This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिपञ्चाशः सर्गः ॥२-५३॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe tripañcāśaḥ sargaḥ ..2-53..
स तम् वृक्षम् समासाद्य सम्ध्याम् अन्वास्य पश्चिमाम् । रामः रमयताम् श्रेष्ठैति ह उवाच लक्ष्मणम् ॥२-५३-१॥
sa tam vṛkṣam samāsādya samdhyām anvāsya paścimām . rāmaḥ ramayatām śreṣṭhaiti ha uvāca lakṣmaṇam ..2-53-1..
अद्य इयम् प्रथमा रात्रिर् याता जन पदात् बहिः । या सुमन्त्रेण रहिता ताम् न उत्कण्ठितुम् अर्हसि ॥२-५३-२॥
adya iyam prathamā rātrir yātā jana padāt bahiḥ . yā sumantreṇa rahitā tām na utkaṇṭhitum arhasi ..2-53-2..
जागर्तव्यम् अतन्द्रिभ्याम् अद्य प्रभृति रात्रिषु । योग क्षेमः हि सीताया वर्तते लक्ष्मण आवयोह् ॥२-५३-३॥
jāgartavyam atandribhyām adya prabhṛti rātriṣu . yoga kṣemaḥ hi sītāyā vartate lakṣmaṇa āvayoh ..2-53-3..
रात्रिम् कथम्चित् एव इमाम् सौमित्रे वर्तयामहे । उपावर्तामहे भूमाव् आस्तीर्य स्वयम् आर्जितैः ॥२-५३-४॥
rātrim kathamcit eva imām saumitre vartayāmahe . upāvartāmahe bhūmāv āstīrya svayam ārjitaiḥ ..2-53-4..
स तु सम्विश्य मेदिन्याम् महा अर्ह शयन उचितः । इमाः सौमित्रये रामः व्याजहार कथाः शुभाः ॥२-५३-५॥
sa tu samviśya medinyām mahā arha śayana ucitaḥ . imāḥ saumitraye rāmaḥ vyājahāra kathāḥ śubhāḥ ..2-53-5..
ध्रुवम् अद्य महा राजो दुह्खम् स्वपिति लक्ष्मण । कृत कामा तु कैकेयी तुष्टा भवितुम् अर्हति ॥२-५३-६॥
dhruvam adya mahā rājo duhkham svapiti lakṣmaṇa . kṛta kāmā tu kaikeyī tuṣṭā bhavitum arhati ..2-53-6..
सा हि देवी महा राजम् कैकेयी राज्य कारणात् । अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतम् आगतम् ॥२-५३-७॥
sā hi devī mahā rājam kaikeyī rājya kāraṇāt . api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam ..2-53-7..
अनाथः चैव वृद्धः च मया चैव विनाकृतः । किम् करिष्यति काम आत्मा कैकेय्या वशम् आगतः ॥२-५३-८॥
anāthaḥ caiva vṛddhaḥ ca mayā caiva vinākṛtaḥ . kim kariṣyati kāma ātmā kaikeyyā vaśam āgataḥ ..2-53-8..
इदम् व्यसनम् आलोक्य राज्ञः च मति विभ्रमम् । कामएव अर्ध धर्माभ्याम् गरीयान् इति मे मतिः ॥२-५३-९॥
idam vyasanam ālokya rājñaḥ ca mati vibhramam . kāmaeva ardha dharmābhyām garīyān iti me matiḥ ..2-53-9..
को हि अविद्वान् अपि पुमान् प्रमदायाः कृते त्यजेत् । चन्द अनुवर्तिनम् पुत्रम् तातः माम् इव लक्ष्मण ॥२-५३-१०॥
ko hi avidvān api pumān pramadāyāḥ kṛte tyajet . canda anuvartinam putram tātaḥ mām iva lakṣmaṇa ..2-53-10..
सुखी बत सभार्यः च भरतः केकयी सुतः । मुदितान् कोसलान् एको यो भोक्ष्यति अधिराजवत् ॥२-५३-११॥
sukhī bata sabhāryaḥ ca bharataḥ kekayī sutaḥ . muditān kosalān eko yo bhokṣyati adhirājavat ..2-53-11..
स हि सर्वस्य राज्यस्य मुखम् एकम् भविष्यति । ताते च वयसा अतीते मयि च अरण्यम् आश्रिते ॥२-५३-१२॥
sa hi sarvasya rājyasya mukham ekam bhaviṣyati . tāte ca vayasā atīte mayi ca araṇyam āśrite ..2-53-12..
अर्थ धर्मौ परित्यज्य यः कामम् अनुवर्तते । एवम् आपद्यते क्षिप्रम् राजा दशरथो यथा ॥२-५३-१३॥
artha dharmau parityajya yaḥ kāmam anuvartate . evam āpadyate kṣipram rājā daśaratho yathā ..2-53-13..
मन्ये दशरथ अन्ताय मम प्रव्राजनाय च । कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च ॥२-५३-१४॥
manye daśaratha antāya mama pravrājanāya ca . kaikeyī saumya samprāptā rājyāya bharatasya ca ..2-53-14..
अपि इदानीम् न कैकेयी सौभाग्य मद मोहिता । कौसल्याम् च सुमित्राम् च सम्प्रबाधेत मत् कृते ॥२-५३-१५॥
api idānīm na kaikeyī saubhāgya mada mohitā . kausalyām ca sumitrām ca samprabādheta mat kṛte ..2-53-15..
मा स्म मत् कारणात् देवी सुमित्रा दुह्खम् आवसेत् । अयोध्याम् इतएव त्वम् काले प्रविश लक्ष्मण ॥२-५३-१६॥
mā sma mat kāraṇāt devī sumitrā duhkham āvaset . ayodhyām itaeva tvam kāle praviśa lakṣmaṇa ..2-53-16..
अहम् एको गमिष्यामि सीतया सह दण्डकान् । अनाथाया हि नाथः त्वम् कौसल्याया भविष्यसि ॥२-५३-१७॥
aham eko gamiṣyāmi sītayā saha daṇḍakān . anāthāyā hi nāthaḥ tvam kausalyāyā bhaviṣyasi ..2-53-17..
क्षुद्र कर्मा हि कैकेयी द्वेषात् अन्याय्यम् आचरेत् । परिदद्या हि धर्मज्ञे भरते मम मातरम् ॥२-५३-१८॥
kṣudra karmā hi kaikeyī dveṣāt anyāyyam ācaret . paridadyā hi dharmajñe bharate mama mātaram ..2-53-18..
नूनम् जाति अन्तरे कस्मिम्स् स्त्रियः पुत्रैः वियोजिताः । जनन्या मम सौमित्रे तत् अपि एतत् उपस्थितम् ॥२-५३-१९॥
nūnam jāti antare kasmims striyaḥ putraiḥ viyojitāḥ . jananyā mama saumitre tat api etat upasthitam ..2-53-19..
मया हि चिर पुष्टेन दुह्ख सम्वर्धितेन च । विप्रायुज्यत कौसल्या फल काले धिग् अस्तु माम् ॥२-५३-२०॥
mayā hi cira puṣṭena duhkha samvardhitena ca . viprāyujyata kausalyā phala kāle dhig astu mām ..2-53-20..
मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम् । सौमित्रे यो अहम् अम्बाया दद्मि शोकम् अनन्तकम् ॥२-५३-२१॥
mā sma sīmantinī kācij janayet putram īdṛśam . saumitre yo aham ambāyā dadmi śokam anantakam ..2-53-21..
मन्ये प्रीति विशिष्टा सा मत्तः लक्ष्मण सारिका । यस्याः तत् श्रूयते वाक्यम् शुक पादम् अरेर् दश ॥२-५३-२२॥
manye prīti viśiṣṭā sā mattaḥ lakṣmaṇa sārikā . yasyāḥ tat śrūyate vākyam śuka pādam arer daśa ..2-53-22..
शोचन्त्याः च अल्प भाग्याया न किम्चित् उपकुर्वता । पुर्त्रेण किम् अपुत्राया मया कार्यम् अरिम् दम ॥२-५३-२३॥
śocantyāḥ ca alpa bhāgyāyā na kimcit upakurvatā . purtreṇa kim aputrāyā mayā kāryam arim dama ..2-53-23..
अल्प भाग्या हि मे माता कौसल्या रहिता मया । शेते परम दुह्ख आर्ता पतिता शोक सागरे ॥२-५३-२४॥
alpa bhāgyā hi me mātā kausalyā rahitā mayā . śete parama duhkha ārtā patitā śoka sāgare ..2-53-24..
एको हि अहम् अयोध्याम् च पृथिवीम् च अपि लक्ष्मण । तरेयम् इषुभिः क्रुद्धो ननु वीर्यम् अकारणम् ॥२-५३-२५॥
eko hi aham ayodhyām ca pṛthivīm ca api lakṣmaṇa . tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam ..2-53-25..
अधर्म भय भीतः च पर लोकस्य च अनघ । तेन लक्ष्मण न अद्य अहम् आत्मानम् अभिषेचये ॥२-५३-२६॥
adharma bhaya bhītaḥ ca para lokasya ca anagha . tena lakṣmaṇa na adya aham ātmānam abhiṣecaye ..2-53-26..
एतत् अन्यच् च करुणम् विलप्य विजने बहु । अश्रु पूर्ण मुखो रामः निशि तूष्णीम् उपाविशत् ॥२-५३-२७॥
etat anyac ca karuṇam vilapya vijane bahu . aśru pūrṇa mukho rāmaḥ niśi tūṣṇīm upāviśat ..2-53-27..
विलप्य उपरतम् रामम् गत अर्चिषम् इव अनलम् । समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः ॥२-५३-२८॥
vilapya uparatam rāmam gata arciṣam iva analam . samudram iva nirvegam āśvāsayata lakṣmaṇaḥ ..2-53-28..
ध्रुवम् अद्य पुरी रामायोध्या युधिनाम् वर । निष्प्रभा त्वयि निष्क्रान्ते गत चन्द्रा इव शर्वरी ॥२-५३-२९॥
dhruvam adya purī rāmāyodhyā yudhinām vara . niṣprabhā tvayi niṣkrānte gata candrā iva śarvarī ..2-53-29..
न एतत् औपयिकम् राम यद् इदम् परितप्यसे । विषादयसि सीताम् च माम् चैव पुरुष ऋषभ ॥२-५३-३०॥
na etat aupayikam rāma yad idam paritapyase . viṣādayasi sītām ca mām caiva puruṣa ṛṣabha ..2-53-30..
न च सीता त्वया हीना न च अहम् अपि राघव । मुहूर्तम् अपि जीवावो जलान् मत्स्याव् इव उद्धृतौ ॥२-५३-३१॥
na ca sītā tvayā hīnā na ca aham api rāghava . muhūrtam api jīvāvo jalān matsyāv iva uddhṛtau ..2-53-31..
न हि तातम् न शत्रुघ्नम् न सुमित्राम् परम् तप । द्रष्टुम् इच्चेयम् अद्य अहम् स्वर्गम् वा अपि त्वया विना ॥२-५३-३२॥
na hi tātam na śatrughnam na sumitrām param tapa . draṣṭum icceyam adya aham svargam vā api tvayā vinā ..2-53-32..
ततस्तत्र सुखासीने नातिदूरे निरीक्ष्य ताम् । न्यग्रोधे सुकृताम् शय्याम् भेजाते धर्मवत्सलौ ॥२-५३-३३॥
tatastatra sukhāsīne nātidūre nirīkṣya tām . nyagrodhe sukṛtām śayyām bhejāte dharmavatsalau ..2-53-33..
स लक्ष्मणस्य उत्तम पुष्कलम् वचो । निशम्य च एवम् वन वासम् आदरात् । समाः समस्ता विदधे परम् तपः । प्रपद्य धर्मम् सुचिराय राघवः ॥२-५३-३४॥
sa lakṣmaṇasya uttama puṣkalam vaco . niśamya ca evam vana vāsam ādarāt . samāḥ samastā vidadhe param tapaḥ . prapadya dharmam sucirāya rāghavaḥ ..2-53-34..
ततस्तु तस्मिन् विजने वने तदा । महाबलौ राघववम्शवर्धनौ । न तौ भयम् सम्भ्रममभ्युपेयतु । र्यथैव सिम्हौ गिरिसानुगोचरौ ॥२-५३-३५॥
tatastu tasmin vijane vane tadā . mahābalau rāghavavamśavardhanau . na tau bhayam sambhramamabhyupeyatu . ryathaiva simhau girisānugocarau ..2-53-35..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिपञ्चाशः सर्गः ॥२-५३॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe tripañcāśaḥ sargaḥ ..2-53..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In