This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःपञ्चाशः सर्गः ॥२-५४॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe catuḥpañcāśaḥ sargaḥ ..2-54..
ते तु तस्मिन् महा वृक्षौषित्वा रजनीम् शिवाम् । विमले अभ्युदिते सूर्ये तस्मात् देशात् प्रतस्थिरे ॥२-५४-१॥
te tu tasmin mahā vṛkṣauṣitvā rajanīm śivām . vimale abhyudite sūrye tasmāt deśāt pratasthire ..2-54-1..
यत्र भागीरथी गन्गा यमुनाम् अभिवर्तते । जग्मुस् तम् देशम् उद्दिश्य विगाह्य सुमहद् वनम् ॥२-५४-२॥
yatra bhāgīrathī gangā yamunām abhivartate . jagmus tam deśam uddiśya vigāhya sumahad vanam ..2-54-2..
ते भूमिम् आगान् विविधान् देशामः च अपि मनो रमान् । अदृष्ट पूर्वान् पश्यन्तः तत्र तत्र यशस्विनः ॥२-५४-३॥
te bhūmim āgān vividhān deśāmaḥ ca api mano ramān . adṛṣṭa pūrvān paśyantaḥ tatra tatra yaśasvinaḥ ..2-54-3..
यथा क्षेमेण गच्चन् स पश्यमः च विविधान् द्रुमान् । निवृत्त मात्रे दिवसे रामः सौमित्रिम् अब्रवीत् ॥२-५४-४॥
yathā kṣemeṇa gaccan sa paśyamaḥ ca vividhān drumān . nivṛtta mātre divase rāmaḥ saumitrim abravīt ..2-54-4..
प्रयागम् अभितः पश्य सौमित्रे धूमम् उन्नतम् । अग्नेर् भगवतः केतुम् मन्ये सम्निहितः मुनिः ॥२-५४-५॥
prayāgam abhitaḥ paśya saumitre dhūmam unnatam . agner bhagavataḥ ketum manye samnihitaḥ muniḥ ..2-54-5..
नूनम् प्राप्ताः स्म सम्भेदम् गन्गा यमुनयोः वयम् । तथा हि श्रूयते शम्ब्दो वारिणा वारि घट्टितः ॥२-५४-६॥
nūnam prāptāḥ sma sambhedam gangā yamunayoḥ vayam . tathā hi śrūyate śambdo vāriṇā vāri ghaṭṭitaḥ ..2-54-6..
दारूणि परिभिन्नानि वनजैः उपजीविभिः । भरद्वाज आश्रमे च एते दृश्यन्ते विविधा द्रुमाः ॥२-५४-७॥
dārūṇi paribhinnāni vanajaiḥ upajīvibhiḥ . bharadvāja āśrame ca ete dṛśyante vividhā drumāḥ ..2-54-7..
धन्विनौ तौ सुखम् गत्वा लम्बमाने दिवा करे । गन्गा यमुनयोह् सम्धौ प्रापतुर् निलयम् मुनेः ॥२-५४-८॥
dhanvinau tau sukham gatvā lambamāne divā kare . gangā yamunayoh samdhau prāpatur nilayam muneḥ ..2-54-8..
रामः तु आश्रमम् आसाद्य त्रासयन् मृग पक्षिणः । गत्वा मुहूर्तम् अध्वानम् भरद्वाजम् उपागमत् ॥२-५४-९॥
rāmaḥ tu āśramam āsādya trāsayan mṛga pakṣiṇaḥ . gatvā muhūrtam adhvānam bharadvājam upāgamat ..2-54-9..
ततः तु आश्रमम् आसाद्य मुनेर् दर्शन कान्क्षिणौ । सीतया अनुगतौ वीरौ दूरात् एव अवतस्थतुः ॥२-५४-१०॥
tataḥ tu āśramam āsādya muner darśana kānkṣiṇau . sītayā anugatau vīrau dūrāt eva avatasthatuḥ ..2-54-10..
स प्रविश्य महात्मानमृषिम् शिष्यगणैर्वऋतम् । सम्शितव्रतमेकाग्रम् तपसा लब्धचक्षुषम् ॥२-५४-११॥
sa praviśya mahātmānamṛṣim śiṣyagaṇairvaṛtam . samśitavratamekāgram tapasā labdhacakṣuṣam ..2-54-11..
हुत अग्नि होत्रम् दृष्ट्वा एव महा भागम् कृत अन्जलिः । रामः सौमित्रिणा सार्धम् सीतया च अभ्यवादयत् ॥२-५४-१२॥
huta agni hotram dṛṣṭvā eva mahā bhāgam kṛta anjaliḥ . rāmaḥ saumitriṇā sārdham sītayā ca abhyavādayat ..2-54-12..
न्यवेदयत च आत्मानम् तस्मै लक्ष्मण पूर्वजः । पुत्रौ दशरथस्य आवाम् भगवन् राम लक्ष्मणौ ॥२-५४-१३॥
nyavedayata ca ātmānam tasmai lakṣmaṇa pūrvajaḥ . putrau daśarathasya āvām bhagavan rāma lakṣmaṇau ..2-54-13..
भार्या मम इयम् वैदेही कल्याणी जनक आत्मजा । माम् च अनुयाता विजनम् तपो वनम् अनिन्दिता ॥२-५४-१४॥
bhāryā mama iyam vaidehī kalyāṇī janaka ātmajā . mām ca anuyātā vijanam tapo vanam aninditā ..2-54-14..
पित्रा प्रव्राज्यमानम् माम् सौमित्रिर् अनुजः प्रियः । अयम् अन्वगमद् भ्राता वनम् एव दृढ व्रतः ॥२-५४-१५॥
pitrā pravrājyamānam mām saumitrir anujaḥ priyaḥ . ayam anvagamad bhrātā vanam eva dṛḍha vrataḥ ..2-54-15..
पित्रा नियुक्ता भगवन् प्रवेष्यामः तपो वनम् । धर्मम् एव आचरिष्यामः तत्र मूल फल अशनाः ॥२-५४-१६॥
pitrā niyuktā bhagavan praveṣyāmaḥ tapo vanam . dharmam eva ācariṣyāmaḥ tatra mūla phala aśanāḥ ..2-54-16..
तस्य तत् वचनम् श्रुत्वा राज पुत्रस्य धीमतः । उपानयत धर्म आत्मा गाम् अर्घ्यम् उदकम् ततः ॥२-५४-१७॥
tasya tat vacanam śrutvā rāja putrasya dhīmataḥ . upānayata dharma ātmā gām arghyam udakam tataḥ ..2-54-17..
नानाविधानन्नरसान् वन्यमूलफलाश्रयान् । तेभ्यो ददौ तप्ततपा वासम् चैवाभ्यकल्पयत् ॥२-५४-१८॥
nānāvidhānannarasān vanyamūlaphalāśrayān . tebhyo dadau taptatapā vāsam caivābhyakalpayat ..2-54-18..
मृग पक्षिभिर् आसीनो मुनिभिः च समन्ततः । रामम् आगतम् अभ्यर्च्य स्वागतेन आह तम् मुनिः ॥२-५४-१९॥
mṛga pakṣibhir āsīno munibhiḥ ca samantataḥ . rāmam āgatam abhyarcya svāgatena āha tam muniḥ ..2-54-19..
प्रतिगृह्य च ताम् अर्चाम् उपविष्टम् स राघवम् । भरद्वाजो अब्रवीद् वाक्यम् धर्म युक्तम् इदम् तदा ॥२-५४-२०॥
pratigṛhya ca tām arcām upaviṣṭam sa rāghavam . bharadvājo abravīd vākyam dharma yuktam idam tadā ..2-54-20..
चिरस्य खलु काकुत्स्थ पश्यामि त्वाम् इह आगतम् । श्रुतम् तव मया च इदम् विवासनम् अकारणम् ॥२-५४-२१॥
cirasya khalu kākutstha paśyāmi tvām iha āgatam . śrutam tava mayā ca idam vivāsanam akāraṇam ..2-54-21..
अवकाशो विविक्तः अयम् महा नद्योह् समागमे । पुण्यः च रमणीयः च वसतु इह भगान् सुखम् ॥२-५४-२२॥
avakāśo viviktaḥ ayam mahā nadyoh samāgame . puṇyaḥ ca ramaṇīyaḥ ca vasatu iha bhagān sukham ..2-54-22..
एवम् उक्तः तु वचनम् भरद्वाजेन राघवः । प्रत्युवाच शुभम् वाक्यम् रामः सर्व हिते रतः ॥२-५४-२३॥
evam uktaḥ tu vacanam bharadvājena rāghavaḥ . pratyuvāca śubham vākyam rāmaḥ sarva hite rataḥ ..2-54-23..
भगवन्न् इताअसन्नः पौर जानपदो जनः । सुदर्शमिह माम् प्रेक्ष्य मन्येऽह मिममाश्रमम् ॥२-५४-२४॥
bhagavann itāasannaḥ paura jānapado janaḥ . sudarśamiha mām prekṣya manye'ha mimamāśramam ..2-54-24..
आगमिष्यति वैदेहीम् माम् च अपि प्रेक्षको जनः । अनेन कारणेन अहम् इह वासम् न रोचये ॥२-५४-२५॥
āgamiṣyati vaidehīm mām ca api prekṣako janaḥ . anena kāraṇena aham iha vāsam na rocaye ..2-54-25..
एक अन्ते पश्य भगवन्न् आश्रम स्थानम् उत्तमम् । रमते यत्र वैदेही सुख अर्हा जनक आत्मजा ॥२-५४-२६॥
eka ante paśya bhagavann āśrama sthānam uttamam . ramate yatra vaidehī sukha arhā janaka ātmajā ..2-54-26..
एतत् श्रुत्वा शुभम् वाक्यम् भरद्वाजो महा मुनिः । राघवस्य ततः वाक्यम् अर्थ ग्राहकम् अब्रवीत् ॥२-५४-२७॥
etat śrutvā śubham vākyam bharadvājo mahā muniḥ . rāghavasya tataḥ vākyam artha grāhakam abravīt ..2-54-27..
दश क्रोशैतः तात गिरिर् यस्मिन् निवत्स्यसि । महर्षि सेवितः पुण्यः सर्वतः सुख दर्शनः ॥२-५४-२८॥
daśa krośaitaḥ tāta girir yasmin nivatsyasi . maharṣi sevitaḥ puṇyaḥ sarvataḥ sukha darśanaḥ ..2-54-28..
गो लान्गूल अनुचरितः वानर ऋष्क निषेवितः । चित्र कूटैति ख्यातः गन्ध मादन सम्निभः ॥२-५४-२९॥
go lāngūla anucaritaḥ vānara ṛṣka niṣevitaḥ . citra kūṭaiti khyātaḥ gandha mādana samnibhaḥ ..2-54-29..
यावता चित्र कूटस्य नरः शृन्गाणि अवेक्षते । कल्याणानि समाधत्ते न पापे कुरुते मनः ॥२-५४-३०॥
yāvatā citra kūṭasya naraḥ śṛngāṇi avekṣate . kalyāṇāni samādhatte na pāpe kurute manaḥ ..2-54-30..
ऋषयः तत्र बहवो विहृत्य शरदाम् शतम् । तपसा दिवम् आरूधाः कपाल शिरसा सह ॥२-५४-३१॥
ṛṣayaḥ tatra bahavo vihṛtya śaradām śatam . tapasā divam ārūdhāḥ kapāla śirasā saha ..2-54-31..
प्रविविक्तम् अहम् मन्ये तम् वासम् भवतः सुखम् । इह वा वन वासाय वस राम मया सह ॥२-५४-३२॥
praviviktam aham manye tam vāsam bhavataḥ sukham . iha vā vana vāsāya vasa rāma mayā saha ..2-54-32..
स रामम् सर्व कामैअः तम् भरद्वाजः प्रिय अतिथिम् । सभार्यम् सह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥२-५४-३३॥
sa rāmam sarva kāmaiaḥ tam bharadvājaḥ priya atithim . sabhāryam saha ca bhrātrā pratijagrāha dharmavit ..2-54-33..
तस्य प्रयागे रामस्य तम् महर्षिम् उपेयुषः । प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥२-५४-३४॥
tasya prayāge rāmasya tam maharṣim upeyuṣaḥ . prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ ..2-54-34..
सीतातृतीय काकुत्स्थह् परिश्रान्तः सुखोचितः । भरद्वाजाश्रमे रम्ये ताम् रात्रि मवस्त्सुखम् ॥२-५४-३५॥
sītātṛtīya kākutsthah pariśrāntaḥ sukhocitaḥ . bharadvājāśrame ramye tām rātri mavastsukham ..2-54-35..
प्रभातायाम् रजन्याम् तु भरद्वाजम् उपागमत् । उवाच नर शार्दूलो मुनिम् ज्वलित तेजसम् ॥२-५४-३६॥
prabhātāyām rajanyām tu bharadvājam upāgamat . uvāca nara śārdūlo munim jvalita tejasam ..2-54-36..
शर्वरीम् भवनन्न् अद्य सत्य शील तव आश्रमे । उषिताः स्म इह वसतिम् अनुजानातु नो भवान् ॥२-५४-३७॥
śarvarīm bhavanann adya satya śīla tava āśrame . uṣitāḥ sma iha vasatim anujānātu no bhavān ..2-54-37..
रात्र्याम् तु तस्याम् व्युष्टायाम् भरद्वाजो अब्रवीद् इदम् । मधु मूल फल उपेतम् चित्र कूटम् व्रज इति ह ॥२-५४-३८॥
rātryām tu tasyām vyuṣṭāyām bharadvājo abravīd idam . madhu mūla phala upetam citra kūṭam vraja iti ha ..2-54-38..
वासमौपयिकम् मन्ये तव राम महाबल । नानानगगणोपेतः किन्नरोरगसेवितह् ॥२-५४-३९॥
vāsamaupayikam manye tava rāma mahābala . nānānagagaṇopetaḥ kinnaroragasevitah ..2-54-39..
मयूरनादाभिरुतो गजराजनिषेवितः । गम्यताम् भवता शैलश्चित्रकूटः स विश्रुतः ॥२-५४-४०॥
mayūranādābhiruto gajarājaniṣevitaḥ . gamyatām bhavatā śailaścitrakūṭaḥ sa viśrutaḥ ..2-54-40..
पुण्यश्च रमणीयश्च बहुमूलफलायुतः । तत्र कुन्जर यूथानि मृग यूथानि च अभितः ॥२-५४-४१॥
puṇyaśca ramaṇīyaśca bahumūlaphalāyutaḥ . tatra kunjara yūthāni mṛga yūthāni ca abhitaḥ ..2-54-41..
विचरन्ति वन अन्तेषु तानि द्रक्ष्यसि राघव । सरित्प्रस्रवणप्रस्थान् दरीकन्धरनिर्घरान् ॥२-५४-४२॥
vicaranti vana anteṣu tāni drakṣyasi rāghava . saritprasravaṇaprasthān darīkandharanirgharān ..2-54-42..
चरतः सीतया सार्धम् नन्दिष्यति मनस्तव । प्रहृष्ट कोयष्टिक कोकिल स्वनैः । र्विनादितम् तम् वसुधा धरम् शिवम् । मृगैः च मत्तैः बहुभिः च कुन्जरैः । सुरम्यम् आसाद्य समावस आश्रमम् ॥२-५४-४३॥
carataḥ sītayā sārdham nandiṣyati manastava . prahṛṣṭa koyaṣṭika kokila svanaiḥ . rvināditam tam vasudhā dharam śivam . mṛgaiḥ ca mattaiḥ bahubhiḥ ca kunjaraiḥ . suramyam āsādya samāvasa āśramam ..2-54-43..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःपञ्चाशः सर्गः ॥२-५४॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe catuḥpañcāśaḥ sargaḥ ..2-54..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In