This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 53

Rama Laments about Kaikeyi

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिपञ्चाशः सर्गः ॥२-५३॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe tripañcāśaḥ sargaḥ ||2-53||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   0

स तम् वृक्षम् समासाद्य सम्ध्याम् अन्वास्य पश्चिमाम् । रामः रमयताम् श्रेष्ठैति ह उवाच लक्ष्मणम् ॥२-५३-१॥
sa tam vṛkṣam samāsādya samdhyām anvāsya paścimām | rāmaḥ ramayatām śreṣṭhaiti ha uvāca lakṣmaṇam ||2-53-1||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   1

अद्य इयम् प्रथमा रात्रिर् याता जन पदात् बहिः । या सुमन्त्रेण रहिता ताम् न उत्कण्ठितुम् अर्हसि ॥२-५३-२॥
adya iyam prathamā rātrir yātā jana padāt bahiḥ | yā sumantreṇa rahitā tām na utkaṇṭhitum arhasi ||2-53-2||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   2

जागर्तव्यम् अतन्द्रिभ्याम् अद्य प्रभृति रात्रिषु । योग क्षेमः हि सीताया वर्तते लक्ष्मण आवयोह् ॥२-५३-३॥
jāgartavyam atandribhyām adya prabhṛti rātriṣu | yoga kṣemaḥ hi sītāyā vartate lakṣmaṇa āvayoh ||2-53-3||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   3

रात्रिम् कथम्चित् एव इमाम् सौमित्रे वर्तयामहे । उपावर्तामहे भूमाव् आस्तीर्य स्वयम् आर्जितैः ॥२-५३-४॥
rātrim kathamcit eva imām saumitre vartayāmahe | upāvartāmahe bhūmāv āstīrya svayam ārjitaiḥ ||2-53-4||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   4

स तु सम्विश्य मेदिन्याम् महा अर्ह शयन उचितः । इमाः सौमित्रये रामः व्याजहार कथाः शुभाः ॥२-५३-५॥
sa tu samviśya medinyām mahā arha śayana ucitaḥ | imāḥ saumitraye rāmaḥ vyājahāra kathāḥ śubhāḥ ||2-53-5||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   5

ध्रुवम् अद्य महा राजो दुह्खम् स्वपिति लक्ष्मण । कृत कामा तु कैकेयी तुष्टा भवितुम् अर्हति ॥२-५३-६॥
dhruvam adya mahā rājo duhkham svapiti lakṣmaṇa | kṛta kāmā tu kaikeyī tuṣṭā bhavitum arhati ||2-53-6||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   6

सा हि देवी महा राजम् कैकेयी राज्य कारणात् । अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतम् आगतम् ॥२-५३-७॥
sā hi devī mahā rājam kaikeyī rājya kāraṇāt | api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam ||2-53-7||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   7

अनाथः चैव वृद्धः च मया चैव विनाकृतः । किम् करिष्यति काम आत्मा कैकेय्या वशम् आगतः ॥२-५३-८॥
anāthaḥ caiva vṛddhaḥ ca mayā caiva vinākṛtaḥ | kim kariṣyati kāma ātmā kaikeyyā vaśam āgataḥ ||2-53-8||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   8

इदम् व्यसनम् आलोक्य राज्ञः च मति विभ्रमम् । कामएव अर्ध धर्माभ्याम् गरीयान् इति मे मतिः ॥२-५३-९॥
idam vyasanam ālokya rājñaḥ ca mati vibhramam | kāmaeva ardha dharmābhyām garīyān iti me matiḥ ||2-53-9||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   9

को हि अविद्वान् अपि पुमान् प्रमदायाः कृते त्यजेत् । चन्द अनुवर्तिनम् पुत्रम् तातः माम् इव लक्ष्मण ॥२-५३-१०॥
ko hi avidvān api pumān pramadāyāḥ kṛte tyajet | canda anuvartinam putram tātaḥ mām iva lakṣmaṇa ||2-53-10||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   10

सुखी बत सभार्यः च भरतः केकयी सुतः । मुदितान् कोसलान् एको यो भोक्ष्यति अधिराजवत् ॥२-५३-११॥
sukhī bata sabhāryaḥ ca bharataḥ kekayī sutaḥ | muditān kosalān eko yo bhokṣyati adhirājavat ||2-53-11||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   11

स हि सर्वस्य राज्यस्य मुखम् एकम् भविष्यति । ताते च वयसा अतीते मयि च अरण्यम् आश्रिते ॥२-५३-१२॥
sa hi sarvasya rājyasya mukham ekam bhaviṣyati | tāte ca vayasā atīte mayi ca araṇyam āśrite ||2-53-12||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   12

अर्थ धर्मौ परित्यज्य यः कामम् अनुवर्तते । एवम् आपद्यते क्षिप्रम् राजा दशरथो यथा ॥२-५३-१३॥
artha dharmau parityajya yaḥ kāmam anuvartate | evam āpadyate kṣipram rājā daśaratho yathā ||2-53-13||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   13

मन्ये दशरथ अन्ताय मम प्रव्राजनाय च । कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च ॥२-५३-१४॥
manye daśaratha antāya mama pravrājanāya ca | kaikeyī saumya samprāptā rājyāya bharatasya ca ||2-53-14||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   14

अपि इदानीम् न कैकेयी सौभाग्य मद मोहिता । कौसल्याम् च सुमित्राम् च सम्प्रबाधेत मत् कृते ॥२-५३-१५॥
api idānīm na kaikeyī saubhāgya mada mohitā | kausalyām ca sumitrām ca samprabādheta mat kṛte ||2-53-15||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   15

मा स्म मत् कारणात् देवी सुमित्रा दुह्खम् आवसेत् । अयोध्याम् इतएव त्वम् काले प्रविश लक्ष्मण ॥२-५३-१६॥
mā sma mat kāraṇāt devī sumitrā duhkham āvaset | ayodhyām itaeva tvam kāle praviśa lakṣmaṇa ||2-53-16||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   16

अहम् एको गमिष्यामि सीतया सह दण्डकान् । अनाथाया हि नाथः त्वम् कौसल्याया भविष्यसि ॥२-५३-१७॥
aham eko gamiṣyāmi sītayā saha daṇḍakān | anāthāyā hi nāthaḥ tvam kausalyāyā bhaviṣyasi ||2-53-17||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   17

क्षुद्र कर्मा हि कैकेयी द्वेषात् अन्याय्यम् आचरेत् । परिदद्या हि धर्मज्ञे भरते मम मातरम् ॥२-५३-१८॥
kṣudra karmā hi kaikeyī dveṣāt anyāyyam ācaret | paridadyā hi dharmajñe bharate mama mātaram ||2-53-18||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   18

नूनम् जाति अन्तरे कस्मिम्स् स्त्रियः पुत्रैः वियोजिताः । जनन्या मम सौमित्रे तत् अपि एतत् उपस्थितम् ॥२-५३-१९॥
nūnam jāti antare kasmims striyaḥ putraiḥ viyojitāḥ | jananyā mama saumitre tat api etat upasthitam ||2-53-19||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   19

मया हि चिर पुष्टेन दुह्ख सम्वर्धितेन च । विप्रायुज्यत कौसल्या फल काले धिग् अस्तु माम् ॥२-५३-२०॥
mayā hi cira puṣṭena duhkha samvardhitena ca | viprāyujyata kausalyā phala kāle dhig astu mām ||2-53-20||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   20

मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम् । सौमित्रे यो अहम् अम्बाया दद्मि शोकम् अनन्तकम् ॥२-५३-२१॥
mā sma sīmantinī kācij janayet putram īdṛśam | saumitre yo aham ambāyā dadmi śokam anantakam ||2-53-21||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   21

मन्ये प्रीति विशिष्टा सा मत्तः लक्ष्मण सारिका । यस्याः तत् श्रूयते वाक्यम् शुक पादम् अरेर् दश ॥२-५३-२२॥
manye prīti viśiṣṭā sā mattaḥ lakṣmaṇa sārikā | yasyāḥ tat śrūyate vākyam śuka pādam arer daśa ||2-53-22||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   22

शोचन्त्याः च अल्प भाग्याया न किम्चित् उपकुर्वता । पुर्त्रेण किम् अपुत्राया मया कार्यम् अरिम् दम ॥२-५३-२३॥
śocantyāḥ ca alpa bhāgyāyā na kimcit upakurvatā | purtreṇa kim aputrāyā mayā kāryam arim dama ||2-53-23||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   23

अल्प भाग्या हि मे माता कौसल्या रहिता मया । शेते परम दुह्ख आर्ता पतिता शोक सागरे ॥२-५३-२४॥
alpa bhāgyā hi me mātā kausalyā rahitā mayā | śete parama duhkha ārtā patitā śoka sāgare ||2-53-24||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   24

एको हि अहम् अयोध्याम् च पृथिवीम् च अपि लक्ष्मण । तरेयम् इषुभिः क्रुद्धो ननु वीर्यम् अकारणम् ॥२-५३-२५॥
eko hi aham ayodhyām ca pṛthivīm ca api lakṣmaṇa | tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam ||2-53-25||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   25

अधर्म भय भीतः च पर लोकस्य च अनघ । तेन लक्ष्मण न अद्य अहम् आत्मानम् अभिषेचये ॥२-५३-२६॥
adharma bhaya bhītaḥ ca para lokasya ca anagha | tena lakṣmaṇa na adya aham ātmānam abhiṣecaye ||2-53-26||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   26

एतत् अन्यच् च करुणम् विलप्य विजने बहु । अश्रु पूर्ण मुखो रामः निशि तूष्णीम् उपाविशत् ॥२-५३-२७॥
etat anyac ca karuṇam vilapya vijane bahu | aśru pūrṇa mukho rāmaḥ niśi tūṣṇīm upāviśat ||2-53-27||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   27

विलप्य उपरतम् रामम् गत अर्चिषम् इव अनलम् । समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः ॥२-५३-२८॥
vilapya uparatam rāmam gata arciṣam iva analam | samudram iva nirvegam āśvāsayata lakṣmaṇaḥ ||2-53-28||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   28

ध्रुवम् अद्य पुरी रामायोध्या युधिनाम् वर । निष्प्रभा त्वयि निष्क्रान्ते गत चन्द्रा इव शर्वरी ॥२-५३-२९॥
dhruvam adya purī rāmāyodhyā yudhinām vara | niṣprabhā tvayi niṣkrānte gata candrā iva śarvarī ||2-53-29||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   29

न एतत् औपयिकम् राम यद् इदम् परितप्यसे । विषादयसि सीताम् च माम् चैव पुरुष ऋषभ ॥२-५३-३०॥
na etat aupayikam rāma yad idam paritapyase | viṣādayasi sītām ca mām caiva puruṣa ṛṣabha ||2-53-30||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   30

न च सीता त्वया हीना न च अहम् अपि राघव । मुहूर्तम् अपि जीवावो जलान् मत्स्याव् इव उद्धृतौ ॥२-५३-३१॥
na ca sītā tvayā hīnā na ca aham api rāghava | muhūrtam api jīvāvo jalān matsyāv iva uddhṛtau ||2-53-31||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   31

न हि तातम् न शत्रुघ्नम् न सुमित्राम् परम् तप । द्रष्टुम् इच्चेयम् अद्य अहम् स्वर्गम् वा अपि त्वया विना ॥२-५३-३२॥
na hi tātam na śatrughnam na sumitrām param tapa | draṣṭum icceyam adya aham svargam vā api tvayā vinā ||2-53-32||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   32

ततस्तत्र सुखासीने नातिदूरे निरीक्ष्य ताम् । न्यग्रोधे सुकृताम् शय्याम् भेजाते धर्मवत्सलौ ॥२-५३-३३॥
tatastatra sukhāsīne nātidūre nirīkṣya tām | nyagrodhe sukṛtām śayyām bhejāte dharmavatsalau ||2-53-33||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   33

स लक्ष्मणस्य उत्तम पुष्कलम् वचो । निशम्य च एवम् वन वासम् आदरात् । समाः समस्ता विदधे परम् तपः । प्रपद्य धर्मम् सुचिराय राघवः ॥२-५३-३४॥
sa lakṣmaṇasya uttama puṣkalam vaco | niśamya ca evam vana vāsam ādarāt | samāḥ samastā vidadhe param tapaḥ | prapadya dharmam sucirāya rāghavaḥ ||2-53-34||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   34

ततस्तु तस्मिन् विजने वने तदा । महाबलौ राघववम्शवर्धनौ । न तौ भयम् सम्भ्रममभ्युपेयतु । र्यथैव सिम्हौ गिरिसानुगोचरौ ॥२-५३-३५॥
tatastu tasmin vijane vane tadā | mahābalau rāghavavamśavardhanau | na tau bhayam sambhramamabhyupeyatu | ryathaiva simhau girisānugocarau ||2-53-35||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   35

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिपञ्चाशः सर्गः ॥२-५३॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe tripañcāśaḥ sargaḥ ||2-53||

Kanda : Ayodhya Kanda

Sarga :   53

Shloka :   36

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In