭahāsogrām phenanirmalahāsinīm | kvacidveṇīkṛtajalām kvacidāvartaśobhitām ||2-50-16||
क्वचित्स्तिमितगम्भीराम् क्वचिद्वेगजलाकुलाम् । क्वचिद्गम्भीरनिर्घोषाम् क्वचिद्भैरवनिस्वनाम् ॥२-५०-१७॥
kvacitstimitagambhīrām kvacidvegajalākulām | kvacidgambhīranirghoṣām kvacidbhairavanisvanām ||2-50-17||
देवसम्घाप्लुतजलाम् निर्मलोत्पलशोभिताम् । क्वचिदाभोगपुलिनाम् क्वचिन्नर्मलवालुकाम् ॥२-५०-१८॥
devasamghāplutajalām nirmalotpalaśobhitām | kvacidābhogapulinām kvacinnarmalavālukām ||2-50-18||
हम्स सरस सम्घुष्टाम् चक्र वाक उपकूजिताम् । सदामदैश्च विहगैरभिसम्नादिताम् तराम् ॥२-५०-१९॥
hamsa sarasa samghuṣṭām cakra vāka upakūjitām | sadāmadaiśca vihagairabhisamnāditām tarām ||2-50-19||
क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम् । क्वचित्फुल्लोत्पलच्छन्नाम् क्वचित्पद्मवनाकुलाम् ॥२-५०-२०॥
kvacittīraruhairvṛkṣairmālābhiriva śobhitām | kvacitphullotpalacchannām kvacitpadmavanākulām ||2-50-20||
क्वचित्कुमुदष्ण्डैश्च कुड्मलैरुपशोभिताम् । नानापुष्परजोध्वस्ताम् समदामिव च क्वचित् ॥२-५०-२१॥
kvacitkumudaṣṇḍaiśca kuḍmalairupaśobhitām | nānāpuṣparajodhvastām samadāmiva ca kvacit ||2-50-21||
व्यपेतमलसम्घाताम् मणिनिर्मलदर्शनाम् । दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः ॥२-५०-२२॥
vyapetamalasamghātām maṇinirmaladarśanām | diśāgajairvanagajairmattaiśca varavāraṇaiḥ ||2-50-22||
देवोपवाह्यश्च मुहुः सम्नादितवनान्तराम् । प्रमदामिव यत्ने न भूषिताम् भूषणोत्तमैः ॥२-५०-२३॥
devopavāhyaśca muhuḥ samnāditavanāntarām | pramadāmiva yatne na bhūṣitām bhūṣaṇottamaiḥ ||2-50-23||
फलैः पुष्पैः किसलयैर्वऋताम् गुल्मैद्द्विजैस्तथा । शिम्शुमरैः च नक्रैः च भुजम्गैः च निषेविताम् ॥२-५०-२४॥
phalaiḥ puṣpaiḥ kisalayairvaṛtām gulmaiddvijaistathā | śimśumaraiḥ ca nakraiḥ ca bhujamgaiḥ ca niṣevitām ||2-50-24||
विष्णुपादच्युताम् दिव्यामपापाम् पापनाशिनीम् । ताम् शङ्करजटाजूटाद्भ्रष्टाम् सागरतेजसा ॥२-५०-२५॥
viṣṇupādacyutām divyāmapāpām pāpanāśinīm | tām śaṅkarajaṭājūṭādbhraṣṭām sāgaratejasā ||2-50-25||
समुद्रमहीषीम् गङ्गाम् सारसक्रौञ्चनादिताम् । आससाद महाबाहुः शृङ्गिबेरपुरम् प्रति ॥२-५०-२६॥
samudramahīṣīm gaṅgām sārasakrauñcanāditām | āsasāda mahābāhuḥ śṛṅgiberapuram prati ||2-50-26||
ताम् ऊर्मि कलिल आवर्ताम् अन्ववेक्ष्य महा रथः । सुमन्त्रम् अब्रवीत् सूतम् इह एव अद्य वसामहे ॥२-५०-२७॥
tām ūrmi kalila āvartām anvavekṣya mahā rathaḥ | sumantram abravīt sūtam iha eva adya vasāmahe ||2-50-27||
अविदूरात् अयम् नद्या बहु पुष्प प्रवालवान् । सुमहान् इन्गुदी वृक्षो वसामः अत्र एव सारथे ॥२-५०-२८॥
avidūrāt ayam nadyā bahu puṣpa pravālavān | sumahān ingudī vṛkṣo vasāmaḥ atra eva sārathe ||2-50-28||
द्रक्ष्यामः सरिताम् श्रेष्ठाम् सम्मान्यसलिलाम् शिवाम् । देवदानवगन्धर्वमृगमानुषपक्षिणाम् ॥२-५०-२९॥
drakṣyāmaḥ saritām śreṣṭhām sammānyasalilām śivām | devadānavagandharvamṛgamānuṣapakṣiṇām ||2-50-29||
लक्षणः च सुमन्त्रः च बाढम् इति एव राघवम् । उक्त्वा तम् इन्गुदी वृक्षम् तदा उपययतुर् हयैः ॥२-५०-३०॥
lakṣaṇaḥ ca sumantraḥ ca bāḍham iti eva rāghavam | uktvā tam ingudī vṛkṣam tadā upayayatur hayaiḥ ||2-50-30||
रामः अभियाय तम् रम्यम् वृक्षम् इक्ष्वाकु नन्दनः । रथात् अवातरत् तस्मात् सभार्यः सह लक्ष्मणः ॥२-५०-३१॥
rāmaḥ abhiyāya tam ramyam vṛkṣam ikṣvāku nandanaḥ | rathāt avātarat tasmāt sabhāryaḥ saha lakṣmaṇaḥ ||2-50-31||
सुमन्त्रः अपि अवतीर्य एव मोचयित्वा हय उत्तमान् । वृक्ष मूल गतम् रामम् उपतस्थे कृत अन्जलिः ॥२-५०-३२॥
sumantraḥ api avatīrya eva mocayitvā haya uttamān | vṛkṣa mūla gatam rāmam upatasthe kṛta anjaliḥ ||2-50-32||
तत्र राजा गुहो नाम रामस्य आत्म समः सखा । निषाद जात्यो बलवान् स्थपतिः च इति विश्रुतः ॥२-५०-३३॥
tatra rājā guho nāma rāmasya ātma samaḥ sakhā | niṣāda jātyo balavān sthapatiḥ ca iti viśrutaḥ ||2-50-33||
स श्रुत्वा पुरुष व्याघ्रम् रामम् विषयम् आगतम् । वृद्धैः परिवृतः अमात्यैः ज्ञातिभिः च अपि उपागतः ॥२-५०-३४॥
sa śrutvā puruṣa vyāghram rāmam viṣayam āgatam | vṛddhaiḥ parivṛtaḥ amātyaiḥ jñātibhiḥ ca api upāgataḥ ||2-50-34||
ततः निषाद अधिपतिम् दृष्ट्वा दूरात् अवस्थितम् । सह सौमित्रिणा रामः समागच्चद् गुहेन सः ॥२-५०-३५॥
tataḥ niṣāda adhipatim dṛṣṭvā dūrāt avasthitam | saha saumitriṇā rāmaḥ samāgaccad guhena saḥ ||2-50-35||
तम् आर्तः सम्परिष्वज्य गुहो राघवम् अब्रवीत् । यथा अयोध्या तथा इदम् ते राम किम् करवाणि ते ॥२-५०-३६॥
tam ārtaḥ sampariṣvajya guho rāghavam abravīt | yathā ayodhyā tathā idam te rāma kim karavāṇi te ||2-50-36||
ईदृशम् हि महाबाहो कः प्रप्स्यत्यतिथिम् प्रियम् । ततः गुणवद् अन्न अद्यम् उपादाय पृथग् विधम् । अर्घ्यम् च उपानयत् क्षिप्रम् वाक्यम् च इदम् उवाच ह ॥२-५०-३७॥
īdṛśam hi mahābāho kaḥ prapsyatyatithim priyam | tataḥ guṇavad anna adyam upādāya pṛthag vidham | arghyam ca upānayat kṣipram vākyam ca idam uvāca ha ||2-50-37||
स्वागतम् ते महा बाहो तव इयम् अखिला मही । वयम् प्रेष्या भवान् भर्ता साधु राज्यम् प्रशाधि नः ॥२-५०-३८॥
svāgatam te mahā bāho tava iyam akhilā mahī | vayam preṣyā bhavān bhartā sādhu rājyam praśādhi naḥ ||2-50-38||
भक्ष्यम् भोज्यम् च पेयम् च लेह्यम् च इदम् उपस्थितम् । शयनानि च मुख्यानि वाजिनाम् खादनम् च ते ॥२-५०-३९॥
bhakṣyam bhojyam ca peyam ca lehyam ca idam upasthitam | śayanāni ca mukhyāni vājinām khādanam ca te ||2-50-39||
गुहम् एव ब्रुवाणम् तम् राघवः प्रत्युवाच ह ॥२-५०-४०॥
guham eva bruvāṇam tam rāghavaḥ pratyuvāca ha ||2-50-40||
अर्चिताः चैव हृष्टाः च भवता सर्वथा वयम् । पद्भ्याम् अभिगमाच् चैव स्नेह सम्दर्शनेन च ॥२-५०-४१॥
arcitāḥ caiva hṛṣṭāḥ ca bhavatā sarvathā vayam | padbhyām abhigamāc caiva sneha samdarśanena ca ||2-50-41||
भुजाभ्याम् साधु वृत्ताभ्याम् पीडयन् वाक्यम् अब्रवीत् । दिष्ट्या त्वाम् गुह पश्यामिअरोगम् सह बान्धवैः ॥२-५०-४२॥
bhujābhyām sādhu vṛttābhyām pīḍayan vākyam abravīt | diṣṭyā tvām guha paśyāmiarogam saha bāndhavaiḥ ||2-50-42||
अपि ते कूशलम् राष्ट्रे मित्रेषु च धनेषु च । यत् तु इदम् भवता किम्चित् प्रीत्या समुपकल्पितम् । सर्वम् तत् अनुजानामि न हि वर्ते प्रतिग्रहे ॥२-५०-४३॥
api te kūśalam rāṣṭre mitreṣu ca dhaneṣu ca | yat tu idam bhavatā kimcit prītyā samupakalpitam | sarvam tat anujānāmi na hi varte pratigrahe ||2-50-43||
कुश चीर अजिन धरम् फल मूल अशनम् च माम् । विद्धि प्रणिहितम् धर्मे तापसम् वन गोचरम् ॥२-५०-४४॥
kuśa cīra ajina dharam phala mūla aśanam ca mām | viddhi praṇihitam dharme tāpasam vana gocaram ||2-50-44||
अश्वानाम् खादनेन अहम् अर्थी न अन्येन केनचित् । एतावता अत्र भवता भविष्यामि सुपूजितः ॥२-५०-४५॥
aśvānām khādanena aham arthī na anyena kenacit | etāvatā atra bhavatā bhaviṣyāmi supūjitaḥ ||2-50-45||
एते हि दयिता राज्ञः पितुर् दशरथस्य मे । एतैः सुविहितैः अश्वैः भविष्याम्य् अहम् अर्चितः ॥२-५०-४६॥
ete hi dayitā rājñaḥ pitur daśarathasya me | etaiḥ suvihitaiḥ aśvaiḥ bhaviṣyāmy aham arcitaḥ ||2-50-46||
अश्वानाम् प्रतिपानम् च खादनम् चैव सो अन्वशात् । गुहः तत्र एव पुरुषाम्स् त्वरितम् दीयताम् इति ॥२-५०-४७॥
aśvānām pratipānam ca khādanam caiva so anvaśāt | guhaḥ tatra eva puruṣāms tvaritam dīyatām iti ||2-50-47||
ततः चीर उत्तर आसन्गः सम्ध्याम् अन्वास्य पश्चिमाम् । जलम् एव आददे भोज्यम् लक्ष्मणेन आहृतम् स्वयम् ॥२-५०-४८॥
tataḥ cīra uttara āsangaḥ samdhyām anvāsya paścimām | jalam eva ādade bhojyam lakṣmaṇena āhṛtam svayam ||2-50-48||
तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः । सभार्यस्य ततः अभ्येत्य तस्थौ वृष्कम् उपाश्रितः ॥२-५०-४९॥
tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ | sabhāryasya tataḥ abhyetya tasthau vṛṣkam upāśritaḥ ||2-50-49||
गुहो अपि सह सूतेन सौमित्रिम् अनुभाषयन् । अन्वजाग्रत् ततः रामम् अप्रमत्तः धनुर् धरः ॥२-५०-५०॥
guho api saha sūtena saumitrim anubhāṣayan | anvajāgrat tataḥ rāmam apramattaḥ dhanur dharaḥ ||2-50-50||
तथा शयानस्य ततः अस्य धीमतः । यशस्विनो दाशरथेर् महात्मनः । अदृष्ट दुह्खस्य सुख उचितस्य सा । तदा व्यतीयाय चिरेण शर्वरी ॥२-५०-५१॥
tathā śayānasya tataḥ asya dhīmataḥ | yaśasvino dāśarather mahātmanaḥ | adṛṣṭa duhkhasya sukha ucitasya sā | tadā vyatīyāya cireṇa śarvarī ||2-50-51||
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चाशः सर्गः ॥२-५०॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe pañcāśaḥ sargaḥ ||2-50||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In