This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 56

Rama at Chithrakuta

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥२-५६॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ṣaṭpañcāśaḥ sargaḥ ||2-56||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   0

अथ रात्र्याम् व्यतीतायाम् अवसुप्तम् अनन्तरम् । प्रबोधयाम् आस शनैः लक्ष्मणम् रघु नन्दनः ॥२-५६-१॥
atha rātryām vyatītāyām avasuptam anantaram | prabodhayām āsa śanaiḥ lakṣmaṇam raghu nandanaḥ ||2-56-1||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   1

सौमित्रे शृणु वन्यानाम् वल्गु व्याहरताम् स्वनम् । सम्प्रतिष्ठामहे कालः प्रस्थानस्य परम् तप ॥२-५६-२॥
saumitre śṛṇu vanyānām valgu vyāharatām svanam | sampratiṣṭhāmahe kālaḥ prasthānasya param tapa ||2-56-2||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   2

स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः । जहौ निद्राम् च तन्द्रीम् च प्रसक्तम् च पथि श्रमम् ॥२-५६-३॥
sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ | jahau nidrām ca tandrīm ca prasaktam ca pathi śramam ||2-56-3||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   3

ततौत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवम् जलम् । पन्थानम् ऋषिणा उद्दिष्टम् चित्र कूटस्य तम् ययुः ॥२-५६-४॥
tatautthāya te sarve spṛṣṭvā nadyāḥ śivam jalam | panthānam ṛṣiṇā uddiṣṭam citra kūṭasya tam yayuḥ ||2-56-4||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   4

ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह । सीताम् कमल पत्र अक्षीम् इदम् वचनम् अब्रवीत् ॥२-५६-५॥
tataḥ samprasthitaḥ kāle rāmaḥ saumitriṇā saha | sītām kamala patra akṣīm idam vacanam abravīt ||2-56-5||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   5

आदीप्तान् इव वैदेहि सर्वतः पुष्पितान् नगान् । स्वैः पुष्पैः किम्शुकान् पश्य मालिनः शिशिर अत्यये ॥२-५६-६॥
ādīptān iva vaidehi sarvataḥ puṣpitān nagān | svaiḥ puṣpaiḥ kimśukān paśya mālinaḥ śiśira atyaye ||2-56-6||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   6

पश्य भल्लातकान् फुल्लान् नरैः अनुपसेवितान् । फल पत्रैः अवनतान् नूनम् शक्ष्यामि जीवितुम् ॥२-५६-७॥
paśya bhallātakān phullān naraiḥ anupasevitān | phala patraiḥ avanatān nūnam śakṣyāmi jīvitum ||2-56-7||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   7

पश्य द्रोण प्रमाणानि लम्बमानानि लक्ष्मण । मधूनि मधु कारीभिः सम्भृतानि नगे नगे ॥२-५६-८॥
paśya droṇa pramāṇāni lambamānāni lakṣmaṇa | madhūni madhu kārībhiḥ sambhṛtāni nage nage ||2-56-8||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   8

एष क्रोशति नत्यूहः तम् शिखी प्रतिकूजति । रमणीये वन उद्देशे पुष्प सम्स्तर सम्कटे ॥२-५६-९॥
eṣa krośati natyūhaḥ tam śikhī pratikūjati | ramaṇīye vana uddeśe puṣpa samstara samkaṭe ||2-56-9||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   9

मातम्ग यूथ अनुसृतम् पक्षि सम्घ अनुनादितम् । चित्र कूटम् इमम् पश्य प्रवृद्ध शिखरम् गिरिम् ॥२-५६-१०॥
mātamga yūtha anusṛtam pakṣi samgha anunāditam | citra kūṭam imam paśya pravṛddha śikharam girim ||2-56-10||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   10

समभूमितले रम्ये द्रुमैर्बहुभिरावृते । पुण्ये रम्स्यामहे तात चित्रकूटस्य कानने ॥२-५६-११॥
samabhūmitale ramye drumairbahubhirāvṛte | puṇye ramsyāmahe tāta citrakūṭasya kānane ||2-56-11||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   11

ततः तौ पाद चारेण गच्चन्तौ सह सीतया । रम्यम् आसेदतुः शैलम् चित्र कूटम् मनो रमम् ॥२-५६-१२॥
tataḥ tau pāda cāreṇa gaccantau saha sītayā | ramyam āsedatuḥ śailam citra kūṭam mano ramam ||2-56-12||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   12

तम् तु पर्वतम् आसाद्य नाना पक्षि गण आयुतम् । बहुमूलफलम् रम्यम् सम्पन्नम् सरसोदकम् ॥२-५६-१३॥
tam tu parvatam āsādya nānā pakṣi gaṇa āyutam | bahumūlaphalam ramyam sampannam sarasodakam ||2-56-13||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   13

मनोज्Jनोऽयम् तिरिः सौम्य नानाद्रुमलतायतह् । बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥२-५६-१४॥
manojJno'yam tiriḥ saumya nānādrumalatāyatah | bahumūlaphalo ramyaḥ svājīvaḥ pratibhāti me ||2-56-14||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   14

मनयश्च महात्मानो वसन्त्य शिलोच्चये । अयम् वासो भवेत् तावद् अत्र सौम्य रमेमहि ॥२-५६-१५॥
manayaśca mahātmāno vasantya śiloccaye | ayam vāso bhavet tāvad atra saumya ramemahi ||2-56-15||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   15

इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः । अभिगम्याश्रमम् सर्वे वाल्मीकि मभिवादयन् ॥२-५६-१६॥
iti sītā ca rāmaśca lakṣmaṇaśca kṛtāñjaliḥ | abhigamyāśramam sarve vālmīki mabhivādayan ||2-56-16||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   16

तान्महर्षिः प्रमुदितः पूजयामास धर्मवित् । आस्यतामिति चोवाच स्वागतम् तु निवेद्य च ॥२-५६-१७॥
tānmaharṣiḥ pramuditaḥ pūjayāmāsa dharmavit | āsyatāmiti covāca svāgatam tu nivedya ca ||2-56-17||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   17

ततोऽब्रवीन्महाबाहुर्लकमणम् लक्ष्मणाग्रजः । सम्निवेद्य यथान्याय मात्मानमृष्ये प्रभुः ॥२-५६-१८॥
tato'bravīnmahābāhurlakamaṇam lakṣmaṇāgrajaḥ | samnivedya yathānyāya mātmānamṛṣye prabhuḥ ||2-56-18||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   18

लक्ष्मण आनय दारूणि दृढानि च वराणि च । कुरुष्व आवसथम् सौम्य वासे मे अभिरतम् मनः ॥२-५६-१९॥
lakṣmaṇa ānaya dārūṇi dṛḍhāni ca varāṇi ca | kuruṣva āvasatham saumya vāse me abhiratam manaḥ ||2-56-19||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   19

तस्य तत् वचनम् श्रुत्वा सौमित्रिर् विविधान् द्रुमान् । आजहार ततः चक्रे पर्ण शालाम् अरिम् दम ॥२-५६-२०॥
tasya tat vacanam śrutvā saumitrir vividhān drumān | ājahāra tataḥ cakre parṇa śālām arim dama ||2-56-20||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   20

ताम् निष्ठताम् बद्धकटाम् दृष्ट्वा रमः सुदर्शनाम् । शुश्रूषमाणम् एक अग्रम् इदम् वचनम् अब्रवीत् ॥२-५६-२१॥
tām niṣṭhatām baddhakaṭām dṛṣṭvā ramaḥ sudarśanām | śuśrūṣamāṇam eka agram idam vacanam abravīt ||2-56-21||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   21

ऐणेयम् माम्सम् आहृत्य शालाम् यक्ष्यामहे वयम् । कर्त्व्यम् वास्तुशमनम् सौमित्रे चिरजीवभिः ॥२-५६-२२॥
aiṇeyam māmsam āhṛtya śālām yakṣyāmahe vayam | kartvyam vāstuśamanam saumitre cirajīvabhiḥ ||2-56-22||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   22

मृगम् हत्वाऽऽनय क्षिप्रम् लक्ष्मणेह शुभेक्षणकर्तव्यः शास्त्रदृष्टो हि विधिर्दर्ममनुस्मर ॥२-५६-२३॥
mṛgam hatvā''naya kṣipram lakṣmaṇeha śubhekṣaṇakartavyaḥ śāstradṛṣṭo hi vidhirdarmamanusmara ||2-56-23||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   23

भ्रातुर्वचन माज्ञाय लक्ष्मणः परवीरहा । चकार स यथोक्तम् च तम् रामः पुनरब्रवीत् ॥२-५६-२४॥
bhrāturvacana mājñāya lakṣmaṇaḥ paravīrahā | cakāra sa yathoktam ca tam rāmaḥ punarabravīt ||2-56-24||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   24

इणेयम् श्रपयस्वैतच्च्चालाम् यक्ष्यमहे वयम् । त्वरसौम्य मुहूर्तोऽयम् ध्रुवश्च दिवसोऽप्ययम् ॥२-५६-२५॥
iṇeyam śrapayasvaitacccālām yakṣyamahe vayam | tvarasaumya muhūrto'yam dhruvaśca divaso'pyayam ||2-56-25||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   25

स लक्ष्मणः कृष्ण मृगम् हत्वा मेध्यम् पतापवान् । अथ चिक्षेप सौमित्रिः समिद्धे जात वेदसि ॥२-५६-२६॥
sa lakṣmaṇaḥ kṛṣṇa mṛgam hatvā medhyam patāpavān | atha cikṣepa saumitriḥ samiddhe jāta vedasi ||2-56-26||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   26

तम् तु पक्वम् समाज्ञाय निष्टप्तम् चिन्न शोणितम् । लक्ष्मणः पुरुष व्याघ्रम् अथ राघवम् अब्रवीत् ॥२-५६-२७॥
tam tu pakvam samājñāya niṣṭaptam cinna śoṇitam | lakṣmaṇaḥ puruṣa vyāghram atha rāghavam abravīt ||2-56-27||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   27

अयम् कृष्णः समाप्त अन्गः शृतः कृष्ण मृगो यथा । देवता देव सम्काश यजस्व कुशलो हि असि ॥२-५६-२८॥
ayam kṛṣṇaḥ samāpta angaḥ śṛtaḥ kṛṣṇa mṛgo yathā | devatā deva samkāśa yajasva kuśalo hi asi ||2-56-28||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   28

रामः स्नात्वा तु नियतः गुणवान् जप्य कोविदः । सम्ग्रहेणाकरोत्सर्वान् मन्त्रान् सत्रावसानिकान् ॥२-५६-२९॥
rāmaḥ snātvā tu niyataḥ guṇavān japya kovidaḥ | samgraheṇākarotsarvān mantrān satrāvasānikān ||2-56-29||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   29

इष्ट्वा देवगणान् सर्वान् विवेशावसथम् शुचिः । बभूव च मनोह्लादो रामस्यामिततेजसः ॥२-५६-३०॥
iṣṭvā devagaṇān sarvān viveśāvasatham śuciḥ | babhūva ca manohlādo rāmasyāmitatejasaḥ ||2-56-30||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   30

वैश्वदेवबलिम् कृत्वा रौद्रम् वैष्णवमेव च । वास्तुसम्शमनीयानि मङ्गLआनि प्रवर्तयन् ॥२-५६-३१॥
vaiśvadevabalim kṛtvā raudram vaiṣṇavameva ca | vāstusamśamanīyāni maṅgaLāni pravartayan ||2-56-31||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   31

जपम् च न्यायतः कृत्वा स्नात्वा नद्याम् यथाविधि । पाप सम्शमनम् रामः चकार बलिम् उत्तमम् ॥२-५६-३२॥
japam ca nyāyataḥ kṛtvā snātvā nadyām yathāvidhi | pāpa samśamanam rāmaḥ cakāra balim uttamam ||2-56-32||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   32

वेदिस्थलविधानानि चैत्यान्यायतनानि च । आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥२-५६-३३॥
vedisthalavidhānāni caityānyāyatanāni ca | āśramasyānurūpāṇi sthāpayāmāsa rāghavaḥ ||2-56-33||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   33

वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्माम्सैर्यथाविधि । अद्भर्जपैश्च वेदोक्तै र्धर्भैश्च ससमित्कुशैः ॥२-५६-३४॥
vanyairmālyaiḥ phalairmūlaiḥ pakvairmāmsairyathāvidhi | adbharjapaiśca vedoktai rdharbhaiśca sasamitkuśaiḥ ||2-56-34||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   34

तौ तर्पयित्वा भूतानि राघवौ सह सीतया । तदा विविशतुः शालाम् सुशुभाम् शुभलक्षणौ ॥२-५६-३५॥
tau tarpayitvā bhūtāni rāghavau saha sītayā | tadā viviśatuḥ śālām suśubhām śubhalakṣaṇau ||2-56-35||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   35

ताम् वृक्ष पर्णच् चदनाम् मनोज्ञाम् । यथा प्रदेशम् सुकृताम् निवाताम् । वासाय सर्वे विविशुः समेताः । सभाम् यथा देव गणाः सुधर्माम् ॥२-५६-३६॥
tām vṛkṣa parṇac cadanām manojñām | yathā pradeśam sukṛtām nivātām | vāsāya sarve viviśuḥ sametāḥ | sabhām yathā deva gaṇāḥ sudharmām ||2-56-36||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   36

अनेक नाना मृग पक्षि सम्कुले । विचित्र पुष्प स्तबलैः द्रुमैः युते । वन उत्तमे व्याल मृग अनुनादिते । तथा विजह्रुः सुसुखम् जित इन्द्रियाः ॥२-५६-३७॥
aneka nānā mṛga pakṣi samkule | vicitra puṣpa stabalaiḥ drumaiḥ yute | vana uttame vyāla mṛga anunādite | tathā vijahruḥ susukham jita indriyāḥ ||2-56-37||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   37

सुरम्यम् आसाद्य तु चित्र कूटम् । नदीम् च ताम् माल्यवतीम् सुतीर्थाम् । ननन्द हृष्टः मृग पक्षि जुष्टाम् । जहौ च दुह्खम् पुर विप्रवासात् ॥२-५६-३८॥
suramyam āsādya tu citra kūṭam | nadīm ca tām mālyavatīm sutīrthām | nananda hṛṣṭaḥ mṛga pakṣi juṣṭām | jahau ca duhkham pura vipravāsāt ||2-56-38||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   38

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥२-५६॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe ṣaṭpañcāśaḥ sargaḥ ||2-56||

Kanda : Ayodhya Kanda

Sarga :   56

Shloka :   39

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In