This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 54

Rama at Bharadwaja's Hermitage

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःपञ्चाशः सर्गः ॥२-५४॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe catuḥpañcāśaḥ sargaḥ ||2-54||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   0

ते तु तस्मिन् महा वृक्षौषित्वा रजनीम् शिवाम् । विमले अभ्युदिते सूर्ये तस्मात् देशात् प्रतस्थिरे ॥२-५४-१॥
te tu tasmin mahā vṛkṣauṣitvā rajanīm śivām | vimale abhyudite sūrye tasmāt deśāt pratasthire ||2-54-1||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   1

यत्र भागीरथी गन्गा यमुनाम् अभिवर्तते । जग्मुस् तम् देशम् उद्दिश्य विगाह्य सुमहद् वनम् ॥२-५४-२॥
yatra bhāgīrathī gangā yamunām abhivartate | jagmus tam deśam uddiśya vigāhya sumahad vanam ||2-54-2||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   2

ते भूमिम् आगान् विविधान् देशामः च अपि मनो रमान् । अदृष्ट पूर्वान् पश्यन्तः तत्र तत्र यशस्विनः ॥२-५४-३॥
te bhūmim āgān vividhān deśāmaḥ ca api mano ramān | adṛṣṭa pūrvān paśyantaḥ tatra tatra yaśasvinaḥ ||2-54-3||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   3

यथा क्षेमेण गच्चन् स पश्यमः च विविधान् द्रुमान् । निवृत्त मात्रे दिवसे रामः सौमित्रिम् अब्रवीत् ॥२-५४-४॥
yathā kṣemeṇa gaccan sa paśyamaḥ ca vividhān drumān | nivṛtta mātre divase rāmaḥ saumitrim abravīt ||2-54-4||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   4

प्रयागम् अभितः पश्य सौमित्रे धूमम् उन्नतम् । अग्नेर् भगवतः केतुम् मन्ये सम्निहितः मुनिः ॥२-५४-५॥
prayāgam abhitaḥ paśya saumitre dhūmam unnatam | agner bhagavataḥ ketum manye samnihitaḥ muniḥ ||2-54-5||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   5

नूनम् प्राप्ताः स्म सम्भेदम् गन्गा यमुनयोः वयम् । तथा हि श्रूयते शम्ब्दो वारिणा वारि घट्टितः ॥२-५४-६॥
nūnam prāptāḥ sma sambhedam gangā yamunayoḥ vayam | tathā hi śrūyate śambdo vāriṇā vāri ghaṭṭitaḥ ||2-54-6||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   6

दारूणि परिभिन्नानि वनजैः उपजीविभिः । भरद्वाज आश्रमे च एते दृश्यन्ते विविधा द्रुमाः ॥२-५४-७॥
dārūṇi paribhinnāni vanajaiḥ upajīvibhiḥ | bharadvāja āśrame ca ete dṛśyante vividhā drumāḥ ||2-54-7||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   7

धन्विनौ तौ सुखम् गत्वा लम्बमाने दिवा करे । गन्गा यमुनयोह् सम्धौ प्रापतुर् निलयम् मुनेः ॥२-५४-८॥
dhanvinau tau sukham gatvā lambamāne divā kare | gangā yamunayoh samdhau prāpatur nilayam muneḥ ||2-54-8||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   8

रामः तु आश्रमम् आसाद्य त्रासयन् मृग पक्षिणः । गत्वा मुहूर्तम् अध्वानम् भरद्वाजम् उपागमत् ॥२-५४-९॥
rāmaḥ tu āśramam āsādya trāsayan mṛga pakṣiṇaḥ | gatvā muhūrtam adhvānam bharadvājam upāgamat ||2-54-9||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   9

ततः तु आश्रमम् आसाद्य मुनेर् दर्शन कान्क्षिणौ । सीतया अनुगतौ वीरौ दूरात् एव अवतस्थतुः ॥२-५४-१०॥
tataḥ tu āśramam āsādya muner darśana kānkṣiṇau | sītayā anugatau vīrau dūrāt eva avatasthatuḥ ||2-54-10||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   10

स प्रविश्य महात्मानमृषिम् शिष्यगणैर्वऋतम् । सम्शितव्रतमेकाग्रम् तपसा लब्धचक्षुषम् ॥२-५४-११॥
sa praviśya mahātmānamṛṣim śiṣyagaṇairvaṛtam | samśitavratamekāgram tapasā labdhacakṣuṣam ||2-54-11||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   11

हुत अग्नि होत्रम् दृष्ट्वा एव महा भागम् कृत अन्जलिः । रामः सौमित्रिणा सार्धम् सीतया च अभ्यवादयत् ॥२-५४-१२॥
huta agni hotram dṛṣṭvā eva mahā bhāgam kṛta anjaliḥ | rāmaḥ saumitriṇā sārdham sītayā ca abhyavādayat ||2-54-12||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   12

न्यवेदयत च आत्मानम् तस्मै लक्ष्मण पूर्वजः । पुत्रौ दशरथस्य आवाम् भगवन् राम लक्ष्मणौ ॥२-५४-१३॥
nyavedayata ca ātmānam tasmai lakṣmaṇa pūrvajaḥ | putrau daśarathasya āvām bhagavan rāma lakṣmaṇau ||2-54-13||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   13

भार्या मम इयम् वैदेही कल्याणी जनक आत्मजा । माम् च अनुयाता विजनम् तपो वनम् अनिन्दिता ॥२-५४-१४॥
bhāryā mama iyam vaidehī kalyāṇī janaka ātmajā | mām ca anuyātā vijanam tapo vanam aninditā ||2-54-14||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   14

पित्रा प्रव्राज्यमानम् माम् सौमित्रिर् अनुजः प्रियः । अयम् अन्वगमद् भ्राता वनम् एव दृढ व्रतः ॥२-५४-१५॥
pitrā pravrājyamānam mām saumitrir anujaḥ priyaḥ | ayam anvagamad bhrātā vanam eva dṛḍha vrataḥ ||2-54-15||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   15

पित्रा नियुक्ता भगवन् प्रवेष्यामः तपो वनम् । धर्मम् एव आचरिष्यामः तत्र मूल फल अशनाः ॥२-५४-१६॥
pitrā niyuktā bhagavan praveṣyāmaḥ tapo vanam | dharmam eva ācariṣyāmaḥ tatra mūla phala aśanāḥ ||2-54-16||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   16

तस्य तत् वचनम् श्रुत्वा राज पुत्रस्य धीमतः । उपानयत धर्म आत्मा गाम् अर्घ्यम् उदकम् ततः ॥२-५४-१७॥
tasya tat vacanam śrutvā rāja putrasya dhīmataḥ | upānayata dharma ātmā gām arghyam udakam tataḥ ||2-54-17||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   17

नानाविधानन्नरसान् वन्यमूलफलाश्रयान् । तेभ्यो ददौ तप्ततपा वासम् चैवाभ्यकल्पयत् ॥२-५४-१८॥
nānāvidhānannarasān vanyamūlaphalāśrayān | tebhyo dadau taptatapā vāsam caivābhyakalpayat ||2-54-18||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   18

मृग पक्षिभिर् आसीनो मुनिभिः च समन्ततः । रामम् आगतम् अभ्यर्च्य स्वागतेन आह तम् मुनिः ॥२-५४-१९॥
mṛga pakṣibhir āsīno munibhiḥ ca samantataḥ | rāmam āgatam abhyarcya svāgatena āha tam muniḥ ||2-54-19||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   19

प्रतिगृह्य च ताम् अर्चाम् उपविष्टम् स राघवम् । भरद्वाजो अब्रवीद् वाक्यम् धर्म युक्तम् इदम् तदा ॥२-५४-२०॥
pratigṛhya ca tām arcām upaviṣṭam sa rāghavam | bharadvājo abravīd vākyam dharma yuktam idam tadā ||2-54-20||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   20

चिरस्य खलु काकुत्स्थ पश्यामि त्वाम् इह आगतम् । श्रुतम् तव मया च इदम् विवासनम् अकारणम् ॥२-५४-२१॥
cirasya khalu kākutstha paśyāmi tvām iha āgatam | śrutam tava mayā ca idam vivāsanam akāraṇam ||2-54-21||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   21

अवकाशो विविक्तः अयम् महा नद्योह् समागमे । पुण्यः च रमणीयः च वसतु इह भगान् सुखम् ॥२-५४-२२॥
avakāśo viviktaḥ ayam mahā nadyoh samāgame | puṇyaḥ ca ramaṇīyaḥ ca vasatu iha bhagān sukham ||2-54-22||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   22

एवम् उक्तः तु वचनम् भरद्वाजेन राघवः । प्रत्युवाच शुभम् वाक्यम् रामः सर्व हिते रतः ॥२-५४-२३॥
evam uktaḥ tu vacanam bharadvājena rāghavaḥ | pratyuvāca śubham vākyam rāmaḥ sarva hite rataḥ ||2-54-23||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   23

भगवन्न् इताअसन्नः पौर जानपदो जनः । सुदर्शमिह माम् प्रेक्ष्य मन्येऽह मिममाश्रमम् ॥२-५४-२४॥
bhagavann itāasannaḥ paura jānapado janaḥ | sudarśamiha mām prekṣya manye'ha mimamāśramam ||2-54-24||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   24

आगमिष्यति वैदेहीम् माम् च अपि प्रेक्षको जनः । अनेन कारणेन अहम् इह वासम् न रोचये ॥२-५४-२५॥
āgamiṣyati vaidehīm mām ca api prekṣako janaḥ | anena kāraṇena aham iha vāsam na rocaye ||2-54-25||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   25

एक अन्ते पश्य भगवन्न् आश्रम स्थानम् उत्तमम् । रमते यत्र वैदेही सुख अर्हा जनक आत्मजा ॥२-५४-२६॥
eka ante paśya bhagavann āśrama sthānam uttamam | ramate yatra vaidehī sukha arhā janaka ātmajā ||2-54-26||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   26

एतत् श्रुत्वा शुभम् वाक्यम् भरद्वाजो महा मुनिः । राघवस्य ततः वाक्यम् अर्थ ग्राहकम् अब्रवीत् ॥२-५४-२७॥
etat śrutvā śubham vākyam bharadvājo mahā muniḥ | rāghavasya tataḥ vākyam artha grāhakam abravīt ||2-54-27||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   27

दश क्रोशैतः तात गिरिर् यस्मिन् निवत्स्यसि । महर्षि सेवितः पुण्यः सर्वतः सुख दर्शनः ॥२-५४-२८॥
daśa krośaitaḥ tāta girir yasmin nivatsyasi | maharṣi sevitaḥ puṇyaḥ sarvataḥ sukha darśanaḥ ||2-54-28||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   28

गो लान्गूल अनुचरितः वानर ऋष्क निषेवितः । चित्र कूटैति ख्यातः गन्ध मादन सम्निभः ॥२-५४-२९॥
go lāngūla anucaritaḥ vānara ṛṣka niṣevitaḥ | citra kūṭaiti khyātaḥ gandha mādana samnibhaḥ ||2-54-29||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   29

यावता चित्र कूटस्य नरः शृन्गाणि अवेक्षते । कल्याणानि समाधत्ते न पापे कुरुते मनः ॥२-५४-३०॥
yāvatā citra kūṭasya naraḥ śṛngāṇi avekṣate | kalyāṇāni samādhatte na pāpe kurute manaḥ ||2-54-30||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   30

ऋषयः तत्र बहवो विहृत्य शरदाम् शतम् । तपसा दिवम् आरूधाः कपाल शिरसा सह ॥२-५४-३१॥
ṛṣayaḥ tatra bahavo vihṛtya śaradām śatam | tapasā divam ārūdhāḥ kapāla śirasā saha ||2-54-31||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   31

प्रविविक्तम् अहम् मन्ये तम् वासम् भवतः सुखम् । इह वा वन वासाय वस राम मया सह ॥२-५४-३२॥
praviviktam aham manye tam vāsam bhavataḥ sukham | iha vā vana vāsāya vasa rāma mayā saha ||2-54-32||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   32

स रामम् सर्व कामैअः तम् भरद्वाजः प्रिय अतिथिम् । सभार्यम् सह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥२-५४-३३॥
sa rāmam sarva kāmaiaḥ tam bharadvājaḥ priya atithim | sabhāryam saha ca bhrātrā pratijagrāha dharmavit ||2-54-33||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   33

तस्य प्रयागे रामस्य तम् महर्षिम् उपेयुषः । प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥२-५४-३४॥
tasya prayāge rāmasya tam maharṣim upeyuṣaḥ | prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ ||2-54-34||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   34

सीतातृतीय काकुत्स्थह् परिश्रान्तः सुखोचितः । भरद्वाजाश्रमे रम्ये ताम् रात्रि मवस्त्सुखम् ॥२-५४-३५॥
sītātṛtīya kākutsthah pariśrāntaḥ sukhocitaḥ | bharadvājāśrame ramye tām rātri mavastsukham ||2-54-35||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   35

प्रभातायाम् रजन्याम् तु भरद्वाजम् उपागमत् । उवाच नर शार्दूलो मुनिम् ज्वलित तेजसम् ॥२-५४-३६॥
prabhātāyām rajanyām tu bharadvājam upāgamat | uvāca nara śārdūlo munim jvalita tejasam ||2-54-36||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   36

शर्वरीम् भवनन्न् अद्य सत्य शील तव आश्रमे । उषिताः स्म इह वसतिम् अनुजानातु नो भवान् ॥२-५४-३७॥
śarvarīm bhavanann adya satya śīla tava āśrame | uṣitāḥ sma iha vasatim anujānātu no bhavān ||2-54-37||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   37

रात्र्याम् तु तस्याम् व्युष्टायाम् भरद्वाजो अब्रवीद् इदम् । मधु मूल फल उपेतम् चित्र कूटम् व्रज इति ह ॥२-५४-३८॥
rātryām tu tasyām vyuṣṭāyām bharadvājo abravīd idam | madhu mūla phala upetam citra kūṭam vraja iti ha ||2-54-38||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   38

वासमौपयिकम् मन्ये तव राम महाबल । नानानगगणोपेतः किन्नरोरगसेवितह् ॥२-५४-३९॥
vāsamaupayikam manye tava rāma mahābala | nānānagagaṇopetaḥ kinnaroragasevitah ||2-54-39||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   39

मयूरनादाभिरुतो गजराजनिषेवितः । गम्यताम् भवता शैलश्चित्रकूटः स विश्रुतः ॥२-५४-४०॥
mayūranādābhiruto gajarājaniṣevitaḥ | gamyatām bhavatā śailaścitrakūṭaḥ sa viśrutaḥ ||2-54-40||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   40

पुण्यश्च रमणीयश्च बहुमूलफलायुतः । तत्र कुन्जर यूथानि मृग यूथानि च अभितः ॥२-५४-४१॥
puṇyaśca ramaṇīyaśca bahumūlaphalāyutaḥ | tatra kunjara yūthāni mṛga yūthāni ca abhitaḥ ||2-54-41||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   41

विचरन्ति वन अन्तेषु तानि द्रक्ष्यसि राघव । सरित्प्रस्रवणप्रस्थान् दरीकन्धरनिर्घरान् ॥२-५४-४२॥
vicaranti vana anteṣu tāni drakṣyasi rāghava | saritprasravaṇaprasthān darīkandharanirgharān ||2-54-42||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   42

चरतः सीतया सार्धम् नन्दिष्यति मनस्तव । प्रहृष्ट कोयष्टिक कोकिल स्वनैः । र्विनादितम् तम् वसुधा धरम् शिवम् । मृगैः च मत्तैः बहुभिः च कुन्जरैः । सुरम्यम् आसाद्य समावस आश्रमम् ॥२-५४-४३॥
carataḥ sītayā sārdham nandiṣyati manastava | prahṛṣṭa koyaṣṭika kokila svanaiḥ | rvināditam tam vasudhā dharam śivam | mṛgaiḥ ca mattaiḥ bahubhiḥ ca kunjaraiḥ | suramyam āsādya samāvasa āśramam ||2-54-43||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   43

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःपञ्चाशः सर्गः ॥२-५४॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe catuḥpañcāśaḥ sargaḥ ||2-54||

Kanda : Ayodhya Kanda

Sarga :   54

Shloka :   44

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In