This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥२-५७॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe saptapañcāśaḥ sargaḥ ..2-57..
कथयित्वा सुदुह्ख आर्तः सुमन्त्रेण चिरम् सह । रामे दक्षिण कूलस्थे जगाम स्व गृहम् गुहः ॥२-५७-१॥
kathayitvā suduhkha ārtaḥ sumantreṇa ciram saha . rāme dakṣiṇa kūlasthe jagāma sva gṛham guhaḥ ..2-57-1..
भरद्वाजाभिगमनम् प्रयागे च सहासनम् । आगिरेर्गमनम् तेषाम् तत्रस्थैरभिलक्षितम् ॥२-५७-२॥
bharadvājābhigamanam prayāge ca sahāsanam . āgirergamanam teṣām tatrasthairabhilakṣitam ..2-57-2..
अनुज्ञातः सुमन्त्रः अथ योजयित्वा हय उत्तमान् । अयोध्याम् एव नगरीम् प्रययौ गाढ दुर्मनाः ॥२-५७-३॥
anujñātaḥ sumantraḥ atha yojayitvā haya uttamān . ayodhyām eva nagarīm prayayau gāḍha durmanāḥ ..2-57-3..
स वनानि सुगन्धीनि सरितः च सराम्सि च । पश्यन्न् अतिययौ शीघ्रम् ग्रामाणि नगराणि च ॥२-५७-४॥
sa vanāni sugandhīni saritaḥ ca sarāmsi ca . paśyann atiyayau śīghram grāmāṇi nagarāṇi ca ..2-57-4..
ततः साय अह्न समये तृतीये अहनि सारथिः । अयोध्याम् समनुप्राप्य निरानन्दाम् ददर्श ह ॥२-५७-५॥
tataḥ sāya ahna samaye tṛtīye ahani sārathiḥ . ayodhyām samanuprāpya nirānandām dadarśa ha ..2-57-5..
स शून्याम् इव निह्शब्दाम् दृष्ट्वा परम दुर्मनाः । सुमन्त्रः चिन्तयाम् आस शोक वेग समाहतः ॥२-५७-६॥
sa śūnyām iva nihśabdām dṛṣṭvā parama durmanāḥ . sumantraḥ cintayām āsa śoka vega samāhataḥ ..2-57-6..
कच्चिन् न सगजा साश्वा सजना सजन अधिपा । राम सम्ताप दुह्खेन दग्धा शोक अग्निना पुरी ॥२-५७-७॥
kaccin na sagajā sāśvā sajanā sajana adhipā . rāma samtāpa duhkhena dagdhā śoka agninā purī ..2-57-7..
इति चिन्ता परः सूतः वाजिभिः श्रीघ्रपातिभिः । नगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥२-५७-८॥
iti cintā paraḥ sūtaḥ vājibhiḥ śrīghrapātibhiḥ . nagaradvāramāsādya tvaritaḥ praviveśa ha ..2-57-8..
सुमन्त्रम् अभियान्तम् तम् शतशो अथ सहस्रशः । क्व रामैति पृच्चन्तः सूतम् अभ्यद्रवन् नराः ॥२-५७-९॥
sumantram abhiyāntam tam śataśo atha sahasraśaḥ . kva rāmaiti pṛccantaḥ sūtam abhyadravan narāḥ ..2-57-9..
तेषाम् शशम्स गङ्गायाम् अहम् आपृच्च्य राघवम् । अनुज्ञातः निवृत्तः अस्मि धार्मिकेण महात्मना ॥२-५७-१०॥
teṣām śaśamsa gaṅgāyām aham āpṛccya rāghavam . anujñātaḥ nivṛttaḥ asmi dhārmikeṇa mahātmanā ..2-57-10..
ते तीर्णाइति विज्ञाय बाष्प पूर्ण मुखा जनाः । अहो धिग् इति निश्श्वस्य हा राम इति च चुक्रुशुः ॥२-५७-११॥
te tīrṇāiti vijñāya bāṣpa pūrṇa mukhā janāḥ . aho dhig iti niśśvasya hā rāma iti ca cukruśuḥ ..2-57-11..
शुश्राव च वचः तेषाम् बृन्दम् बृन्दम् च तिष्ठताम् । हताः स्म खलु ये न इह पश्यामैति राघवम् ॥२-५७-१२॥
śuśrāva ca vacaḥ teṣām bṛndam bṛndam ca tiṣṭhatām . hatāḥ sma khalu ye na iha paśyāmaiti rāghavam ..2-57-12..
दान यज्ञ विवाहेषु समाजेषु महत्सु च । न द्रक्ष्यामः पुनर् जातु धार्मिकम् रामम् अन्तरा ॥२-५७-१३॥
dāna yajña vivāheṣu samājeṣu mahatsu ca . na drakṣyāmaḥ punar jātu dhārmikam rāmam antarā ..2-57-13..
किम् समर्थम् जनस्य अस्य किम् प्रियम् किम् सुख आवहम् । इति रामेण नगरम् पितृवत् परिपालितम् ॥२-५७-१४॥
kim samartham janasya asya kim priyam kim sukha āvaham . iti rāmeṇa nagaram pitṛvat paripālitam ..2-57-14..
वात अयन गतानाम् च स्त्रीणाम् अन्वन्तर आपणम् । राम शोक अभितप्तानाम् शुश्राव परिदेवनम् ॥२-५७-१५॥
vāta ayana gatānām ca strīṇām anvantara āpaṇam . rāma śoka abhitaptānām śuśrāva paridevanam ..2-57-15..
स राज मार्ग मध्येन सुमन्त्रः पिहित आननः । यत्र राजा दशरथः तत् एव उपययौ गृहम् ॥२-५७-१६॥
sa rāja mārga madhyena sumantraḥ pihita ānanaḥ . yatra rājā daśarathaḥ tat eva upayayau gṛham ..2-57-16..
सो अवतीर्य रथात् शीघ्रम् राज वेश्म प्रविश्य च । कक्ष्याः सप्त अभिचक्राम महा जन समाकुलाः ॥२-५७-१७॥
so avatīrya rathāt śīghram rāja veśma praviśya ca . kakṣyāḥ sapta abhicakrāma mahā jana samākulāḥ ..2-57-17..
हर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् । हाहाकारकृता नार्यो रामदर्शनकर्शिताः ॥२-५७-१८॥
harmyairvimānaiḥ prāsādairavekṣyātha samāgatam . hāhākārakṛtā nāryo rāmadarśanakarśitāḥ ..2-57-18..
आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः । अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रीयः ॥२-५७-१९॥
āyatairvimalairnetrairaśruvegapariplutaiḥ . anyonyamabhivīkṣante'vyaktamārtatarāḥ strīyaḥ ..2-57-19..
ततः दशरथ स्त्रीणाम् प्रासादेभ्यः ततः ततः । राम शोक अभितप्तानाम् मन्दम् शुश्राव जल्पितम् ॥२-५७-२०॥
tataḥ daśaratha strīṇām prāsādebhyaḥ tataḥ tataḥ . rāma śoka abhitaptānām mandam śuśrāva jalpitam ..2-57-20..
सह रामेण निर्यातः विना रामम् इह आगतः । सूतः किम् नाम कौसल्याम् शोचन्तीम् प्रति वक्ष्यति ॥२-५७-२१॥
saha rāmeṇa niryātaḥ vinā rāmam iha āgataḥ . sūtaḥ kim nāma kausalyām śocantīm prati vakṣyati ..2-57-21..
यथा च मन्ये दुर्जीवम् एवम् न सुकरम् ध्रुवम् । आच्चिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥२-५७-२२॥
yathā ca manye durjīvam evam na sukaram dhruvam . āccidya putre niryāte kausalyā yatra jīvati ..2-57-22..
सत्य रूपम् तु तत् वाक्यम् राज्ञः स्त्रीणाम् निशामयन् । प्रदीप्तम् इव शोकेन विवेश सहसा गृहम् ॥२-५७-२३॥
satya rūpam tu tat vākyam rājñaḥ strīṇām niśāmayan . pradīptam iva śokena viveśa sahasā gṛham ..2-57-23..
स प्रविश्य अष्टमीम् कक्ष्याम् राजानम् दीनम् आतुलम् । पुत्र शोक परिम्लानम् अपश्यत् पाण्डुरे गृहे ॥२-५७-२४॥
sa praviśya aṣṭamīm kakṣyām rājānam dīnam ātulam . putra śoka parimlānam apaśyat pāṇḍure gṛhe ..2-57-24..
अभिगम्य तम् आसीनम् नर इन्द्रम् अभिवाद्य च । सुमन्त्रः राम वचनम् यथा उक्तम् प्रत्यवेदयत् ॥२-५७-२५॥
abhigamya tam āsīnam nara indram abhivādya ca . sumantraḥ rāma vacanam yathā uktam pratyavedayat ..2-57-25..
स तूष्णीम् एव तत् श्रुत्वा राजा विभ्रान्त चेतनः । मूर्चितः न्यपतत् भूमौ राम शोक अभिपीडितः ॥२-५७-२६॥
sa tūṣṇīm eva tat śrutvā rājā vibhrānta cetanaḥ . mūrcitaḥ nyapatat bhūmau rāma śoka abhipīḍitaḥ ..2-57-26..
ततः अन्तः पुरम् आविद्धम् मूर्चिते पृथिवी पतौ । उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥२-५७-२७॥
tataḥ antaḥ puram āviddham mūrcite pṛthivī patau . uddhṛtya bāhū cukrośa nṛpatau patite kṣitau ..2-57-27..
सुमित्रया तु सहिता कौसल्या पतितम् पतिम् । उत्थापयाम् आस तदा वचनम् च इदम् अब्रवीत् ॥२-५७-२८॥
sumitrayā tu sahitā kausalyā patitam patim . utthāpayām āsa tadā vacanam ca idam abravīt ..2-57-28..
इमम् तस्य महा भाग दूतम् दुष्कर कारिणः । वन वासात् अनुप्राप्तम् कस्मान् न प्रतिभाषसे ॥२-५७-२९॥
imam tasya mahā bhāga dūtam duṣkara kāriṇaḥ . vana vāsāt anuprāptam kasmān na pratibhāṣase ..2-57-29..
अद्य इमम् अनयम् कृत्वा व्यपत्रपसि राघव । उत्तिष्ठ सुकृतम् ते अस्तु शोके न स्यात् सहायता ॥२-५७-३०॥
adya imam anayam kṛtvā vyapatrapasi rāghava . uttiṣṭha sukṛtam te astu śoke na syāt sahāyatā ..2-57-30..
देव यस्या भयात् रामम् न अनुपृच्चसि सारथिम् । न इह तिष्ठति कैकेयी विश्रब्धम् प्रतिभाष्यताम् ॥२-५७-३१॥
deva yasyā bhayāt rāmam na anupṛccasi sārathim . na iha tiṣṭhati kaikeyī viśrabdham pratibhāṣyatām ..2-57-31..
सा तथा उक्त्वा महा राजम् कौसल्या शोक लालसा । धरण्याम् निपपात आशु बाष्प विप्लुत भाषिणी ॥२-५७-३२॥
sā tathā uktvā mahā rājam kausalyā śoka lālasā . dharaṇyām nipapāta āśu bāṣpa vipluta bhāṣiṇī ..2-57-32..
एवम् विलपतीम् दृष्ट्वा कौसल्याम् पतिताम् भुवि । पतिम् च अवेक्ष्य ताः सर्वाः सुस्वरम् रुरुदुः स्त्रियः ॥२-५७-३३॥
evam vilapatīm dṛṣṭvā kausalyām patitām bhuvi . patim ca avekṣya tāḥ sarvāḥ susvaram ruruduḥ striyaḥ ..2-57-33..
ततः तम् अन्तः पुर नादम् उत्थितम् । समीक्ष्य वृद्धाः तरुणाः च मानवाः । स्त्रियः च सर्वा रुरुदुः समन्ततः । पुरम् तदा आसीत् पुनर् एव सम्कुलम् ॥२-५७-३४॥
tataḥ tam antaḥ pura nādam utthitam . samīkṣya vṛddhāḥ taruṇāḥ ca mānavāḥ . striyaḥ ca sarvā ruruduḥ samantataḥ . puram tadā āsīt punar eva samkulam ..2-57-34..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥२-५७॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe saptapañcāśaḥ sargaḥ ..2-57..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In