This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥२-५६॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ṣaṭpañcāśaḥ sargaḥ ..2-56..
अथ रात्र्याम् व्यतीतायाम् अवसुप्तम् अनन्तरम् । प्रबोधयाम् आस शनैः लक्ष्मणम् रघु नन्दनः ॥२-५६-१॥
atha rātryām vyatītāyām avasuptam anantaram . prabodhayām āsa śanaiḥ lakṣmaṇam raghu nandanaḥ ..2-56-1..
सौमित्रे शृणु वन्यानाम् वल्गु व्याहरताम् स्वनम् । सम्प्रतिष्ठामहे कालः प्रस्थानस्य परम् तप ॥२-५६-२॥
saumitre śṛṇu vanyānām valgu vyāharatām svanam . sampratiṣṭhāmahe kālaḥ prasthānasya param tapa ..2-56-2..
स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः । जहौ निद्राम् च तन्द्रीम् च प्रसक्तम् च पथि श्रमम् ॥२-५६-३॥
sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ . jahau nidrām ca tandrīm ca prasaktam ca pathi śramam ..2-56-3..
ततौत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवम् जलम् । पन्थानम् ऋषिणा उद्दिष्टम् चित्र कूटस्य तम् ययुः ॥२-५६-४॥
tatautthāya te sarve spṛṣṭvā nadyāḥ śivam jalam . panthānam ṛṣiṇā uddiṣṭam citra kūṭasya tam yayuḥ ..2-56-4..
ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह । सीताम् कमल पत्र अक्षीम् इदम् वचनम् अब्रवीत् ॥२-५६-५॥
tataḥ samprasthitaḥ kāle rāmaḥ saumitriṇā saha . sītām kamala patra akṣīm idam vacanam abravīt ..2-56-5..
आदीप्तान् इव वैदेहि सर्वतः पुष्पितान् नगान् । स्वैः पुष्पैः किम्शुकान् पश्य मालिनः शिशिर अत्यये ॥२-५६-६॥
ādīptān iva vaidehi sarvataḥ puṣpitān nagān . svaiḥ puṣpaiḥ kimśukān paśya mālinaḥ śiśira atyaye ..2-56-6..
पश्य भल्लातकान् फुल्लान् नरैः अनुपसेवितान् । फल पत्रैः अवनतान् नूनम् शक्ष्यामि जीवितुम् ॥२-५६-७॥
paśya bhallātakān phullān naraiḥ anupasevitān . phala patraiḥ avanatān nūnam śakṣyāmi jīvitum ..2-56-7..
पश्य द्रोण प्रमाणानि लम्बमानानि लक्ष्मण । मधूनि मधु कारीभिः सम्भृतानि नगे नगे ॥२-५६-८॥
paśya droṇa pramāṇāni lambamānāni lakṣmaṇa . madhūni madhu kārībhiḥ sambhṛtāni nage nage ..2-56-8..
एष क्रोशति नत्यूहः तम् शिखी प्रतिकूजति । रमणीये वन उद्देशे पुष्प सम्स्तर सम्कटे ॥२-५६-९॥
eṣa krośati natyūhaḥ tam śikhī pratikūjati . ramaṇīye vana uddeśe puṣpa samstara samkaṭe ..2-56-9..
मातम्ग यूथ अनुसृतम् पक्षि सम्घ अनुनादितम् । चित्र कूटम् इमम् पश्य प्रवृद्ध शिखरम् गिरिम् ॥२-५६-१०॥
mātamga yūtha anusṛtam pakṣi samgha anunāditam . citra kūṭam imam paśya pravṛddha śikharam girim ..2-56-10..
समभूमितले रम्ये द्रुमैर्बहुभिरावृते । पुण्ये रम्स्यामहे तात चित्रकूटस्य कानने ॥२-५६-११॥
samabhūmitale ramye drumairbahubhirāvṛte . puṇye ramsyāmahe tāta citrakūṭasya kānane ..2-56-11..
ततः तौ पाद चारेण गच्चन्तौ सह सीतया । रम्यम् आसेदतुः शैलम् चित्र कूटम् मनो रमम् ॥२-५६-१२॥
tataḥ tau pāda cāreṇa gaccantau saha sītayā . ramyam āsedatuḥ śailam citra kūṭam mano ramam ..2-56-12..
तम् तु पर्वतम् आसाद्य नाना पक्षि गण आयुतम् । बहुमूलफलम् रम्यम् सम्पन्नम् सरसोदकम् ॥२-५६-१३॥
tam tu parvatam āsādya nānā pakṣi gaṇa āyutam . bahumūlaphalam ramyam sampannam sarasodakam ..2-56-13..
मनोज्Jनोऽयम् तिरिः सौम्य नानाद्रुमलतायतह् । बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥२-५६-१४॥
manojJno'yam tiriḥ saumya nānādrumalatāyatah . bahumūlaphalo ramyaḥ svājīvaḥ pratibhāti me ..2-56-14..
मनयश्च महात्मानो वसन्त्य शिलोच्चये । अयम् वासो भवेत् तावद् अत्र सौम्य रमेमहि ॥२-५६-१५॥
manayaśca mahātmāno vasantya śiloccaye . ayam vāso bhavet tāvad atra saumya ramemahi ..2-56-15..
इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः । अभिगम्याश्रमम् सर्वे वाल्मीकि मभिवादयन् ॥२-५६-१६॥
iti sītā ca rāmaśca lakṣmaṇaśca kṛtāñjaliḥ . abhigamyāśramam sarve vālmīki mabhivādayan ..2-56-16..
तान्महर्षिः प्रमुदितः पूजयामास धर्मवित् । आस्यतामिति चोवाच स्वागतम् तु निवेद्य च ॥२-५६-१७॥
tānmaharṣiḥ pramuditaḥ pūjayāmāsa dharmavit . āsyatāmiti covāca svāgatam tu nivedya ca ..2-56-17..
ततोऽब्रवीन्महाबाहुर्लकमणम् लक्ष्मणाग्रजः । सम्निवेद्य यथान्याय मात्मानमृष्ये प्रभुः ॥२-५६-१८॥
tato'bravīnmahābāhurlakamaṇam lakṣmaṇāgrajaḥ . samnivedya yathānyāya mātmānamṛṣye prabhuḥ ..2-56-18..
लक्ष्मण आनय दारूणि दृढानि च वराणि च । कुरुष्व आवसथम् सौम्य वासे मे अभिरतम् मनः ॥२-५६-१९॥
lakṣmaṇa ānaya dārūṇi dṛḍhāni ca varāṇi ca . kuruṣva āvasatham saumya vāse me abhiratam manaḥ ..2-56-19..
तस्य तत् वचनम् श्रुत्वा सौमित्रिर् विविधान् द्रुमान् । आजहार ततः चक्रे पर्ण शालाम् अरिम् दम ॥२-५६-२०॥
tasya tat vacanam śrutvā saumitrir vividhān drumān . ājahāra tataḥ cakre parṇa śālām arim dama ..2-56-20..
ताम् निष्ठताम् बद्धकटाम् दृष्ट्वा रमः सुदर्शनाम् । शुश्रूषमाणम् एक अग्रम् इदम् वचनम् अब्रवीत् ॥२-५६-२१॥
tām niṣṭhatām baddhakaṭām dṛṣṭvā ramaḥ sudarśanām . śuśrūṣamāṇam eka agram idam vacanam abravīt ..2-56-21..
ऐणेयम् माम्सम् आहृत्य शालाम् यक्ष्यामहे वयम् । कर्त्व्यम् वास्तुशमनम् सौमित्रे चिरजीवभिः ॥२-५६-२२॥
aiṇeyam māmsam āhṛtya śālām yakṣyāmahe vayam . kartvyam vāstuśamanam saumitre cirajīvabhiḥ ..2-56-22..
मृगम् हत्वाऽऽनय क्षिप्रम् लक्ष्मणेह शुभेक्षणकर्तव्यः शास्त्रदृष्टो हि विधिर्दर्ममनुस्मर ॥२-५६-२३॥
mṛgam hatvā''naya kṣipram lakṣmaṇeha śubhekṣaṇakartavyaḥ śāstradṛṣṭo hi vidhirdarmamanusmara ..2-56-23..
भ्रातुर्वचन माज्ञाय लक्ष्मणः परवीरहा । चकार स यथोक्तम् च तम् रामः पुनरब्रवीत् ॥२-५६-२४॥
bhrāturvacana mājñāya lakṣmaṇaḥ paravīrahā . cakāra sa yathoktam ca tam rāmaḥ punarabravīt ..2-56-24..
इणेयम् श्रपयस्वैतच्च्चालाम् यक्ष्यमहे वयम् । त्वरसौम्य मुहूर्तोऽयम् ध्रुवश्च दिवसोऽप्ययम् ॥२-५६-२५॥
iṇeyam śrapayasvaitacccālām yakṣyamahe vayam . tvarasaumya muhūrto'yam dhruvaśca divaso'pyayam ..2-56-25..
स लक्ष्मणः कृष्ण मृगम् हत्वा मेध्यम् पतापवान् । अथ चिक्षेप सौमित्रिः समिद्धे जात वेदसि ॥२-५६-२६॥
sa lakṣmaṇaḥ kṛṣṇa mṛgam hatvā medhyam patāpavān . atha cikṣepa saumitriḥ samiddhe jāta vedasi ..2-56-26..
तम् तु पक्वम् समाज्ञाय निष्टप्तम् चिन्न शोणितम् । लक्ष्मणः पुरुष व्याघ्रम् अथ राघवम् अब्रवीत् ॥२-५६-२७॥
tam tu pakvam samājñāya niṣṭaptam cinna śoṇitam . lakṣmaṇaḥ puruṣa vyāghram atha rāghavam abravīt ..2-56-27..
अयम् कृष्णः समाप्त अन्गः शृतः कृष्ण मृगो यथा । देवता देव सम्काश यजस्व कुशलो हि असि ॥२-५६-२८॥
ayam kṛṣṇaḥ samāpta angaḥ śṛtaḥ kṛṣṇa mṛgo yathā . devatā deva samkāśa yajasva kuśalo hi asi ..2-56-28..
रामः स्नात्वा तु नियतः गुणवान् जप्य कोविदः । सम्ग्रहेणाकरोत्सर्वान् मन्त्रान् सत्रावसानिकान् ॥२-५६-२९॥
rāmaḥ snātvā tu niyataḥ guṇavān japya kovidaḥ . samgraheṇākarotsarvān mantrān satrāvasānikān ..2-56-29..
इष्ट्वा देवगणान् सर्वान् विवेशावसथम् शुचिः । बभूव च मनोह्लादो रामस्यामिततेजसः ॥२-५६-३०॥
iṣṭvā devagaṇān sarvān viveśāvasatham śuciḥ . babhūva ca manohlādo rāmasyāmitatejasaḥ ..2-56-30..
वैश्वदेवबलिम् कृत्वा रौद्रम् वैष्णवमेव च । वास्तुसम्शमनीयानि मङ्गLआनि प्रवर्तयन् ॥२-५६-३१॥
vaiśvadevabalim kṛtvā raudram vaiṣṇavameva ca . vāstusamśamanīyāni maṅgaLāni pravartayan ..2-56-31..
जपम् च न्यायतः कृत्वा स्नात्वा नद्याम् यथाविधि । पाप सम्शमनम् रामः चकार बलिम् उत्तमम् ॥२-५६-३२॥
japam ca nyāyataḥ kṛtvā snātvā nadyām yathāvidhi . pāpa samśamanam rāmaḥ cakāra balim uttamam ..2-56-32..
वेदिस्थलविधानानि चैत्यान्यायतनानि च । आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥२-५६-३३॥
vedisthalavidhānāni caityānyāyatanāni ca . āśramasyānurūpāṇi sthāpayāmāsa rāghavaḥ ..2-56-33..
वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्माम्सैर्यथाविधि । अद्भर्जपैश्च वेदोक्तै र्धर्भैश्च ससमित्कुशैः ॥२-५६-३४॥
vanyairmālyaiḥ phalairmūlaiḥ pakvairmāmsairyathāvidhi . adbharjapaiśca vedoktai rdharbhaiśca sasamitkuśaiḥ ..2-56-34..
तौ तर्पयित्वा भूतानि राघवौ सह सीतया । तदा विविशतुः शालाम् सुशुभाम् शुभलक्षणौ ॥२-५६-३५॥
tau tarpayitvā bhūtāni rāghavau saha sītayā . tadā viviśatuḥ śālām suśubhām śubhalakṣaṇau ..2-56-35..
ताम् वृक्ष पर्णच् चदनाम् मनोज्ञाम् । यथा प्रदेशम् सुकृताम् निवाताम् । वासाय सर्वे विविशुः समेताः । सभाम् यथा देव गणाः सुधर्माम् ॥२-५६-३६॥
tām vṛkṣa parṇac cadanām manojñām . yathā pradeśam sukṛtām nivātām . vāsāya sarve viviśuḥ sametāḥ . sabhām yathā deva gaṇāḥ sudharmām ..2-56-36..
अनेक नाना मृग पक्षि सम्कुले । विचित्र पुष्प स्तबलैः द्रुमैः युते । वन उत्तमे व्याल मृग अनुनादिते । तथा विजह्रुः सुसुखम् जित इन्द्रियाः ॥२-५६-३७॥
aneka nānā mṛga pakṣi samkule . vicitra puṣpa stabalaiḥ drumaiḥ yute . vana uttame vyāla mṛga anunādite . tathā vijahruḥ susukham jita indriyāḥ ..2-56-37..
सुरम्यम् आसाद्य तु चित्र कूटम् । नदीम् च ताम् माल्यवतीम् सुतीर्थाम् । ननन्द हृष्टः मृग पक्षि जुष्टाम् । जहौ च दुह्खम् पुर विप्रवासात् ॥२-५६-३८॥
suramyam āsādya tu citra kūṭam . nadīm ca tām mālyavatīm sutīrthām . nananda hṛṣṭaḥ mṛga pakṣi juṣṭām . jahau ca duhkham pura vipravāsāt ..2-56-38..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥२-५६॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe ṣaṭpañcāśaḥ sargaḥ ..2-56..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In